View this in:
श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम्
‖ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ‖
वासुदेवं हृषीकेशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ‖ 1 ‖
वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् ।
अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ‖ 2 ‖
नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् ।
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ‖ 3 ‖
वेत्तारं यग्न्यपुरुषं यग्न्येशं यग्न्यवाहनम् ।
चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ‖ 4 ‖
वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालग्न्यं त्रिमूर्तिं नंदकेश्वरम् ‖ 5 ‖
रामं रामं हयग्रीवं भीमं r.oudraM भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ‖ 6 ‖
दामोदरं दमोपेतं केशवं केशिसूदनम् ।
वरेण्यं वरदं विष्णुमानंदं वासुदेवजम् ‖ 7 ‖
हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ‖ 8 ‖
हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् ।
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ‖ 9 ‖
ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वग्न्यं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ‖ 10 ‖
ग्न्यानं कूटस्थमचलं ग्न्य्हानदं परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ‖ 11 ‖
ईश्वरं सर्वभूतानां वंदे भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ‖ 12 ‖
व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ‖ 13 ‖
सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।
चांद्रायणसहस्राणि कन्यादानशतानि च ‖ 14 ‖
गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ।
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ‖ 15 ‖
‖ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ‖