View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

शिवाष्टकम्

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानंद भाजां |
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शंकरं शंभु मीशानमीडे ‖ 1 ‖

गले रुंडमालं तनौ सर्पजालं महाकाल कालं गणेशादि पालं |
जटाजूट गंगोत्तरंगैर्विशालं, शिवं शंकरं शंभु मीशानमीडे ‖ 2‖

मुदामाकरं मंडनं मंडयंतं महा मंडलं भस्म भूषाधरं तम् |
अनादिं ह्यपारं महा मोहमारं, शिवं शंकरं शंभु मीशानमीडे ‖ 3 ‖

वटाधो निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् |
गिरीशं गणेशं सुरेशं महेशं, शिवं शंकरं शंभु मीशानमीडे ‖ 4 ‖

गिरींद्रात्मजा संगृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्न गेहम् |
परब्रह्म ब्रह्मादिभिर्-वंद्यमानं, शिवं शंकरं शंभु मीशानमीडे ‖ 5 ‖

कपालं त्रिशूलं कराभ्यां दधानं पदांभोज नम्राय कामं ददानम् |
बलीवर्धमानं सुराणां प्रधानं, शिवं शंकरं शंभु मीशानमीडे ‖ 6 ‖

शरच्चंद्र गात्रं गणानंदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् |
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शंकरं शंभु मीशानमीडे ‖ 7 ‖

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारं|
श्मशाने वसंतं मनोजं दहंतं, शिवं शंकरं शंभु मीशानमीडे ‖ 8 ‖

स्वयं यः प्रभाते नरश्शूल पाणे पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नं |
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मोक्षं प्रयाति ‖