View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

shukra kavacham

dhyaanam
मृणालकुंदेंदुपयोजसुप्रभं
पीतांबरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महांतं
ध्यायेत्कविं वान्छितमर्थसिद्धये ‖ 1 ‖

अथ शुक्रकवचम्
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ‖ 2 ‖

पातु मे नासिकां काव्यो वदनं दैत्यवंदितः ।
वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ‖ 3 ‖

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ‖ 4 ‖

कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जंघे ग्न्यानवतां वरः ‖ 5 ‖

गुल्फौ गुणनिधिः पातु पातु पादौ वरांबरः ।
सर्वाण्यंगानि मे पातु स्वर्णमालापरिष्कृतः ‖ 6 ‖

फलश्रुतिः
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ‖ 7 ‖

‖ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णम् ‖