View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śrī annapūrṇā stotram

nityānandakarī varābhayakarī saundarya ratnākarī
nirdhūtākhila ghora pāvanakarī pratyakśha māheśvarī |
prāleyāchala vaṃśa pāvanakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 1 ‖

nānā ratna vichitra bhūśhaṇakari hemāmbarāḍambarī
muktāhāra vilambamāna vilasat-vakśhoja kumbhāntarī |
kāśmīrāgaru vāsitā ruchikarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 2 ‖

yogānandakarī ripukśhayakarī dharmaikya niśhṭhākarī
chandrārkānala bhāsamāna laharī trailokya rakśhākarī |
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 3 ‖

kailāsāchala kandarālayakarī gaurī-hyumāśāṅkarī
kaumārī nigamārtha-gocharakarī-hyoṅkāra-bījākśharī |
mokśhadvāra-kavāṭapāṭanakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 4 ‖

dṛśyādṛśya-vibhūti-vāhanakarī brahmāṇḍa-bhāṇḍodarī
līlā-nāṭaka-sūtra-khelanakarī viGYāna-dīpāṅkurī |
śrīviśveśamanaḥ-prasādanakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 5 ‖

urvīsarvajayeśvarī jayakarī mātā kṛpāsāgarī
veṇī-nīlasamāna-kuntaladharī nityānna-dāneśvarī |
sākśhānmokśhakarī sadā śubhakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 6 ‖

ādikśhānta-samastavarṇanakarī śambhostribhāvākarī
kāśmīrā tripureśvarī trinayani viśveśvarī śarvarī |
svargadvāra-kapāṭa-pāṭanakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 7 ‖

devī sarvavichitra-ratnaruchitā dākśhāyiṇī sundarī
vāmā-svādupayodharā priyakarī saubhāgyamāheśvarī |
bhaktābhīśhṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 8 ‖

chandrārkānala-koṭikoṭi-sadṛśī chandrāṃśu-bimbādharī
chandrārkāgni-samāna-kuṇḍala-dharī chandrārka-varṇeśvarī
mālā-pustaka-pāśasāṅkuśadharī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 9 ‖

kśhatratrāṇakarī mahābhayakarī mātā kṛpāsāgarī
sarvānandakarī sadā śivakarī viśveśvarī śrīdharī |
dakśhākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikśhāṃ dehi kṛpāvalambanakarī mātānnapūrṇeśvarī ‖ 10 ‖

annapūrṇe sādāpūrṇe śaṅkara-prāṇavallabhe |
GYāna-vairāgya-siddhayarthaṃ bikbiṃ dehi cha pārvatī ‖ 11 ‖

mātā cha pārvatīdevī pitādevo maheśvaraḥ |
bāndhavā: śivabhaktāścha svadeśo bhuvanatrayam ‖ 12 ‖

sarva-maṅgala-māṅgalye śive sarvārtha-sādhike |
śaraṇye tryambake gauri nārāyaṇi namoastu te ‖ 13 ‖