View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī kāḻa hastīśvara śatakam

śrīvidyutkalitā'javañjavamahā-jīmūtapāpāmbudhā-
rāvegambuna manmanobjasamudī-rṇatvambuṃ golpoyitin |
devā! mī karuṇāśaratsamayamiṃ-teṃ jāluṃ jidbhāvanā-
sevaṃ dāmaratamparai maniyedan- śrī kāḻahastīśvarā! ‖ 1 ‖

vāṇīvallabhadurlabhambagu bhavaddvārambuna nnilchi ni
rvāṇaśrīṃ jeRapaṭṭaṃ jūchina vichāradrohamo nitya ka
ḻyāṇakrīḍalaṃ bāsi durdaśalapā lai rājalokādhama
śreṇīdvāramu dūRañjesi tipuḍo śrī kāḻahastīśvarā! ‖ 2 ‖

antā midhya talañchi chūchina naruṃ ḍaṭlau ṭeRiṅgin sadā
kānta lputrulu nardhamun tanuvu ni kkambañchu mohārṇava
chibhrāntiṃ jendi jariñchu gāni paramārdhambaina nīyanduṃ dāṃ
jintākantayu jinta nilpaṇḍugadā śrī kāḻahastīśvarā! ‖ 3 ‖

nī nā sandoḍambāṭumāṭa vinumā nīcheta jītambu neṃ
gāniṃ baṭṭaka santatambu madi veḍkaṃ goltu nantassapa
tnānīkambuna koppagimpakumu nannāpāṭīye chāluṃ de
jīnollaṃ gari nolla nolla sirulan śrī kāḻahastīśvarā! ‖ 4 ‖

bhavakelīmadirāmadambuna mahā pāpātmuṇḍai vīḍu na
nnu vivekimpaṃ ḍaṭañchu nenu narakārṇorāśipālainaṃ ba
ṭṭavu; bāluṇḍokachoṭa nāṭatamitoḍa nnūtaṃ gūlaṅgaṃ daṃ
ḍri vichārimpaka yuṇḍunā kaṭakaṭā śrī kāḻahastīśvarā! ‖ 5 ‖

svāmidrohamuṃ jesi yenokani golvambotino kāka ne
nīmāṭa nvinanollakuṇḍitino ninne dikkugāṃ jūḍano
yemī iṭṭivṛdhāparādhinagu nannī duḥkhavārāśivī
chī madhyambuna muñchi yumpadagunā śrī kāḻahastīśvarā! ‖ 6 ‖

divijakśhmā ruha dhenu ratna ghanabhūti prasphuradratnasā
nuvu nī villu nidhīśvaruṇḍu sakhuṃ ḍarṇorāśikanyāvibhuṃ
ḍuviśeśhārchakuṃ ḍiṅka nīkena ghanuṇḍuṃ galgune nīvu chū
chi vichārimpavu lemi nevvaṇḍuḍupun śrī kāḻahastīśvarā! ‖ 7 ‖

nīto yudhdhamu cheya nompaṃ gavitā nirmāṇaśakti nninuṃ
brītuñjeyagalenu nīkoRaku daṇḍriñjampagāñjāla nā
chetan rokaṭa ninnumottaveRatuñjīkāku nābhakti ye
rītinnākiṅka ninnu jūḍagalugan śrī kāḻahastīśvarā! ‖ 8 ‖

ālumbiḍḍalu dallidaṇḍrulu dhanambañchu nmahābandhanaṃ
belā nāmeḍa gaṭṭināḍavika ninneveḻaṃ jintintu ni
rmūlambaina manambulo negaḍu durmohābdhiloṃ gruṅki yī
śīlāmālapu jinta neṭluḍipedo śrī kāḻahastīśvarā! ‖ 9 ‖

nippai pātakatūlaśaila maḍachun nīnāmamun mānavul
tappan davvula vinna nantaka bhujādarpoddhatakleśamul
tappundārunu muktu laudu ravi śāstrambulmahāpaṇḍitul
cheppaṅgā damakiṅka śaṅka valenā śrī kāḻahastīśvarā! ‖ 10 ‖

vīḍembabbina yappuḍuṃ dama nutul vinnappuḍumboṭṭaloṃ
gūḍunnappuḍu śrīvilāsamulu paikonnappuḍuṃ gāyakul
pāḍaṅga vinunappuḍun jelaṅgu dambhaprāyaviśrāṇana
krīḍāsaktula nemi cheppavaleno śrī kāḻahastīśvarā! ‖ 11 ‖

ninu sevimpaga nāpadal voḍamanī nityotsavaṃ babbanī
janamātruṇḍananī mahātmu ḍananī saṃsāramohambu pai
konanī GYānamu galganī grahaganul gundimpanī meluva
chchina rānī yavi nāku bhūśhaṇamulo śrī kāḻahastīśvarā! ‖ 12 ‖

e vedambu baṭhiñche lūta bhujaṅgaṃ beśāstramulsūche dā
ne vidyābhyasanambonarcheṃ gari cheñchemantra mūhiñche bo
dhāvirbhāvanidānamul chaduvulayyā! kāvu! mīpādasaṃ
sevāsaktiye kāka jantutatikin śrī kāḻahastīśvarā! ‖ 13 ‖

kāyal gāche vadhūnakhāgramulache gāyambu vakśhojamul
rāyan rāpaḍe Rommu manmadha vihārakleśavibhrāntiche
brāyaṃ bāyenu baṭṭagaṭṭe dalacheppan rota saṃsārameṃ
jeyañjāla viraktuṃ jeyaṅgadave śrī kāḻahastīśvarā! ‖ 14 ‖

ninnerūpamugā bhajintu madilo nīrūpu mokālo strī
channo kuñchamu mekapeṇṭikayo yī sandehamulmānpi nā
kannāra nbhavadīyamūrti saguṇā kārambugā jūpave
chinnīrejavihāramattamadhupā śrī kāḻahastīśvarā! ‖ 15 ‖

ninu nāvāṅkili gāvumaṇṭino marunnīlākābhrāntiṃ guṃ
ṭena pommaṇṭino yeṅgilichchi tinu tiṇṭeṅgāni kādaṇṭino
ninu nemmindaga viśvasiñchusujanānīkambu rakśhimpañje
sina nāvinnapamela gaikonavayā śrī kāḻahastīśvarā! ‖ 16 ‖

Rālan Ruvvagaṃ jetulāḍavu kumārā! rammu rammñchuneṃ
jālan jampaṅga netramu ndiviyaṅgāśaktuṇḍaneṃ gānu nā
śīlaṃ bemani cheppanunnadiṅka nī chittambu nā bhāgyamo
śrīlakśhmīpatisevitāṅghriyugaḻā! śrī kāḻahastīśvarā! ‖ 17 ‖

rājul mattulu vāriseva narakaprāyambu vārichchunaṃ
bhojākśhīchaturantayānaturagī bhūśhādu lātmavyadhā
bījambul tadapekśha chālu maritṛptiṃ bonditin GYānala
kśhmījāgratpariṇāma mimmu dayato śrī kāḻahastīśvarā! ‖ 18 ‖

nīrūpambu dalampaṅgāṃ dudamodal negāna nīvainacho
rārā rammani yañchuṃ jeppavu pṛdhārambhambu liṅkeṭikin!
nīra nmumpumu pāla mumpu miṅka ninne nammināṇḍaṃ jumī
śrīrāmārchita pādapadmayugaḻā śrī kāḻahastīśvarā! ‖ 19 ‖

nīku nmāṃsamu vāñChayeni kaRavā nīcheta leḍuṇḍaṅgāṃ
jokainaṭṭi kuṭhāramuṇḍa nanala jyotuṇḍa nīruṇḍaṅgā
bākaṃ boppa ghaṭiñchi chetipunukan bhakśhimpakāboyacheṃ
jekoṃ ṭeṅgilimāṃsamiṭlu dagunā śrī kāḻahastīśvarā! ‖ 20 ‖

rājai duśhkṛtiṃ jendeṃ janduruṇḍu rārājai kuberuṇḍu dṛ
grājīvambunaṃ gāñche duḥkhamu kurukśhmāpāluṃ ḍāmāṭane
yājiṃ gūle samastabandhuvulato nā rājaśabdhambu chī
Chī janmāntaramandu nollanujumī śrī kāḻahastīśvarā! ‖ 21 ‖

rājardhātuṇḍainacho nechaṭa dharmambuṇḍu nerīti nā
nājātikriya lerpaḍun sukhamu mānyaśreṇi keṭlabbu rū
pājīvāḻiki nedi dikku dhṛtinī bhaktul bhavatpādanī
rejambul bhajiyintu reteRaṅgunan śrī kāḻahastīśvarā! ‖ 22 ‖

taraṅgal pippalapatramul meRaṅgu ṭaddambul maruddīpamul
karikarṇāntamu leṇḍamāvula tatul khadyotkīṭaprabhal
suravīdhīlikhitākśharambu lasuvul jyotsnāpaḥpiṇḍamul
sirulandela madāndhulauduru janul śrī kāḻahastīśvarā! ‖ 23 ‖

ninnunnammina rīti namma norulan nīkanna nākennale
rannaldammulu tallidaṇḍrulu gurundāpatsahāyundu nā
yannā! yennaḍu nannu saṃskṛtiviśhādāmbhodhi dāṭiñchi ya
Chchinnānandasukhābdhiṃ delchedo kade śrī kāḻahastīśvarā! ‖ 24 ‖

nī pañchaṃ baḍiyuṇḍagāṃ galiginan bhikśhānname chālu n
kśhepaṃ babbina rājakīṭamula nesevimpṅgānopa nā
śāpāśambulaṃ juṭṭi trippakumu saṃsārārdhamai baṇṭugāṃ
jepaṭṭaṃ daya galgeneni madilo śrī kāḻahastīśvarā! ‖ 25 ‖

nī perun bhavadaṅghritīrdhamu bhavanniśhṭhyūta tāmbūlamun
nī paḻlembu prasādamuṃ gonikadā ne biḍḍanaināṇḍa na
nnīpāṭiṃ garuṇimpu mompa niṅka nīnevvārikiṃ biḍḍagāṃ
jepaṭṭaṃ daguṃ baṭṭi mānaṃ dagado śrī kāḻahastīśvarā! ‖ 26 ‖

ammā yayya yaṭañchu nevvarini nenannanśivā! ninnune
summī! nī madiṃ dallidaṇḍrulanaṭañchu njūḍaṅgāmboku nā
kimmaiṃ dalliyuṃ daṇḍriyun guruṇḍu nīve kāka saṃsārapuṃ
jimmañjīkaṇṭi gappina ngaḍavu nan śrī kāḻahastīśvarā! ‖ 27 ‖

koḍukul puṭṭa raṭañchu neḍtu ravivekul jīvanabhrāntulai
koḍukul puṭṭare kauravendruna kanekul vāriche negatul
vaḍaseṃ butrulu leni yā śukunakun bāṭillene durgatul!
cheḍune mokśhapadaṃ maputrakunakun śrī kāḻahastīśvarā! ‖ 28 ‖

grahadośhambulu durnimittamulu nīkaḻyāṇanāmambu pra
tyahamuṃ berkonuttamottamula bādhambeṭṭagānopune?
dahanuṃ gappaṅgañjālune śalabhasantānambu nī sevaṃ je
si hataklesulu gārugāka manujul śrī kāḻahastīśvarā! ‖ 29 ‖

aḍugaṃmonika nanyamārgaratulambrāṇāvanotsāhinai
yaḍugamboyina modu nīdu padapadmārādhakaśreṇiyu
nneḍaku nninnu bhajimpaṅgāṅganiyu nākelā parāpekśha ko
reḍi diṅkemi bhavatprasādame tagun śrī kāḻahastīśvarā! ‖ 30 ‖

madamātaṅgamu landalambula harul māṇikyamu lpallakul
mudital chitradukūlamu lparimaḻambu lmokśhamīñjālune?
madilo vīni napekśhasesi nṛpadhāmadvāradeśambuṃ gā
chi dinambul vṛdhaputturaGYulakaṭā śrī kāḻahastīśvarā! ‖ 31 ‖

rosī royadu kāminījanula tāruṇyorusaukhyambulan
pāsī pāyaru putramitrajana sampadbhrānti vāñChālatal
kosī koyadu nāmanaṃ bakaṭa nīkuṃ brītigā sat kriyal
chesī cheyadu dīni trullaṇapave śrī kāḻahastīśvarā! ‖ 32 ‖

ennellundu nemi gandu niṅkanenevvāri rakśhiñchedan
ninne niśhṭha bhajiñcheda nnirupamonnidrapramodambu nā
kennaṇḍabbeḍu nntakālamiṅka neniṭlunna nemayyeḍiṃ?
jinnambuchchaka nannu nelukolave śrī kāḻahastīśvarā! ‖ 33 ‖

chāvaṃ gālamu cheruvau ṭeRiṅgiyuṃ jālimpaṅgā leka na
nnevaidyuṇḍu chikitsaṃ brovaṅgalaṇḍo yemandu rakśhiñchuno
e velpul kṛpañjūturo yanuchu ninnintainaṃ jintimpaṇḍā
jīvachChrādhdhamuṃ jesikonna yatiyun śrī kāḻahastīśvarā! ‖ 34 ‖

dinamuṃ jittamulo suvarṇamukharī tīrapradeśāmrakā
nanamadhyopala vedikāgramuna nānandambunaṃ baṅkajā
nananiśhtha nnunuṃ jūḍaṃ gannanadivo saukhyambu lakśhmīvilā
sinimāyānaṭanal sukhambu lagune śrī kāḻahastīśvarā! ‖ 35 ‖

ālañchu nmeḍaṃ gaṭṭi dāniki navatyaśreṇiṃ galpiñchi ta
dbhālavrātamu nichchipuchchuṭanu sambandhambu gāviñchi yā
mālarmambuna bāndhavaṃ baneḍi premaṃ gondaRaṃ drippaṅgāṃ
sīlansīla yamarchina ṭlosaṅgito śrī kāḻahastīśvarā! ‖ 36 ‖

tanuve nityamugā nonarchu madiledā chachchi janmimpakuṃ
ḍa nupāyambu ghaṭimpu māgatula reṇṭa nnerpu lekunna le
dani nākippuḍa cheppu cheyaṅgala kāryambunna saṃsevaṃ je
si ninuṃ gāñchedaṅgāka kālamunano śrī kāḻahastīśvarā! ‖ 37 ‖

padunālgele mahāyugambu loka bhūpāluṇḍu; chelliñche na
yyudayāstāchalasandhi nāGYa nokaṃ ḍāyuśhmantuṇḍai vīriya
bhyudayaṃ bevvaru cheppaṅgā vinaro yalpulmattulai yela cha
chchedaro rājula mañchu nakkaṭakaṭā! śrī kāḻahastīśvarā! ‖ 38 ‖

rājannantane povunā kṛpayu dharmambābhijātyambu vi
dyājātakśhama satyabhāśhaṇamu vidvanmitrasaṃrakśhayun
sauganyambu kṛtambeRuṅgaṭayu viśvāsambu gākunna du
rbījaśreśhthulu gāṃ gatambu galade śrī kāḻahastīśvarā! ‖ 39 ‖

munu nīche napavargarājyapadavī mūrdhābhiśhekambu gāṃ
china puṇyātmulu nenu nokkasarivo chintiñchi chūḍaṅga ne
ṭlaninaṃ gīṭaphaṇīndrapotamadave daṇḍograhiṃsāvichā
rini gāṅgāṃ ninu gānaṅgāka madilo śrī kāḻahastīśvarā! ‖ 40 ‖

pavamānāśanabhūśhaṇaprakaramun bhadrebhacharmambu nā-
ṭavikatvambuṃ priyambulai bhugahaśuṇḍālātavīchārulan
bhavaduḥkhambulaṃ bāpu ṭoppuṃ jelandimbāṭiñchi kaivalyami-
chchi vinodiñchuṭa kemi kāraṇamayā śrī kāḻahastīśvarā! ‖ 41 ‖

amarastrīla ramiñchinaṃ jeḍadu mohaṃ bintayun brahmapa-
ṭṭamu sidhdhiñchina nāsa dīRadu nirūḍhakrodhamun sarvalo-
kamula nmriṅgina māna dinduṃ gala sau-khyaṃ bolla nīsevaṃ je-
si mahāpātakavārirāśiṃ gaḍatun śrī kāḻahastīśvarā! ‖ 42 ‖

chanuvāriṃ gani yedchuvāru jamuṇḍā satyambugā vattu me
manumānambiṅka ledu nammamani tārāveḻa nārevunan
munuṅgambovuchu bāsa seyuṭa sumī mummāṭikiṃ jūḍagāṃ
jenaṭu lgānaru dīnibhāvamidivo śrī kāḻahastīśvarā! ‖ 43 ‖

bhavaduḥkhambulu rājakīṭamula nebrārdhiñchinaṃ bāyune
bhavadaṅghristutichetaṅgāka vilasadbālakśhudhākleśadu
śhṭavidhulmānune chūḍa meṅkameḍachaṇṭandalli kāruṇyadba
śhthiviśeśhambuna nichchi chaṇṭambale no śrī kāḻahastīśvarā! ‖ 44 ‖

pavi puśhpambagu nagni mañchagu nakūpārambu bhūmīsthalaṃ
bavu śatruṃ ḍatimitruṇḍau viśhamu divyāhāramau nennaṅgā
navanīmaṇḍalilopalan śiva śive tyābhāśhaṇollāsikin
śiva nī nāmamu sarvavaśyakaramau śrī kāḻahastīśvarā! ‖ 45 ‖

levo kānalaṃ gandhamūlaphalamul levo guhal toyamul
levo yeRulaṃ ballavāstaraṇamul levo sadā yātmalo
levo nīvu viraktula nmanupa jāliṃ bondi bhūpāluran
seval seyaṅgaṃ bodu reloko janul śrī kāḻahastīśvarā! ‖ 46 ‖

munu neṃ buṭṭina puṭṭu lenni galavo mohambuche nanduñje
sina karmambula provu lenni galavo chintiñchinan gāna nī
jananambe yani yunna vāḍa nidiye chālimpave ninnuṃ go
lchina puṇyambunakuṃ gṛpāratuṇḍavai śrī kāḻahastīśvarā! ‖ 47 ‖

tanu vendāka dharitri nuṇḍu nanu nandākan mahārogadī
panaduḥkhādulaṃ bondakuṇḍa nanukampādṛśhṭi vīkśhiñchi yā
venukan nīpadapadmamul dalañchuchun viśvaprapañchambuṃ bā
sina chittambuna nuṇḍañjeyaṅgadave śrī kāḻahastīśvarā! ‖ 48 ‖

malabhūyiśhṭa manojadhāmamu suśhumnādvāramo yāru kuṃ
ḍaliyo pādakarākśhiyugmambulu śhaṭkañjambulo momu dā
jalajambo niṭalambu chandrakaḻayo saṅgambu yogambo gā
sili sevinturu kāntalan bhuvi janul śrī kāḻahastīśvarā! ‖ 49 ‖

jalakambul rasamul prasūnamulu vāchābandhamul vādyamu
lkalaśabdhadhvanu lañchitāmbara malaṅkārambu dīptu lmeRuṃ
gulu naivedyamu mādhurī mahimagāṃ goltunninun bhaktiraṃ
jila divyārchana gūrchi nerchina kriyan śrī kāḻahastīśvarā! ‖ 50 ‖

elīla nnutiyimpavachchu nupamotprekśhādhvanivyaṅgyaśa
bdhālaṅkāraviśeśhabhāśhala kalabhyambaina nīrūpamuṃ
jāluñjāluṃ gavitvamulniluchune satyambu varṇiñchucho
chī! lajjimparugāka mādṛśakavul śrī kāḻahastīśvarā! ‖ 51 ‖

pāluṃ buvvayuṃ beṭṭedaṃ guḍuvarā pāpanna rā yanna le
lelemmanna naraṇṭipaṇḍluṃ goni telekunna nenollanaṃ
ṭe lālimpare tallidaṇḍrulapu ḍaṭle techchi vātsalya la
kśhmīlīlāvachanambulaṃ guḍuparā śrī kāḻahastīśvarā! ‖ 52 ‖

kalalañchun śakunambulañchu grahayogaṃ bañchu sāmudrikaṃ
bu laṭañchuṃ devulañchu diśhṭmanuchun bhūtambulañchu nviśhā
dulaṭañchu nnimiśhārdha jīvanamulañchuṃ brītiṃ buṭṭiñchi yī
silugul prāṇulakenni chesitivayā śrī kāḻahastīśvarā! ‖ 53 ‖

talamīndaṃ gusumaprasāda malikasthānambupai bhūtiyun
gaḻasīmambuna daṇḍa nāsikatudan gandhaprasārambu lo
pala naivedyamuṃ jerchu ne manujṃ ḍābhaktuṇḍu nīkeppuḍuṃ
jelikāḍai vihariñchu raupyagiripai śrī kāḻahastīśvarā! ‖ 54 ‖

āluṃ biḍḍalu mitrulun hitulu niśhṭardhambu līnerture
veḻa nvāri bhajimpaṃ jālipaḍa kāvirbhūta modambunaṃ
gālambella sukhambu nīku niṅka bhaktaśreṇi rakśhimpake
śrīlevvārikiṃ gūḍambeṭṭedavayā śrī kāḻahastīśvarā! ‖ 55 ‖

sulabhulmūrkhu lanuttamottamula rājulgalgiyeveḻa na
nnalantalabeṭṭina nī padābdhamulaṃ bāyañjāla nemichchinaṃ
galadhautāchala melu ṭambunidhiloṃ gāpuṇḍu ṭabjambu paiṃ
jeluvoppun sukhiyimpaṃ gāñchuṭa sumī śrī kāḻahastīśvarā! ‖ 56 ‖

kaladhautādriyu nasthimālikayu gogandharvamun bunkayuṃ
bulitolu nbhasitambuṃ bāmpatodavul pokuṇḍaṃ dombuṭlakai
toli nevāralatoḍaṃ buṭṭaka kaḻādulgalge melayyenā
siluvuldūramuchesikoṃ ṭeRiṅgiye śrī kāḻahastīśvarā! ‖ 57 ‖

śrutulabhyāsamuchesi śāstragarimal śodhiñchi tattvambulan
mati nūhiñchi śarīra masthiramu brahmambenna satyambu gāṃ
chiti mañchun sabhalan vṛdhāvachanamu lcheppaṅgane kāni ni
rjitachittasthira saukhyamul deliyaro śrī kāḻahastīśvarā! ‖ 58 ‖

gati nīvañchu bhajiñchuvāra lapavargaṃ bondagānela saṃ
tatamuṃ gūṭikinai charimpa vinaledā 'yāyu rannaṃ praya
chChati' yañchunmoRaveṭṭagā śrutulu saṃsārāndhakārābhi dū
śhitadurmārgul gānaṃ gānambaḍavo śrī kāḻahastīśvarā! ‖ 59 ‖

ratirā juddhati mīRa nokkapari gorājāśvuni nnottaṃ bo
nataṃ ḍādarpaku vega notta gavayaṃ bāmbotunuṃ dāṅki yu
grataṃ borāḍaṅganunna yunnaḍimi leṅgalvole śokānala
sthitipālai moRapeṭṭunan manupave śrī kāḻahastīśvarā! ‖ 60 ‖

antā saṃśayame śarīraghaṭanambantā vichārambe lo
nantā duḥkhaparamparānivitame menantā bhayabhrāntame
yantānantaśarīraśośhaṇame durvyāpārame dehikin
jintan ninnuṃ dalañchi pondaru narul śrī kāḻahastīśvarā! ‖ 61 ‖

santośhiñchitiniṃ jāluñjālu ratirājadvārasaukhyambulan
śāntin bonditiṃ jāluñjālu bahurājadvārasaukhyambulan
śāntiṃ bondedaṃ jūpu brahmapadarājadvārasaukhyambu ni
śchintan śāntuṇḍa naudu nī karuṇache śrī kāḻahastīśvarā! ‖ 62 ‖

stotraṃ banyulaṃ jeyanollani vratasthulvole vesambutoṃ
butrī putra kalatra rakśhaṇa kaḻābudhdhin nṛpālā(a)dhaman
bātraṃ bañchu bhajimpambodu ritiyun bhāśhyambe yivvārichā
ritraṃ bennaṇḍu mechcha neñcha madilo śrī kāḻahastīśvarā! ‖ 63 ‖

akalaṅkasthiti nilpi nāḍa manu ghaṇṭā(ā)rāvamun bindudī
pakaḻāśreṇi vivekasādhanamuloppan būni yānandatā
rakadurgāṭavilo manomṛgamugarvasphūrti vāriñchuvā
rikiṅgā vīḍu bhavograbandhalatikal śrī kāḻahastīśvarā! ‖ 64 ‖

okayardhambu ninnu ne naḍugaṅgā nūhiñchi neṭlainaṃ bo
mmu kavitvambulu nākuṃ jendanivi yemo yaṇṭivā nāduji
hvaku naisargika kṛtya mintiya sumī prārdhiñchuṭe kādu ko
rikala nninnunugāna nāku vaśamā śrī kāḻahastīśvarā! ‖ 65 ‖

śukamul kiṃśukapuśhpamul gani phalastomaṃ baṭañchunsamu
tsukataṃ deraṅgaṃ bovu nachchaṭa mahā duḥkhambu siddhiñchuṃ; ga
rmakaḻābhāśhalakellaṃ brāpulagu śāstrambu lvilokiñchuvā
riki nityatvamanīśha dūramaguñjū śrī kāḻahastīśvarā! ‖ 66 ‖

okariṃ jampi padasthulai bratukaṃ dāmokkokka rūhinture
loko tāmennaṇḍuṃ jāvaro tamakuṃ bovo sampadal putrami
trakaḻatrādulatoḍa nitya sukhamandaṃ ganduro yunnavā
riki ledo mṛti yennaṇḍuṃ gaṭakaṭa śrī kāḻahastīśvarā! ‖ 67 ‖

nī kāruṇyamuṃ galginaṭṭi naruṃ ḍenīchālayambula joraṃ
ḍekārpaṇyapu māṭalāḍa narugaṃ ḍevvārito veśhamul
gaikoḍe matamul bhajimpaṃ ḍilanekaśhṭaprakārambulan
jīkākai cheḍipondu jīvanadaśan śrī kāḻahastīśvarā! ‖ 68 ‖

GYātul drohambu vāṇḍru seyukapaṭeryādi kriyādośhamul
mātaṇḍrāna sahimparādu pratikarmambiñchuke jeyagāṃ
bote dosamu gāna māni yatinai poṅgorinan sarvadā
chetaḥkrodhamu māna deṭlu naḍutun śrī kāḻahastīśvarā! ‖ 69 ‖

chaduvul nerchina paṇḍitādhamulu svechChābhāśhaṇakrīḍalan
vadaran saṃśayabhīkarāṭavulaṃ drovaldappi vartimpaṅgā
madanakrodhakirātulanduṃ gani bhīmaprauḍhicheṃ dāṅkinaṃ
jedaruṃ jittamu chittagimpaṅgadave śrī kāḻahastīśvarā! ‖ 70 ‖

rosiṃ deṇṭidi ronta deṇṭidi mano rogasthuṇḍai dehi tāṃ
būsindeṇṭidi pūnta leṇṭivi madā(a)pūtambu lī dehamul
mūsindeṇṭidi mūntaleṇṭivi sadāmūḍhatvame kāni tāṃ
jesindeṇṭidi chentaleṇṭivi vṛdhā śrī kāḻahastīśvarā! ‖ 71 ‖

śrī śaileśu bhajintuno yabhavuṅgāñchī nādhu sevintuno
kāśīvallabhuṃ golvamboduno mahā kāḻeśuṃ būjintuno
nāśīlaṃ baṇuvaina meru vanuchun rakśhimpave nī kṛpā
śrī śṛṅgāravilāsahāsamulache śrī kāḻahastīśvarā! ‖ 72 ‖

ayavārai chariyimpavachchuṃ dana pādāṃ(a)bhojatīrdhambulan
dayatoṃ gommanavachchu sevakuni yardhaprāṇadehādula
nniyu nā sommanavachchuṅgāni sirulannindiñchi ninnātmani
śhkriyataṃ gānaṅgarādu paṇḍitulakun śrī kāḻahastīśvarā! ‖ 73 ‖

māyā(a) jāṇḍakaraṇḍakoṭiṃ boḍigāmardhiñchiro vikramā(a)
jeyuṃ gāyajuṃ jampiro kapaṭalakśhmī mohamuṃ bāsiro
yāyurdayabhujaṅgamṛtyuvu nanāyāsambunan gelchiro
śreyodāyak laudu reṭṭu litarul śrī kāḻahastīśvarā! ‖ 74 ‖

chavigāṃ jūḍa vinaṅga mūrkonaṃ danūsaṅgharśhaṇāsvādamoṃ
da vinirmiñcheda vela jantuvula netatkrīḍale pātaka
vyavahārambalu seyunemiṭiki māyāvidyache broddupu
chchi vinodimpaṅga dīna nemi phalamo śrī kāḻahastīśvarā! ‖ 75 ‖

venukṃ jesina ghoradurdaśalu bhāvimpaṅga rontayyeḍun
venukan mundaṭa vachchu durmaraṇamul vīkśhimpa bhītayyeḍun
nanu neñjūḍaga nāvidhuldalañchiyun nāke bhayaṃ bayyeḍuṃ
jenakuñjīṅkaṭiyāyeṃ gālamunakun śrī kāḻahastīśvarā! ‖ 76 ‖

pariśīliñchiti mantratantramulu cheppa nviṇṭi sāṅkhyādiyo
ga rahasyambulu veda śāstramulu vakkāṇiñchitin śaṅkavo
darayaṃ gummaḍikāyaloni yavagiñjantaina nammichñchi su
sthiraviGYānamu trovaṃ jeppaṅgadave śrī kāḻahastīśvarā! ‖ 77 ‖

modalaṃ jesinavāri dharmamulu nirmūlambugāṃ jesi du
rmadulai yippuḍu vāre dharmamu lonarpaṃ dammu daivambu na
vvaḍe rānunna durātmulella damatrovaṃ bovare ela che
sedaro mīndu dalañchichūḍa kadhamul śrī kāḻahastīśvarā! ‖ 78 ‖

kāsantaina sukhaṃ bonarchuno manaḥkāmambu līḍerchuno
vīsambainanu veṇṭavachchuno jagadvikhyātiṃ gāviñchuno
dosambu lbeḍaṃ bopuno valasinandoḍto mimuṃ jūpuno
Chī! saṃsāradurāśa yeludupavo śrī kāḻahastīśvarā! ‖ 79 ‖

okapūṇṭiñchuka kūḍa takkuvagune norvaṅgaleṃ ḍeṇḍako
paka nīḍanvedakuṃ jaliṃ jaḍichi kumpaṭlettukoñjūchu vā
naku niṇḍiṇḍlunu dūRu nītanuvu dīnanvachchu saukhyambu ro
si kaḍāsimparugāka martvulakaṭa śrī kāḻahastīśvarā! ‖ 80 ‖

kedārādisamastatīrdhamulu kormiñjūḍaṃ boneṇṭikin
gāḍā muṅgili vāraṇāsi! kaḍupe kailāsaśailambu mī
pādadhyānamu sambhaviñchunapuḍe bhāvimpa naGYānala
kśhmīdāridryulu gāre loku lakaṭā! śrī kāḻahastīśvarā! ‖ 81 ‖

tamakoṃ boppaṃ barāṅganājanapara dravyambulan mruchchilaṃ
ga mahodyogamu seyanemmanamudoṅgaṃ baṭṭi vairāgyapā
śamulaṃ juṭṭi bigimañchi nīducharaṇa stambhañjunaṃ gaṭṭivai
chi mudaṃ beppuḍuṃ galgañjeya gaḍave śrī kāḻahastīśvarā! ‖ 82 ‖

vedhaṃ diṭṭagarādugāni bhuvilo vidvāṃsulañjeya ne
lā dhīchāturiṃ jeseṃ jesina gulāmāpāṭane poka kśhu
dbādhādul galigimpanela yadi kṛtyambaina durmārgulaṃ
jī! dhātrīśulaṃ jeyaneṇṭi kakaṭā! śrī kāḻahastīśvarā! ‖ 83 ‖

puḍami nninnoka bilvapatramunaneṃ būjiñchi puṇyambunuṃ
baḍayanneraka pekkudaivamulakuṃ bappul prasādambulaṃ
guḍumul doselu sāresattulaḍukul guggillunuṃ beṭṭuchuṃ
jeḍi yenduṃ goRagākapodu rakaṭā! śrī kāḻahastīśvarā! ‖ 84 ‖

vittaGYānamu pādu chittamu bhavāveśambu rakśhāmbuvul
mattatvambu tadaṅkuraṃ ainṛtamul māRāku latyantadu
dvṛttul puvvuluṃ baṇḍlu manmadhamukhā virbhūtadośhambuluṃ
jittādhyunnatanimbabhūjamunakun śrī kāḻahastīśvarā! ‖ 85 ‖

nīpaiṃ gāpyamu cheppuchunna yataṇḍunnīpadyamul vrāsiyi
mmā pāṭhaṃmonarintunanna yataṇḍun mañjuprabandhambu ni
śhṭāpūrtiṃ baṭhiyiñchuchunna yataṇḍun sadbāndhavul gāka chī
chī! pṛśhṭhāgatabāndhavambu nijamā! śrī kāḻahastīśvarā! ‖ 86 ‖

sampadgarvamuṃ bāRandroli ripulan jaṅkiñchi yākāṅkśhalan
dampulveṭṭi kaḻaṅkamu lnaRaki bandhakleśadośhambulaṃ
jimpulsesi vayovilāsamulu saṅkśhepiñchi bhūtambulaṃ
jempalveyaka ninnuṃ gānanagunā śrī kāḻahastīśvarā! ‖ 87 ‖

rājaśreṇiki dāsulai sirulaṃ goraṃ jeraṅgā saukhyamo
yī janmambu tarimpañjeyagala mimme proddu seviñchu ni
rvyājāchāramu saukhyamo teliyalerau mānavu lpāparā
jījātātimadāndhabuddhu laguchun śrī kāḻahastīśvarā! ‖ 88 ‖

ninnaṃ jūḍaro monnaṃ jūḍaro janul nityambu jāvaṅga nā
pannu lgannanidhāna mayyeḍi dhanabhrāntin visarjimpale
kunnā rennaṇḍu ninnu gaṇḍu rika martvul golvaremo ninun
vinnaṃ bovaka yanyadaivaratulan śrī kāḻahastīśvarā! ‖ 89 ‖

nanne yenuṅgutoluduppaṭamu buvvākālakūtambu che
ginne brahmakapāla mugramagu bhoge kaṇṭhahārambu mel
ninnīlāguna nuṇṭayuṃ delisiyun nīpādapadmambu che
rchen nārayaṇuṃ ḍeṭlu mānasamuṃ dā śrī kāḻahastīśvarā! ‖ 90 ‖

dvāradvāramulanduṃ jañchukijanavrātambu daṇḍaṃmulan
dorantsthali bagganaṃ boḍuchuchun durbhāśhalāḍa nmaRin
vāriṃ brārdhanachesi rājulaku sevalseyaṅgāmborula
kśhmīrājyambunu gori nīmarijanul śrī kāḻahastīśvarā! ‖ 91 ‖

ūrūraṃ janulella bikśha midaroyundaṃ guhalgalgavo
chīrānīkamu vīdhulaṃ dorukaro śītāmṛtasvachChavāḥ
pūraṃ berulaṃ bāRado tapasulambrovaṅga nīvopavo
cheraṃ bovudurela rāgula janul śrī kāḻahastīśvarā! ‖ 92 ‖

daya jūḍuṇḍani gondaRāḍuduru nityambun ninuṃ golchuchun
niyamaṃ bento phalambu nantiyekadā nīvīya piṇḍento aṃ
tiyakā nippaṭiyuṃ dalampananu buddhiṃ jūḍa; nelabbuni
śhkriyatan ninnu bhajimpa kiśhṭasukhamul śrī kāḻahastīśvarā! ‖ 93 ‖

ārāvaṃ budayiñcheṃ dārakamuga nātmābhravīdhinmahā(a)
kārokāramakārayuktamagu noṅkārābhidhānambu che
nnārun viśva manaṅgaṃ danmahimache nānādabindul sukha
śrī rañjillaṃ gaḍaṅgu nīvade sumī śrī kāḻahastīśvarā! ‖ 94 ‖

nībhaktu lmadivela bhaṅgula ninunsevimbuchun veḍaṅgā
lobhambeṭiki vāri korkulu kṛpaḻutvambunaṃ dīrmarā
dā bhavyambuṃ dalañchi chūḍu paramārdhaṃ bichchi pommanna nī
śrī bhāṇḍaramuloṃ goRantapaḍunā śrī kāḻahastīśvarā! ‖ 95 ‖

modalanbhaktulakichchināṇḍavugadā mokśhambu neṃ ḍemayā
'mudiyaṅgā mudiyaṅgaṃ buṭṭu ghanamau mohambu lobhambu' na
nnadi satyambu kṛpaṃ dalampa nokavuṇyātmuṇḍu ninnātma go
lchi dinambun moRaveṭṭaṅgāṃ gaṭagaṭā! śrī kāḻahastīśvarā! ‖ 96 ‖

kāladvārakavāṭabandhanamu duśhkālpramāṇakriyā
lolājālakachitraguptamukhava lmīkograjihvādbhuta
vyaḻavyāḻavirodhi mṛtyumukhadaṃśhṭrā(a)hārya vajrambu di
kchelālaṅkṛta! nīdunāma marayan śrī kāḻahastīśvarā! ‖ 97 ‖

padivelalainanu lokakaṇṭakulacheṃ brāpriñchu saukhyambu nā
madikiṃ bathyamu gādu sarvamunakun madhyasthuṇḍai satyadā
nadayādul gala rāju nākosaṅgu menavvāni nī yaṭlachū
chi dinambun mudamondudun gaḍapaṭan śrī kāḻahastīśvarā! ‖ 98 ‖

tātal talliyuṃ daṇḍriyun maRiyuṃ beddal chāvagāṃ jūḍaro
bhītiṃ bondaṅganela chāvunakuṅgāṃ beṇḍlāmubiḍḍal hita
vrātambun balavimpa jantuvulakun vālāyamaiyuṇḍaṅgāṃ
jetovīdhi naruṇḍu ningoluvaṇḍo śrī kāḻahastīśvarā! ‖ 99 ‖

jātul seppuṭa sevaseyuṭa mṛśhal sandhiñchu ṭanyāyavi
khyātiṃ bonduṭa koṇḍekāṇḍavuṭa hiṃsārambhakuṇḍauṭa mi
dhyātātparyamulāḍuṭanniyuṃ baradravyambunāśiñchi yī
śrī tā nenniyugambu luṇḍaṅgalado śrī kāḻahastīśvarā! ‖ 100 ‖

cheḍugul kondaRu kūḍi cheyaṅgambanul chīkaṭlu dūRaṅgaṃ mā
lpaḍitiṃ gāna grahimparāni ninu nollañjālaṃ bommañchu nil
velandrochinaṃ jūrupaṭṭukoni ne vrelāḍuduṃ gorkiṃ go
reḍi yardhambulu nāku nela yiḍavo śrī kāḻahastīśvarā! ‖ 101 ‖

bhasitoddhūḻanadhūsarāṅgulu jaṭābhārottamāṅgul tapo
vyasanamul sādhitapañchavarṇarasamul vairāgyavantul nitāṃ
tasukhasvāntulu satyabhāśhaṇalu nudyadratnarudrākśharā
jisametul tudanevvaraina golutun śrī kāḻahastīśvarā! ‖ 102 ‖

jalajaśrī gala mañchinīllu galavāchatrātilo bāpure!
velivāḍa nmaRi bāmpanillugaladāvesālugā nakkaṭā!
nali nā reṇḍu guṇambu leñchi madilo nannemi royaṅga nī
cheluvambaina guṇambu leñchukonave śrī kāḻahastīśvarā! ‖ 103 ‖

gaḍiyal reṇṭiko mūṇṭiko gaḍiyako kādeni neṇḍelliyo
kaḍa neṇḍādiko yennaṇḍo yeRuṃ ga mīkāyambu lībhūmipaiṃ
baḍagā nunnavi dharmamārgamokaṭiṃ bāṭimpa rī mānavul
cheḍugul nīpadabhaktiyuṃ deliyaro śrī kāḻahastīśvarā! ‖ 104 ‖

kśhitilo doḍḍaturaṅgasāmajamu lechitrammu lāndoḻikā
tatu le lekka vilāsinījanasuvasravrāta bhūśhākalā
patanūjādika memidurlabhamu nī pādammu larchiñchucho
jitapaṅkeruhapādapadmayugaḻā śrī kāḻahastīśvarā! ‖ 105 ‖

salilammul jukhukapramāṇa moka puśhmammun bhavanmauḻi ni
śchalabaktiprapattiche naruṇḍu pūjal seyaṅgā dhanyuṇḍau
nila gaṅgājalachandrakhaṇḍamula dāninduṃ dudiṃ gāñchu nī
cheluvaṃ bantayu nī mahattva midigā śrī kāḻahastīśvarā! ‖ 106 ‖

tamanetradyutiṃ dāme chūḍa sukhamaitādātmyamun gūrpaṅgā
vimalammul kamalābhamul jitalasadvidyullatālāsyamul
sumanobāṇajayapradammulanuchun jūchun janambūnihā
rimṛgākśhīnivahammukannugavalan śrī kāḻahastīśvarā! ‖ 107 ‖

paṭavadrajjubhujaṅgavadrajatavi bhrāntisphurachChuktiva
dghaṭavachchandraśilājapākusumaru ksāṅgatyavattañchuvā
kpaṭimal nerturu chitsukhaṃ banubhavimpan leka durmedhanul
chiṭukannaṃ dalapoyañjūtu radhamul śrī kāḻahastīśvarā! ‖ 108 ‖

ninu nindiñchina dakśhupaiṃ degavo vāṇīnādhu śāsimpavo
chanunā nī pādapadmasevakulaṃ duchChaṃ bāḍu durmārgulaṃ
benupan nīkunu nīdubhaktatatikin bhedambu gānaṅga va
chcheno lekuṇḍina nūRakuṇḍagalavā śrī kāḻahastīśvarā! ‖ 109 ‖

karidaityun borigonna śūlamu ka(rā)ragra(stha)stambu gādo ratī
śvarunin gālchina phālalochanaśikhā vargambu challāReno
paranindāparulan vadhimpa vidiyun bhāśhyambe vāremi che
siri nīkun baramopakāra marayan śrī kāḻahastīśvarā! ‖ 110 ‖

duramun durgamu rāyabāramu maRin doṅgarmamun vaidyamun
naranādhāśraya moḍaberamunu benmantrambu siddhiñchinan
arayan doḍḍaphalambu galgunadigā kākāryame tappinan
siriyuṃ bovunu brāṇahāniyu nagun śrī kāḻahastīśvarā! ‖ 111 ‖

tanayuṃ gāñchi dhanambu niñchi divijasthānambu gaṭṭiñchi vi
pruna kudvāhamu jesi satkṛtikiṃ bātruṇḍai taṭākambu ne
rpunaṃ dravviñchi vanambu veṭṭi mananī poleḍu nīsevaṃ je
sina puṇyātmuṇḍu povu lokamunakun śrī kāḻahastīśvarā! ‖ 112 ‖

kśhitinādhottama! satkavīśvaruṇḍ vachchen mimmulaṃ jūḍaṅgā
nataṇḍe meṭi kavitvavaikharini sadyaḥkāvyanirmāta tat
pratibha lmañchini tiṭṭupadyamulu cheppuṃ dātaṇḍainan mamuṃ
gritame chūchenu bommaṭañchu radhamul śrī kāḻahastīśvarā! ‖ 113 ‖

nīkuṃ gāni kavitva mevvariki nenīnañchu mīdettitin
jekoṇṭin birudambu kaṅkaṇamu muñjeṃ gaṭṭitiṃ baṭṭitin
lokul mechcha vratambu nātanuvu kīlul nerpuluṃ gāvu Chī
Chī kālambularīti dappeḍu jumī śrī kāḻahastīśvarā! ‖ 114 ‖

nichchal ninnu bhajiñchi chinmayamahā nirvāṇapīṭhambu pai
rachchalseyaka yārjavambu kujana vrātambucheṃ grāṅgi bhū
bhṛchchaṇḍāluraṃ golchi vāru danuṃ gopiṃman budhuṃ ḍārtuṇḍai
chichchāraṃ jamu rellaṃ jallukonuno śrī kāḻahastīśvarā! ‖ 115 ‖

dantambu lpaḍanappuḍe tanuvunandārūḍhi yunnappuḍe
kāntāsaṅghamu royanappuḍe jarakrāntambu gānappuḍe
vitalmena jariñchanappuḍe kurulvellella gānappuḍe
chintimpanvale nīpadāmbujamulan śrī kāḻahastīśvarā! ‖ 116 ‖