View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī sūktam

oṃ ‖ hira'ṇyavarṇāṃ hari'ṇīṃ suvarṇa'rajatasra'jāṃ | chandrāṃ hiraṇma'yīṃ lakśhmīṃ jāta'vedo ma āva'ha ‖

tāṃ ma āva'ha jāta'vedo lakśhmīmana'paminī''m |
yasyāṃ hira'ṇyaṃ vindeyaṃ gāmaśvaṃ puru'śhānaham

a
śvarvāṃ ra'thamadhyāṃ hastinā''da-prabodhi'nīm |
śriya'ṃ devīmupa'hvaye śrīrmā devīrju'śhatām

ṃ so''smitāṃ hira'ṇyaprākārā'rdrāṃ jvala'ntīṃ tṛptāṃ tarpaya'ntīm |
pa
dme sthitāṃ padmava'rṇāṃ tāmihopa'hvaye śriyam

cha
ndrāṃ pra'bhāsāṃ yaśa jvala'nṃ śriya'ṃ loke devaju'śhṭāmurām |
tāṃ padminī'ṃ śara'ṇamahaṃ prapa'dyealakśhmīrme' naśyaṃ tvāṃ vṛ'ṇe

ā
dityava'rṇe tapasoadhi'to vanaspatistava' vṛkśhoatha bilvaḥ |
tasya phalā'ni tapasānu'dantu yānta'yāścha' hyā a'lakśhmīḥ ‖

upai'tu māṃ de'vasakhaḥ rtiścha maṇi'nā saha |
prā
durbhūtoasmi' rāśhṭre'smin rtimṛ'ddhiṃ dadātu' me ‖

kśhutpi'sāma'lāṃ jyeśhṭhāma'lakśhīṃ nā'śamyaham |
abhū'timasa'mṛddhiṃ cha sarvāṃ nirṇu'da me gṛhāt

gaṃ
dhadvārāṃ du'rādharśhānityapu'śhṭāṃ kaśhiṇī''m |
ī
śvarīg'ṃ sarva'bhūṃ tāmihopa'hvaye śriyam ‖

śrī''rme bhajatu | alakśhī''rme naśyatu |

mana'saḥ kāmamākū'tiṃ chaḥ satyama'śīmahi |
pa
śūnāṃ pamanya'sya mayi śrīḥ śra'yaṃ yaśa'ḥ

ka
rdame'na pra'jābhū mayi sambha'va kardama |
śriya'ṃ saya' me kule tara'ṃ padmamāli'nīm ‖

āpa'ḥ sṛjantu' snigdāni chiklīta va'sa me gṛhe |
ni cha' devīṃ taraṃ śriya'ṃ saya' me kule

ā
rdrāṃ puśhkari'ṇīṃ puśhṭiṃ piṃgalām pa'dmalinīm |
cha
ndrāṃ hiraṇma'yīṃ lakśhmīṃ jāta'vedo ma āva'ha

ā
rdrāṃ yaḥ kari'ṇīṃ yaśhṭiṃ suvarṇām he'malinīm |
ryāṃ hiraṇma'yīṃ lakśhmīṃ jāta'vedo ma āva'ha ‖

tāṃ ma āva'ha jāta'vedo lakśhīmana'paminī''m |
yasyāṃ hira'ṇyaṃ prabhū'taṃ gāvo' syoaśvā''n, viṃdeyaṃ puru'śhānaham ‖

oṃ madevyai cha' vidmahe' viśhṇupatnī cha' dhīmahi | tanno' lakśhmīḥ prachodayā''t ‖

śrī-rvarcha'sva-māyu'śhya-māro''gyamāvī'dhāt pava'mānaṃ mayate'' | dhānyaṃ dhanaṃ paśuṃ bahupu'trabhaṃ śatasa''ṃvatsaraṃ rghamāyu'ḥ ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖