View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī veṅkaṭeśvara vajra kavacha stotram
mārkaṇḍeya uvāca
nārāyaṇaṃ parabrahma sarvakāraṇa kārakaṃ
prapadye veṅkaṭeśākhyāṃ tadeva kavacaṃ mama
sahasraśīrśhā puruśho veṅkaṭeśaśśiro vatu
prāṇeśaḥ prāṇanilayaḥ prāṇāṇ rakśhatu me hariḥ
ākāśarāṭ sutānātha ātmānaṃ me sadāvatu
devadevottamopāyāddehaṃ me veṅkaṭeśvaraḥ
sarvatra sarvakāleśhu maṅgāmbājāniśvaraḥ
pālayenmāṃ sadā karmasāphalyaṃ naḥ prayacChatu
ya etadvajrakavacamabhedyaṃ veṅkaṭeśituḥ
sāyaṃ prātaḥ paṭhennityaṃ mṛtyuṃ tarati nirbhayaḥ
iti śrī veṅkaṭesvara vajrakavacastotraṃ sampūrṇaṃ ‖