View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

श्रीमद् भगवद् गीत प्रथमोऽध्यायः

अथ प्रथमोऽध्यायः |


धृतराष्ट्र उवाच |

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |
मामकाः पांडवाश्चैव किमकुर्वत संजय ‖ 1 ‖


संजय उवाच |

दृष्ट्वा तु पांडवानीकं व्यूढं दुर्योधनस्तदा |
आचार्यमुपसंगम्य राजा वचनमब्रवीत् ‖ 2 ‖

पश्यैतां पांडुपुत्राणामाचार्य महतीं चमूम् |
व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ‖ 3 ‖

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |
युयुधानो विराटश्च द्रुपदश्च महारथः ‖ 4 ‖

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |
पुरुजित्कुंतिभोजश्च शैब्यश्च नरपुंगवः ‖ 5 ‖

युधामन्युश्च विक्रांत उत्तमौजाश्च वीर्यवान् |
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ‖ 6 ‖

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ‖ 7 ‖

भवान्भीष्मश्च कर्णश्च कृपश्च समितिंजयः |
अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ‖ 8 ‖

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ‖ 9 ‖

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ‖ 10 ‖

अयनेषु च सर्वेषु यथाभागमवस्थिताः |
भीष्ममेवाभिरक्षंतु भवंतः सर्व एव हि ‖ 11 ‖

तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः |
सिंहनादं विनद्योच्चैः शंखं दध्मौ प्रतापवान् ‖ 12 ‖

ततः शंखाश्च भेर्यश्च पणवानकगोमुखाः |
सहसैवाभ्यहन्यंत स शब्दस्तुमुलोऽभवत् ‖ 13 ‖

ततः श्वेतैर्हयैर्युक्ते महति स्यंदने स्थितौ |
माधवः पांडवश्चैव दिव्यौ शंखौ प्रदघ्मतुः ‖ 14 ‖

पांचजन्यं हृषीकेशो देवदत्तं धनंजयः |
पौंड्रं दध्मौ महाशंखं भीमकर्मा वृकोदरः ‖ 15 ‖

अनंतविजयं राजा कुंतीपुत्रो युधिष्ठिरः |
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ‖ 16 ‖

काश्यश्च परमेष्वासः शिखंडी च महारथः |
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ‖ 17 ‖

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |
सौभद्रश्च महाबाहुः शंखांदध्मुः पृथक्पृथक् ‖ 18 ‖

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ‖ 19 ‖

अथ व्यवस्थितांदृष्ट्वा धार्तराष्ट्रान्कपिध्वजः |
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पांडवः ‖ 20 ‖

हृषीकेशं तदा वाक्यमिदमाह महीपते|

अर्जुन उवाच |

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ‖ 21 ‖

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |
कैर्मया सह योद्धव्यमस्मिन्रणसमुद्यमे ‖ 22 ‖

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |
धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ‖ 23 ‖


संजय उवाच |
एवमुक्तो हृषीकेशो गुडाकेशेन भारत |
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ‖ 24 ‖

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ‖ 25 ‖

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |
आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ‖ 26 ‖

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |
तान्समीक्ष्य स कौंतेयः सर्वान्बंधूनवस्थितान् ‖ 27 ‖

कृपया परयाविष्टो विषीदन्निदमब्रवीत्|

अर्जुन उवाच |

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ‖ 28 ‖

सीदंति मम गात्राणि मुखं च परिशुष्यति |
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ‖ 29 ‖

गांडीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ‖ 30 ‖

निमित्तानि च पश्यामि विपरीतानि केशव |
न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ‖ 31 ‖

न कांक्षे विजयं कृष्ण न च राज्यं सुखानि च |
किं नो राज्येन गोविंद किं भोगैर्जीवितेन वा ‖ 32 ‖

येषामर्थे कांक्षितं नो राज्यं भोगाः सुखानि च |
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ‖ 33 ‖

आचार्याः पितरः पुत्रास्तथैव च पितामहाः |
मातुलाः श्वशुराः पौत्राः श्यालाः संबंधिनस्तथा ‖ 34 ‖

एतान्न हंतुमिच्छामि घ्नतोऽपि मधुसूदन |
अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ‖ 35 ‖

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |
पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ‖ 36 ‖

तस्मान्नार्हा वयं हंतुं धार्तराष्ट्रान्स्वबांधवान् |
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ‖ 37 ‖

यद्यप्येते न पश्यंति लोभोपहतचेतसः |
कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ‖ 38 ‖

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |
कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ‖ 39 ‖

कुलक्षये प्रणश्यंति कुलधर्माः सनातनाः |
धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ‖ 40 ‖

अधर्माभिभवात्कृष्ण प्रदुष्यंति कुलस्त्रियः |
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः ‖ 41 ‖

संकरो नरकायैव कुलघ्नानां कुलस्य च |
पतंति पितरो ह्येषां लुप्तपिंडोदकक्रियाः ‖ 42 ‖

दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः |
उत्साद्यंते जातिधर्माः कुलधर्माश्च शाश्वताः ‖ 43 ‖

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |
नरकेऽनियतं वासो भवतीत्यनुशुश्रुम ‖ 44 ‖

अहो बत महत्पापं कर्तुं व्यवसिता वयम् |
यद्राज्यसुखलोभेन हंतुं स्वजनमुद्यताः ‖ 45 ‖

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |
धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ‖ 46 ‖


संजय उवाच |
एवमुक्त्वार्जुनः संख्ये रथोपस्थ उपाविशत् |
विसृज्य सशरं चापं शोकसंविग्नमानसः ‖ 47 ‖


ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ‖1 ‖
\च्f1