View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śukra kavacham

dhyānam
mṛṇālakundendupayojasuprabhaṃ
pītāmbaraṃ prasṛtamakśhamālinam |
samastaśāstrārthavidhiṃ mahāntaṃ
dhyāyetkaviṃ vāñChitamarthasiddhaye ‖ 1 ‖

atha śukrakavacam
śiro me bhārgavaḥ pātu bhālaṃ pātu grahādhipaḥ |
netre daityaguruḥ pātu śrotre me candanadyutiḥ ‖ 2 ‖

pātu me nāsikāṃ kāvyo vadanaṃ daityavanditaḥ |
vacanaṃ cośanāḥ pātu kaṇṭhaṃ śrīkaṇṭhabhaktimān ‖ 3 ‖

bhujau tejonidhiḥ pātu kukśhiṃ pātu manovrajaḥ |
nābhiṃ bhṛgusutaḥ pātu madhyaṃ pātu mahīpriyaḥ ‖ 4 ‖

kaṭiṃ me pātu viśvātmā urū me surapūjitaḥ |
jānuṃ jāḍyaharaḥ pātu jaṅghe GYānavatāṃ varaḥ ‖ 5 ‖

gulphau guṇanidhiḥ pātu pātu pādau varāmbaraḥ |
sarvāṇyaṅgāni me pātu svarṇamālāpariśhkṛtaḥ ‖ 6 ‖

phalaśrutiḥ
ya idaṃ kavacaṃ divyaṃ paṭhati śraddhayānvitaḥ |
na tasya jāyate pīḍā bhārgavasya prasādataḥ ‖ 7 ‖

‖ iti śrībrahmāṇḍapurāṇe śukrakavacaṃ sampūrṇam ‖