View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

श्री विष्णु अष्टोत्तर शत नाम स्तोत्रम्

‖ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ‖

वासुदेवं हृषीकेशं वामनं जलशायिनम् |
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ‖ 1 ‖

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् |
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ‖ 2 ‖

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् |
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ‖ 3 ‖

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् |
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ‖ 4 ‖

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् |
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दकेश्वरम् ‖ 5 ‖

रामं रामं हयग्रीवं भीमं रॊउद्रं भवोद्भवम् |
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ‖ 6 ‖

दामोदरं दमोपेतं केशवं केशिसूदनम् |
वरेण्यं वरदं विष्णुमानन्दं वासुदेवजम् ‖ 7 ‖

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् |
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ‖ 8 ‖

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् |
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ‖ 9 ‖

ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् |
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ‖ 10 ‖

ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् |
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ‖ 11 ‖

ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् |
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ‖ 12 ‖

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् |
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ‖ 13 ‖

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् |
चान्द्रायणसहस्राणि कन्यादानशतानि च ‖ 14 ‖

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः |
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ‖ 15 ‖

‖ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ‖