View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
श्री रुद्रं लघुन्यासम्
ॐ अथात्मानग्^म् शिवात्मानग् श्री रुद्ररूपं ध्यायेत् ‖
शुद्धस्फटिक संकाशं त्रिनेत्रं पंच वक्त्रकं |
गंगाधरं दशभुजं सर्वाभरण भूषितम् ‖
नीलग्रीवं शशांकांकं नाग यज्ञोप वीतिनम् |
व्याघ्र चर्मोत्तरीयं च वरेण्यमभय प्रदम् ‖
कमंडल्-वक्ष सूत्राणां धारिणं शूलपाणिनं |
ज्वलंतं पिंगलजटा शिखा मुद्द्योत धारिणम् ‖
वृष स्कंध समारूढं उमा देहार्थ धारिणं |
अमृतेनाप्लुतं शांतं दिव्यभोग समन्वितम् ‖
दिग्देवता समायुक्तं सुरासुर नमस्कृतं |
नित्यं च शाश्वतं शुद्धं ध्रुव-मक्षर-मव्ययम् |
सर्व व्यापिन-मीशानं रुद्रं वै विश्वरूपिणं |
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत् ‖
अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या''क्ष्यास्यामः | आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा आत्मनि देवताः स्थापयेत् ‖
प्रजनने ब्रह्मा तिष्ठतु | पादयोर्-विष्णुस्तिष्ठतु | हस्तयोर्-हरस्तिष्ठतु | बाह्वोरिंद्रस्तिष्टतु | जठरेऽअग्निस्तिष्ठतु | हृद'ये शिवस्तिष्ठतु | कंठे वसवस्तिष्ठंतु | वक्त्रे सरस्वती तिष्ठतु | नासिकयोर्-वायुस्तिष्ठतु | नयनयोश्-चंद्रादित्यौ तिष्टेतां | कर्णयोरश्विनौ तिष्टेतां | ललाटे रुद्रास्तिष्ठंतु | मूर्थ्न्यादित्यास्तिष्ठंतु | शिरसि महादेवस्तिष्ठतु | शिखायां वामदेवास्तिष्ठतु | पृष्ठे पिनाकी तिष्ठतु | पुरतः शूली तिष्ठतु | पार्श्ययोः शिवाशंकरौ तिष्ठेतां | सर्वतो वायुस्तिष्ठतु | ततो बहिः सर्वतोऽग्निर्-ज्वालामाला-परिवृतस्तिष्ठतु | सर्वेष्वंगेषु सर्वा देवता यथास्थानं तिष्ठंतु | माग्^म् रक्षंतु |
अग्निर्मे' वाचि श्रितः | वाग्धृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि |
वायुर्मे'' प्राणे श्रितः | प्राणो हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | सूर्यो' मे चक्षुषि श्रितः | चक्षुर्-हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | चंद्रमा' मे मन'सि श्रितः | मनो हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | दिशो' मे श्रोत्रे'' श्रिताः | श्रोत्रग्ं हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | आपोमे रेतसि श्रिताः | रेतो हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | पृथिवी मे शरी'रे श्रिताः | शरी'रग्ं हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | ओषधि वनस्पतयो' मे लोम'सु श्रिताः | लोमा'नि हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | इंद्रो' मे बले'' श्रितः | बलग्ं हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | पर्जन्यो' मे मूर्द्नि श्रितः | मूर्धा हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | ईशा'नो मे मन्यौ श्रितः | मन्युर्-हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | आत्मा म' आत्मनि' श्रितः | आत्मा हृद'ये | हृद'यं मयि' | अहममृते'' | अमृतं ब्रह्म'णि | पुन'र्म आत्मा पुनरायु रागा''त् | पुनः' प्राणः पुनराकू'तमागा''त् | वैश्वानरो रश्मिभि'र्-वावृधानः | अंतस्ति'ष्ठत्वमृत'स्य गोपाः ‖
अस्य श्री रुद्राध्याय प्रश्न महामंत्रस्य, अघोर ऋषिः, अनुष्टुप् चंदः, संकर्षण मूर्ति स्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता | नमः शिवायेति बीजं | शिवतरायेति शक्तिः | महादेवायेति कीलकं | श्री सांब सदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ‖
ॐ अग्निहोत्रात्मने अंगुष्ठाभ्यां नमः | दर्शपूर्ण मासात्मने तर्जनीभ्यां नमः | चातुर्-मास्यात्मने मध्यमाभ्यां नमः | निरूढ पशुबंधात्मने अनामिकाभ्यां नमः | ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः | सर्वक्रत्वात्मने करतल करपृष्ठाभ्यां नमः ‖
अग्निहोत्रात्मने हृदयाय नमः | दर्शपूर्ण मासात्मने शिरसे स्वाहा | चातुर्-मास्यात्मने शिखायै वषट् | निरूढ पशुबंधात्मने कवचाय हुं | ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् | सर्वक्रत्वात्मने अस्त्रायफट् | भूर्भुवस्सुवरोमिति दिग्बंधः ‖
ध्यानं%
आपाताल-नभःस्थलांत-भुवन-ब्रह्मांड-माविस्फुरत्-
ज्योतिः स्फाटिक-लिंग-मौलि-विलसत्-पूर्णेंदु-वांतामृतैः |
अस्तोकाप्लुत-मेक-मीश-मनिशं रुद्रानु-वाकांजपन्
ध्याये-दीप्सित-सिद्धये ध्रुवपदं विप्रोऽभिषिंचे-च्चिवम् ‖
ब्रह्मांड व्याप्तदेहा भसित हिमरुचा भासमाना भुजंगैः
कंठे कालाः कपर्दाः कलित-शशिकला-श्चंड कोदंड हस्ताः |
त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चंतु सौख्यम् ‖
ॐ गणाना''म् त्वा गणप'तिग्^म् हवामहे कविं क'वीनामु'पमश्र'वस्तमं | ज्येष्ठराजं ब्रह्म'णां ब्रह्मणस्पद आ नः' शृण्वन्नूतिभि'स्सीद साद'नं ‖ महागणपतये नमः ‖
शं च' मे मय'श्च मे प्रियं च' मेऽनुकामश्च' मे काम'श्च मे सौमनसश्च' मे भद्रं च' मे श्रेय'श्च मे वस्य'श्च मे यश'श्च मे भग'श्च मे द्रवि'णं च मे यंता च' मे धर्ता च' मे क्षेम'श्च मे धृति'श्च मे विश्वं' च मे मह'श्च मे संविच्च' मे ज्ञात्रं' च मे सूश्च' मे प्रसूश्च' मे सीरं' च मे लयश्च' म ऋतं च' मेऽमृतं' च मेऽयक्ष्मं च मेऽना'मयच्च मे जीवातु'श्च मे दीर्घायुत्वं च' मेऽनमित्रं च मेऽभ'यं च मे सुगं च' मे शय'नं च मे सूषा च' मे सुदिनं' च मे ‖
ॐ शांतिः शांतिः शांतिः' ‖