View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī viśhṇu aśhṭottara śata nāma stotram
‖ śrī viśhṇu aśhṭottara śatanāmastotram ‖
vāsudevaṃ hṛśhīkeśaṃ vāmanaṃ jalaśāyinam |
janārdanaṃ hariṃ kṛśhṇaṃ śrīvakśhaṃ garuḍadhvajam ‖ 1 ‖
vārāhaṃ puṇḍarīkākśhaṃ nṛsiṃhaṃ narakāntakam |
avyaktaṃ śāśvataṃ viśhṇumanantamajamavyayam ‖ 2 ‖
nārāyaṇaṃ gadādhyakśhaṃ govindaṃ kīrtibhājanam |
govardhanoddharaṃ devaṃ bhūdharaṃ bhuvaneśvaram ‖ 3 ‖
vettāraṃ yaGYapuruśhaṃ yaGYeśaṃ yaGYavāhanam |
chakrapāṇiṃ gadāpāṇiṃ śaṅkhapāṇiṃ narottamam ‖ 4 ‖
vaikuṇṭhaṃ duśhṭadamanaṃ bhūgarbhaṃ pītavāsasam |
trivikramaṃ trikālaGYaṃ trimūrtiṃ nandakeśvaram ‖ 5 ‖
rāmaṃ rāmaṃ hayagrīvaṃ bhīmaṃ roudraṃ bhavodbhavam |
śrīpatiṃ śrīdharaṃ śrīśaṃ maṅgalaṃ maṅgalāyudham ‖ 6 ‖
dāmodaraṃ damopetaṃ keśavaṃ keśisūdanam |
vareṇyaṃ varadaṃ viśhṇumānandaṃ vāsudevajam ‖ 7 ‖
hiraṇyaretasaṃ dīptaṃ purāṇaṃ puruśhottamam |
sakalaṃ niśhkalaṃ śuddhaṃ nirguṇaṃ guṇaśāśvatam ‖ 8 ‖
hiraṇyatanusaṅkāśaṃ sūryāyutasamaprabham |
meghaśyāmaṃ chaturbāhuṃ kuśalaṃ kamalekśhaṇam ‖ 9 ‖
jyotīrūpamarūpaṃ cha svarūpaṃ rūpasaṃsthitam |
sarvaGYaṃ sarvarūpasthaṃ sarveśaṃ sarvatomukham ‖ 10 ‖
GYānaṃ kūṭasthamachalaṃ GYhānadaṃ paramaṃ prabhum |
yogīśaṃ yoganiśhṇātaṃ yogisaṃyogarūpiṇam ‖ 11 ‖
īśvaraṃ sarvabhūtānāṃ vande bhūtamayaṃ prabhum |
iti nāmaśataṃ divyaṃ vaiśhṇavaṃ khalu pāpaham ‖ 12 ‖
vyāsena kathitaṃ pūrvaṃ sarvapāpapraṇāśanam |
yaḥ paṭhet prātarutthāya sa bhaved vaiśhṇavo naraḥ ‖ 13 ‖
sarvapāpaviśuddhātmā viśhṇusāyujyamāpnuyāt |
chāndrāyaṇasahasrāṇi kanyādānaśatāni cha ‖ 14 ‖
gavāṃ lakśhasahasrāṇi muktibhāgī bhavennaraḥ |
aśvamedhāyutaṃ puṇyaṃ phalaṃ prāpnoti mānavaḥ ‖ 15 ‖
‖ iti śrīviśhṇupurāṇe śrī viśhṇu aśhṭottara śatanāstotram ‖