View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śrī lakśhmī aśhṭottara śatanāma stotram
devyuvācha
devadeva! mahādeva! trikālaGYa! maheśvara!
karuṇākara deveśa! bhaktānugrahakāraka! ‖
aśhṭottara śataṃ lakśhmyāḥ śrotumicChāmi tattvataḥ ‖
īśvara uvācha
devi! sādhu mahābhāge mahābhāgya pradāyakaṃ |
sarvaiśvaryakaraṃ puṇyaṃ sarvapāpa praṇāśanam ‖
sarvadāridrya śamanaṃ śravaṇādbhukti muktidam |
rājavaśyakaraṃ divyaṃ guhyād-guhyataraṃ paraṃ ‖
durlabhaṃ sarvadevānāṃ chatuśhśhaśhṭi kaḻāspadam |
padmādīnāṃ varāntānāṃ nidhīnāṃ nityadāyakam ‖
samasta deva saṃsevyaṃ aṇimādyaśhṭa siddhidaṃ |
kimatra bahunoktena devī pratyakśhadāyakaṃ ‖
tava prītyādya vakśhyāmi samāhitamanāśśṛṇu |
aśhṭottara śatasyāsya mahālakśhmistu devatā ‖
klīṃ bīja padamityuktaṃ śaktistu bhuvaneśvarī |
aṅganyāsaḥ karanyāsaḥ sa ityādi prakīrtitaḥ ‖
dhyānam
vande padmakarāṃ prasannavadanāṃ saubhāgyadāṃ bhāgyadāṃ
hastābhyāmabhayapradāṃ maṇigaṇaiḥ nānāvidhaiḥ bhūśhitāṃ |
bhaktābhīśhṭa phalapradāṃ harihara brahmādhibhissevitāṃ
pārśve paṅkaja śaṅkhapadma nidhibhiḥ yuktāṃ sadā śaktibhiḥ ‖
sarasija nayane sarojahaste dhavaḻa tarāṃśuka gandhamālya śobhe |
bhagavati harivallabhe manoGYe tribhuvana bhūtikari prasīdamahyam ‖
oṃ
prakṛtiṃ, vikṛtiṃ, vidyāṃ, sarvabhūta hitapradāṃ |
śraddhāṃ, vibhūtiṃ, surabhiṃ, namāmi paramātmikām ‖ 1 ‖
vāchaṃ, padmālayāṃ, padmāṃ, śuchiṃ, svāhāṃ, svadhāṃ, sudhāṃ |
dhanyāṃ, hiraṇyayīṃ, lakśhmīṃ, nityapuśhṭāṃ, vibhāvarīm ‖ 2 ‖
aditiṃ cha, ditiṃ, dīptāṃ, vasudhāṃ, vasudhāriṇīṃ |
namāmi kamalāṃ, kāntāṃ, kśhamāṃ, kśhīroda sambhavām ‖ 3 ‖
anugrahaparāṃ, buddhiṃ, anaghāṃ, harivallabhāṃ |
aśokā,mamṛtāṃ dīptāṃ, lokaśoka vināśinīm ‖ 4 ‖
namāmi dharmanilayāṃ, karuṇāṃ, lokamātaraṃ |
padmapriyāṃ, padmahastāṃ, padmākśhīṃ, padmasundarīm ‖ 5 ‖
padmodbhavāṃ, padmamukhīṃ, padmanābhapriyāṃ, ramāṃ |
padmamālādharāṃ, devīṃ, padminīṃ, padmagandhinīm ‖ 6 ‖
puṇyagandhāṃ, suprasannāṃ, prasādābhimukhīṃ, prabhāṃ |
namāmi chandravadanāṃ, chandrāṃ, chandrasahodarīm ‖ 7 ‖
chaturbhujāṃ, chandrarūpāṃ, indirā,minduśītalāṃ |
āhlāda jananīṃ, puśhṭiṃ, śivāṃ, śivakarīṃ, satīm ‖ 8 ‖
vimalāṃ, viśvajananīṃ, tuśhṭiṃ, dāridrya nāśinīṃ |
prīti puśhkariṇīṃ, śāntāṃ, śuklamālyāmbarāṃ, śriyam ‖ 9 ‖
bhāskarīṃ, bilvanilayāṃ, varārohāṃ, yaśasvinīṃ |
vasundharā, mudārāṅgāṃ, hariṇīṃ, hemamālinīm ‖ 10 ‖
dhanadhānyakarīṃ, siddhiṃ, sraiṇasaumyāṃ, śubhapradāṃ |
nṛpaveśma gatānandāṃ, varalakśhmīṃ, vasupradām ‖ 11 ‖
śubhāṃ, hiraṇyaprākārāṃ, samudratanayāṃ, jayāṃ |
namāmi maṅgaḻāṃ devīṃ, viśhṇu vakśhaḥsthala sthitām ‖ 12 ‖
viśhṇupatnīṃ, prasannākśhīṃ, nārāyaṇa samāśritāṃ |
dāridrya dhvaṃsinīṃ, devīṃ, sarvopadrava vāriṇīm ‖ 13 ‖
navadurgāṃ, mahākāḻīṃ, brahma viśhṇu śivātmikāṃ |
trikālaGYāna sampannāṃ, namāmi bhuvaneśvarīm ‖ 14 ‖
lakśhmīṃ kśhīrasamudrarāja tanayāṃ śrīraṅgadhāmeśvarīṃ |
dāsībhūta samastadeva vanitāṃ lokaika dīpāṅkurām ‖
śrīmanmanda kaṭākśha labdha vibhavad-brahmendra gaṅgādharāṃ |
tvāṃ trailokya kuṭumbinīṃ sarasijāṃ vande mukundapriyām ‖ 15 ‖
mātarnamāmi! kamale! kamalāyatākśhi!
śrī viśhṇu hṛt-kamalavāsini! viśvamātaḥ!
kśhīrodaje kamala komala garbhagauri!
lakśhmī! prasīda satataṃ samatāṃ śaraṇye ‖ 16 ‖
trikālaṃ yo japet vidvān śhaṇmāsaṃ vijitendriyaḥ |
dāridrya dhvaṃsanaṃ kṛtvā sarvamāpnot-yayatnataḥ |
devīnāma sahasreśhu puṇyamaśhṭottaraṃ śataṃ |
yena śriya mavāpnoti koṭijanma daridrataḥ ‖ 17 ‖
bhṛguvāre śataṃ dhīmān paṭhet vatsaramātrakaṃ |
aśhṭaiśvarya mavāpnoti kubera iva bhūtale ‖
dāridrya mochanaṃ nāma stotramambāparaṃ śataṃ |
yena śriya mavāpnoti koṭijanma daridrataḥ ‖ 18 ‖
bhuktvātu vipulān bhogān ante sāyujyamāpnuyāt |
prātaḥkāle paṭhennityaṃ sarva duḥkhopa śāntaye |
paṭhantu chintayeddevīṃ sarvābharaṇa bhūśhitām ‖ 19 ‖
iti śrī lakśhmī aśhṭottara śatanāma stotraṃ sampūrṇam