View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī devī khaḍgamālā stotram
śrī devī prārthana
hrīṅkārāsanagarbhitānalaśikhāṃ sauḥ klīṃ kaḻāṃ bibhratīṃ
sauvarṇāmbaradhāriṇīṃ varasudhādhautāṃ trinetrojjvalām |
vande pustakapāśamaṅkuśadharāṃ sragbhūśhitāmujjvalāṃ
tvāṃ gaurīṃ tripurāṃ parātparakaḻāṃ śrīcakrasañcāriṇīm ‖
asya śrī śuddhaśaktimālāmahāmantrasya, upasthendriyādhiśhṭhāyī varuṇāditya ṛśhayaḥ devī gāyatrī Chandaḥ sātvika kakārabhaṭṭārakapīṭhasthita kāmeśvarāṅkanilayā mahākāmeśvarī śrī lalitā bhaṭṭārikā devatā, aiṃ bījaṃ klīṃ śaktiḥ, sauḥ kīlakaṃ mama khaḍgasiddhyarthe sarvābhīśhṭasiddhyarthe jape viniyogaḥ, mūlamantreṇa śhaḍaṅganyāsaṃ kuryāt |
dhyānam
āraktābhāntriṇetrāmaruṇimavasanāṃ ratnatāṭaṅkaramyām
hastāmbhojaissapāśāṅkuśamadanadhanussāyakairvisphurantīm |
āpīnottuṅgavakśhoruhakalaśaluṭhattārahārojjvalāṅgīṃ
dhyāyedambhoruhasthāmaruṇimavasanāmīśvarīmīśvarāṇām ‖
lamityādipañca pūjām kuryāt, yathāśakti mūlamantram japet |
laṃ - pṛthivītattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai gandhaṃ parikalpayāmi - namaḥ
haṃ - ākāśatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai puśhpaṃ parikalpayāmi - namaḥ
yaṃ - vāyutattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dhūpaṃ parikalpayāmi - namaḥ
raṃ - tejastattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai dīpaṃ parikalpayāmi - namaḥ
vaṃ - amṛtatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai amṛtanaivedyaṃ parikalpayāmi - namaḥ
saṃ - sarvatattvātmikāyai śrī lalitātripurasundarī parābhaṭṭārikāyai tāmbūlādisarvopacārān parikalpayāmi - namaḥ
śrī devī sambodhanaṃ (1)
oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namastripurasundarī,
nyāsāṅgadevatāḥ (6)
hṛdayadevī, śirodevī, śikhādevī, kavacadevī, netradevī, astradevī,
tithinityādevatāḥ (16)
kāmeśvarī, bhagamālinī, nityaklinne, bheruṇḍe, vahnivāsinī, mahāvajreśvarī, śivadūtī, tvarite, kulasundarī, nitye, nīlapatāke, vijaye, sarvamaṅgaḻe, jvālāmālinī, citre, mahānitye,
divyaughaguravaḥ (7)
parameśvara, parameśvarī, mitreśamayī, uḍḍīśamayī, caryānāthamayī, lopāmudramayī, agastyamayī,
siddhaughaguravaḥ (4)
kālatāpaśamayī, dharmācāryamayī, muktakeśīśvaramayī, dīpakalānāthamayī,
mānavaughaguravaḥ (8)
viśhṇudevamayī, prabhākaradevamayī, tejodevamayī, manojadevamayi, kaḻyāṇadevamayī, vāsudevamayī, ratnadevamayī, śrīrāmānandamayī,
śrīcakra prathamāvaraṇadevatāḥ
aṇimāsiddhe, laghimāsiddhe, garimāsiddhe, mahimāsiddhe, īśitvasiddhe, vaśitvasiddhe, prākāmyasiddhe, bhuktisiddhe, icChāsiddhe, prāptisiddhe, sarvakāmasiddhe, brāhmī, māheśvarī, kaumāri, vaiśhṇavī, vārāhī, māhendrī, cāmuṇḍe, mahālakśhmī, sarvasaṅkśhobhiṇī, sarvavidrāviṇī, sarvākarśhiṇī, sarvavaśaṅkarī, sarvonmādinī, sarvamahāṅkuśe, sarvakhecarī, sarvabīje, sarvayone, sarvatrikhaṇḍe, trailokyamohana cakrasvāminī, prakaṭayoginī,
śrīcakra dvitīyāvaraṇadevatāḥ
kāmākarśhiṇī, buddhyākarśhiṇī, ahaṅkārākarśhiṇī, śabdākarśhiṇī, sparśākarśhiṇī, rūpākarśhiṇī, rasākarśhiṇī, gandhākarśhiṇī, cittākarśhiṇī, dhairyākarśhiṇī, smṛtyākarśhiṇī, nāmākarśhiṇī, bījākarśhiṇī, ātmākarśhiṇī, amṛtākarśhiṇī, śarīrākarśhiṇī, sarvāśāparipūraka cakrasvāminī, guptayoginī,
śrīcakra tṛtīyāvaraṇadevatāḥ
anaṅgakusume, anaṅgamekhale, anaṅgamadane, anaṅgamadanāture, anaṅgarekhe, anaṅgaveginī, anaṅgāṅkuśe, anaṅgamālinī, sarvasaṅkśhobhaṇacakrasvāminī, guptatarayoginī,
śrīcakra caturthāvaraṇadevatāḥ
sarvasaṅkśhobhiṇī, sarvavidrāvinī, sarvākarśhiṇī, sarvahlādinī, sarvasammohinī, sarvastambhinī, sarvajṛmbhiṇī, sarvavaśaṅkarī, sarvarañjanī, sarvonmādinī, sarvārthasādhike, sarvasampattipūriṇī, sarvamantramayī, sarvadvandvakśhayaṅkarī, sarvasaubhāgyadāyaka cakrasvāminī, sampradāyayoginī,
śrīcakra pañcamāvaraṇadevatāḥ
sarvasiddhiprade, sarvasampatprade, sarvapriyaṅkarī, sarvamaṅgaḻakāriṇī, sarvakāmaprade, sarvaduḥkhavimocanī, sarvamṛtyupraśamani, sarvavighnanivāriṇī, sarvāṅgasundarī, sarvasaubhāgyadāyinī, sarvārthasādhaka cakrasvāminī, kulottīrṇayoginī,
śrīcakra śhaśhṭāvaraṇadevatāḥ
sarvaGYe, sarvaśakte, sarvaiśvaryapradāyinī, sarvaGYānamayī, sarvavyādhivināśinī, sarvādhārasvarūpe, sarvapāpahare, sarvānandamayī, sarvarakśhāsvarūpiṇī, sarvepsitaphalaprade, sarvarakśhākaracakrasvāminī, nigarbhayoginī,
śrīcakra saptamāvaraṇadevatāḥ
vaśinī, kāmeśvarī, modinī, vimale, aruṇe, jayinī, sarveśvarī, kauḻini, sarvarogaharacakrasvāminī, rahasyayoginī,
śrīcakra aśhṭamāvaraṇadevatāḥ
bāṇinī, cāpinī, pāśinī, aṅkuśinī, mahākāmeśvarī, mahāvajreśvarī, mahābhagamālinī, sarvasiddhipradacakrasvāminī, atirahasyayoginī,
śrīcakra navamāvaraṇadevatāḥ
śrī śrī mahābhaṭṭārike, sarvānandamayacakrasvāminī, parāpararahasyayoginī,
navacakreśvarī nāmāni
tripure, tripureśī, tripurasundarī, tripuravāsinī, tripurāśrīḥ, tripuramālinī, tripurasiddhe, tripurāmbā, mahātripurasundarī,
śrīdevī viśeśhaṇāni - namaskāranavākśharīca
mahāmaheśvarī, mahāmahārāGYī, mahāmahāśakte, mahāmahāgupte, mahāmahāGYapte, mahāmahānande, mahāmahāskandhe, mahāmahāśaye, mahāmahā śrīcakranagarasāmrāGYī, namaste namaste namaste namaḥ |
phalaśrutiḥ
eśhā vidyā mahāsiddhidāyinī smṛtimātrataḥ |
agnivātamahākśhobhe rājārāśhṭrasyaviplave ‖
luṇṭhane taskarabhaye saṅgrāme salilaplave |
samudrayānavikśhobhe bhūtapretādike bhaye ‖
apasmārajvaravyādhimṛtyukśhāmādijebhaye |
śākinī pūtanāyakśharakśhaḥkūśhmāṇḍaje bhaye ‖
mitrabhede grahabhaye vyasaneśhvābhicārike |
anyeśhvapi ca dośheśhu mālāmantraṃ smarennaraḥ ‖
tādṛśaṃ khaḍgamāpnoti yena hastasthitenavai |
aśhṭādaśamahādvīpasamrāḍbhoktābhaviśhyati ‖
sarvopadravanirmuktassākśhācChivamayobhavet |
āpatkāle nityapūjāṃ vistārātkartumārabhet ‖
ekavāraṃ japadhyānam sarvapūjāphalaṃ labhet |
navāvaraṇadevīnāṃ lalitāyā mahaujanaḥ ‖
ekatra gaṇanārūpo vedavedāṅgagocaraḥ |
sarvāgamarahasyārthaḥ smaraṇātpāpanāśinī ‖
lalitāyāmaheśānyā mālā vidyā mahīyasī |
naravaśyaṃ narendrāṇāṃ vaśyaṃ nārīvaśaṅkaram ‖
aṇimādiguṇaiśvaryaṃ rañjanaṃ pāpabhañjanam |
tattadāvaraṇasthāyi devatābṛndamantrakam ‖
mālāmantraṃ paraṃ guhyaṃ paraṃ dhāma prakīrtitam |
śaktimālā pañcadhāsyācChivamālā ca tādṛśī ‖
tasmādgopyatarādgopyaṃ rahasyaṃ bhuktimuktidam ‖
‖ iti śrī vāmakeśvaratantre umāmaheśvarasaṃvāde devīkhaḍgamālāstotraratnaṃ samāptam ‖