View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

shree veMkaTeshvara vajra kavacha stotram

maarkaMDeya uvaaca

naaraayaNaM parabrahma sarvakaaraNa kaarakaM
prapadye v.eMkaTeshaakhyaaM tadeva kavacaM mama

sahasrasheershhaa purushho veMkaTeshashshiro vatu
praaNeshaH praaNanilayaH praaNaaN rakshhatu me hariH

aakaasharaaT sutaanaatha aatmaanaM me sadaavatu
devadevottamopaayaaddehaM me veMkaTeshvaraH

sarvatra sarvakaaleshhu maMgaaMbaajaanishvaraH
paalayenmaaM sadaa karmasaaphalyaM naH prayacChatu

ya etadvajrakavacamabhedyaM veMkaTeshituH
saayaM praataH paThennityaM mRRityuM tarati nirbhayaH

iti shree v.eMkaTesvara vajrakavacastotraM saMpoorNaM ‖