View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī viśhṇu aśhṭottara śata nāma stotram

‖ śrī viśhṇu aśhṭottara śatanāmastotram ‖

vāsudevaṃ hṛśhīkeśaṃ vāmanaṃ jalaśāyinam |
janārdanaṃ hariṃ kṛśhṇaṃ śrīvakśhaṃ garuḍadhvajam ‖ 1 ‖

vārāhaṃ puṇḍarīkākśhaṃ nṛsiṃhaṃ narakāntakam |
avyaktaṃ śāśvataṃ viśhṇumanantamajamavyayam ‖ 2 ‖

nārāyaṇaṃ gadādhyakśhaṃ govindaṃ kīrtibhājanam |
govardhanoddharaṃ devaṃ bhūdharaṃ bhuvaneśvaram ‖ 3 ‖

vettāraṃ yaGYapuruśhaṃ yaGYeśaṃ yaGYavāhanam |
chakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narottamam ‖ 4 ‖

vaikuṇṭhaṃ duśhṭadamanaṃ bhūgarbhaṃ pītavāsasam |
trivikramaṃ trikālaGYaṃ trimūrtiṃ nandakeśvaram ‖ 5 ‖

rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ roudraṃ bhavodbhavam |
śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham ‖ 6 ‖

dāmodaraṃ damopetaṃ keśavaṃ keśisūdanam |
vareṇyaṃ varadaṃ viśhṇumānandaṃ vāsudevajam ‖ 7 ‖

hiraṇyaretasaṃ dīptaṃ purāṇaṃ puruśhottamam |
sakalaṃ niśhkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam ‖ 8 ‖

hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham |
meghaśyāmaṃ chaturbāhuṃ kuśalaṃ kamalekśhaṇam ‖ 9 ‖

jyotīrūpamarūpaṃ cha svarūpaṃ rūpasaṃsthitam |
sarvaGYaṃ sarvarūpasthaṃ sarveśaṃ sarvatomukham ‖ 10 ‖

GYānaṃ kūṭasthamachalaṃ GYhānadaṃ paramaṃ prabhum |
yogīśaṃ yoganiśhṇātaṃ yogisaṃyogarūpiṇam ‖ 11 ‖

īśvaraṃ sarvabhūtānāṃ vande bhūtamayaṃ prabhum |
iti nāmaśataṃ divyaṃ vaiśhṇavaṃ khalu pāpaham ‖ 12 ‖

vyāsena kathitaṃ pūrvaṃ sarvapāpapraṇāśanam |
yaḥ paṭhet prātarutthāya sa bhaved vaiśhṇavo naraḥ ‖ 13 ‖

sarvapāpaviśuddhātmā viśhṇusāyujyamāpnuyāt |
chāndrāyaṇasahasrāṇi kanyādānaśatāni cha ‖ 14 ‖

gavāṃ lakśhasahasrāṇi muktibhāgī bhavennaraḥ |
aśvamedhāyutaṃ puṇyaṃ phalaṃ prāpnoti mānavaḥ ‖ 15 ‖

‖ iti śrīviśhṇupurāṇe śrī viśhṇu aśhṭottara śatanāstotram ‖