View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

श्री सूक्तम्

ॐ ‖ हिर'ण्यवर्णां हरि'णीं सुवर्ण'रतस्र'जां | न्द्रां हिरण्म'यीं क्ष्मीं जात'वेदो आव'ह ‖

तां आव' जात'वेदो क्ष्मीमन'पगामिनी''म् |
स्यां हिर'ण्यं विन्देयं गामश्वं पुरु'षाहम्

श्वपूर्वां र'थध्यां स्तिना''द-प्रबोधि'नीम् |
श्रियं' देवीमुप'ह्वये श्रीर्मा देवीर्जु'षताम्

कां
सो''स्मितां हिर'ण्यप्राकारा'मार्द्रां ज्वलं'तीं तृप्तां र्पयं'तीम् |
द्मे स्थितां द्मव'र्णां तामिहोप'ह्वये श्रियम्

न्द्रां प्र'भासां सा ज्वलं'तीं श्रियं' लोके देवजु'ष्टामुदाराम् |
तां द्मिनी'मीं शर'णहं प्रप'द्येऽक्ष्मीर्मे' नश्यतां त्वां वृ'णे

दित्यव'र्णेसोऽधि'जातो वस्पतिस्तव' वृक्षोऽथ बिल्वः |
स्य फला'निसानु'दन्तु मायान्त'रायाश्च' बाह्या अ'क्ष्मीः ‖

उपै'तु मां दे'वखः कीर्तिश्च मणि'ना |
प्रा
दुर्भूतोऽस्मि' राष्ट्रेऽस्मिन् कीर्तिमृ'द्धिं दातु' मे ‖

क्षुत्पि'पासाम'लां ज्येष्ठाम'क्षीं ना'शयाम्यहम् |
अभू'तिमस'मृद्धिं च सर्वां निर्णु'द मे गृहात्

गं
द्वारां दु'रार्षां नित्यपु'ष्टां करीषिणी''म् |
श्वरीगं' सर्व'भूतानां तामिहोप'ह्वये श्रियम् ‖

श्री''र्मे जतु | अक्षी''र्मे श्यतु |

मन'सः कामाकू'तिं वाचः त्यम'शीमहि |
शूनां रूपमन्य'स्ययि श्रीः श्र'यतां यशः'

र्दमे'न प्र'जाभूता यि सम्भ'व र्दम |
श्रियं' वासय' मे कुले मातरं' पद्ममालि'नीम् ‖

आपः' सृजन्तु' स्निग्दानि चिक्लीत व'स मे गृहे |
नि च' देवीं मारं श्रियं' वासय' मे कुले

र्द्रां पुष्करि'णीं पुष्टिं पिंलाम् प'द्ममालिनीम् |
न्द्रां हिरण्म'यीं क्ष्मीं जात'वेदो आव'ह

र्द्रां यः करि'णीं ष्टिं सुर्णाम् हे'ममालिनीम् |
सू
र्यां हिरण्म'यीं क्ष्मीं जात'वेदो आव'ह ‖

तां आव' जात'वेदो क्षीमन'पगामिनी''म् |
स्यां हिर'ण्यं प्रभू'तं गावो' दास्योऽश्वा''न्, विंदेयं पुरु'षाहम् ‖

हादेव्यै च' विद्महे' विष्णुत्नी च' धीमहि | तन्नो' लक्ष्मीः प्रचोदया''त् ‖

श्री-र्वर्च'स्व-मायु'ष्य-मारो''ग्यमावी'धात् पव'मानं महीयते'' | धान्यं नं शुं हुपु'त्रलाभं तसं''वत्सरं दीर्घमायुः' ‖

ॐ शांतिः शांतिः शान्तिः' ‖