View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī sūktam
oṃ ‖ hira'ṇyavarṇāṃ hari'ṇīṃ suvarṇa'rajatasra'jāṃ | chandrāṃ hiraṇma'yīṃ lakśhmīṃ jāta'vedo ma āva'ha ‖
tāṃ ma āva'ha jāta'vedo lakśhmīmana'pagāminī''m |
yasyāṃ hira'ṇyaṃ vindeyaṃ gāmaśvaṃ puru'śhānaham ‖
aśvapūrvāṃ ra'thamadhyāṃ hastinā''da-prabodhi'nīm |
śriya'ṃ devīmupa'hvaye śrīrmā devīrju'śhatām ‖
kāṃ so''smitāṃ hira'ṇyaprākārā'mārdrāṃ jvala'ntīṃ tṛptāṃ tarpaya'ntīm |
padme sthitāṃ padmava'rṇāṃ tāmihopa'hvaye śriyam ‖
chandrāṃ pra'bhāsāṃ yaśasā jvala'ntīṃ śriya'ṃ loke devaju'śhṭāmudārām |
tāṃ padminī'mīṃ śara'ṇamahaṃ prapa'dyealakśhmīrme' naśyatāṃ tvāṃ vṛ'ṇe ‖
ādityava'rṇe tapasoadhi'jāto vanaspatistava' vṛkśhoatha bilvaḥ |
tasya phalā'ni tapasānu'dantu māyānta'rāyāścha' bāhyā a'lakśhmīḥ ‖
upai'tu māṃ de'vasakhaḥ kīrtiścha maṇi'nā saha |
prādurbhūtoasmi' rāśhṭre'smin kīrtimṛ'ddhiṃ dadātu' me ‖
kśhutpi'pāsāma'lāṃ jyeśhṭhāma'lakśhīṃ nā'śayāmyaham |
abhū'timasa'mṛddhiṃ cha sarvāṃ nirṇu'da me gṛhāt ‖
gaṃdhadvārāṃ du'rādharśhāṃ nityapu'śhṭāṃ karīśhiṇī''m |
īśvarīg'ṃ sarva'bhūtānāṃ tāmihopa'hvaye śriyam ‖
śrī''rme bhajatu | alakśhī''rme naśyatu |
mana'saḥ kāmamākū'tiṃ vāchaḥ satyama'śīmahi |
paśūnāṃ rūpamanya'sya mayi śrīḥ śra'yatāṃ yaśa'ḥ ‖
kardame'na pra'jābhūtā mayi sambha'va kardama |
śriya'ṃ vāsaya' me kule mātara'ṃ padmamāli'nīm ‖
āpa'ḥ sṛjantu' snigdāni chiklīta va'sa me gṛhe |
ni cha' devīṃ mātaraṃ śriya'ṃ vāsaya' me kule ‖
ārdrāṃ puśhkari'ṇīṃ puśhṭiṃ piṃgalām pa'dmamālinīm |
chandrāṃ hiraṇma'yīṃ lakśhmīṃ jāta'vedo ma āva'ha ‖
ārdrāṃ yaḥ kari'ṇīṃ yaśhṭiṃ suvarṇām he'mamālinīm |
sūryāṃ hiraṇma'yīṃ lakśhmīṃ jāta'vedo ma āva'ha ‖
tāṃ ma āva'ha jāta'vedo lakśhīmana'pagāminī''m |
yasyāṃ hira'ṇyaṃ prabhū'taṃ gāvo' dāsyoaśvā''n, viṃdeyaṃ puru'śhānaham ‖
oṃ mahādevyai cha' vidmahe' viśhṇupatnī cha' dhīmahi | tanno' lakśhmīḥ prachodayā''t ‖
śrī-rvarcha'sva-māyu'śhya-māro''gyamāvī'dhāt pava'mānaṃ mahīyate'' | dhānyaṃ dhanaṃ paśuṃ bahupu'tralābhaṃ śatasa''ṃvatsaraṃ dīrghamāyu'ḥ ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖