View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śukra kavacham
dhyānam
mṛṇālakundendupayojasuprabhaṃ
pītāmbaraṃ prasṛtamakśhamālinam |
samastaśāstrārthavidhiṃ mahāntaṃ
dhyāyetkaviṃ vāñChitamarthasiddhaye ‖ 1 ‖
atha śukrakavacam
śiro me bhārgavaḥ pātu bhālaṃ pātu grahādhipaḥ |
netre daityaguruḥ pātu śrotre me candanadyutiḥ ‖ 2 ‖
pātu me nāsikāṃ kāvyo vadanaṃ daityavanditaḥ |
vacanaṃ cośanāḥ pātu kaṇṭhaṃ śrīkaṇṭhabhaktimān ‖ 3 ‖
bhujau tejonidhiḥ pātu kukśhiṃ pātu manovrajaḥ |
nābhiṃ bhṛgusutaḥ pātu madhyaṃ pātu mahīpriyaḥ ‖ 4 ‖
kaṭiṃ me pātu viśvātmā urū me surapūjitaḥ |
jānuṃ jāḍyaharaḥ pātu jaṅghe GYānavatāṃ varaḥ ‖ 5 ‖
gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ |
sarvāṇyaṅgāni me pātu svarṇamālāpariśhkṛtaḥ ‖ 6 ‖
phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ paṭhati śraddhayānvitaḥ |
na tasya jāyate pīḍā bhārgavasya prasādataḥ ‖ 7 ‖
‖ iti śrībrahmāṇḍapurāṇe śukrakavacaṃ sampūrṇam ‖