View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī veṅkaṭeśvara vajra kavacha stotram

mārkaṇḍeya uvāca

nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ
prapadye veṅkaṭeśākhyāṃ tadeva kavacaṃ mama

sahasraśīrśhā puruśho veṅkaṭeśaśśiro vatu
prāṇeśaḥ prāṇanilayaḥ prāṇāṇ rakśhatu me hariḥ

ākāśarāṭ sutānātha ātmānaṃ me sadāvatu
devadevottamopāyāddehaṃ me veṅkaṭeśvaraḥ

sarvatra sarvakāleśhu maṅgāmbājāniśvaraḥ
pālayenmāṃ sadā karmasāphalyaṃ naḥ prayacChatu

ya etadvajrakavacamabhedyaṃ veṅkaṭeśituḥ
sāyaṃ prātaḥ paṭhennityaṃ mṛtyuṃ tarati nirbhayaḥ

iti śrī veṅkaṭesvara vajrakavacastotraṃ sampūrṇaṃ ‖