View this in:
शिवानंद लहरि
कलाभ्यां चूडालंकृत-शशि कलाभ्यां निज तपः-
फलाभ्यां भक्तेशु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्यां-अस्तोक-त्रिभुवन शिवाभ्यां हृदि पुनर्-
भवाभ्यां आनन्द स्फुर-दनुभवाभ्यां नतिरियम् ‖ 1 ‖
गलन्ती शम्भो त्वच्-चरित-सरितः किल्बिश-रजो
दलन्ती धीकुल्या-सरणिशु पतन्ती विजयताम्
दिशन्ती संसार-भ्रमण-परिताप-उपशमनं
वसन्ती मच्-चेतो-हृदभुवि शिवानन्द-लहरी 2
त्रयी-वेद्यं हृद्यं त्रि-पुर-हरं आद्यं त्रि-नयनं
जटा-भारोदारं चलद्-उरग-हारं मृग धरम्
महा-देवं देवं मयि सदय-भावं पशु-पतिं
चिद्-आलम्बं साम्बं शिवम्-अति-विडम्बं हृदि भजे 3
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्र-फलदा
न मन्ये स्वप्ने वा तद्-अनुसरणं तत्-कृत-फलम्
हरि-ब्रह्मादीनां-अपि निकट-भाजां-असुलभं
चिरं याचे शम्भो शिव तव पदाम्भोज-भजनम् 4
स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गान-फणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येशु-अचतुरः
कथं राज्ञां प्रीतिर्-भवति मयि को(a)हं पशु-पते
पशुं मां सर्वज्ञ प्रथित-कृपया पालय विभो 5
घटो वा मृत्-पिण्डो-अपि-अणुर्-अपि च धूमो-अग्निर्-अचलः
पटो वा तन्तुर्-वा परिहरति किं घोर-शमनम्
वृथा कण्ठ-क्षोभं वहसि तरसा तर्क-वचसा
पदाम्भोजं शम्भोर्-भज परम-सौख्यं व्रज सुधीः 6
मनस्-ते पादाब्जे निवसतु वचः स्तोत्र-फणितौ
करौ च-अभ्यर्चायां श्रुतिर्-अपि कथाकर्णन-विधौ
तव ध्याने बुद्धिर्-नयन-युगलं मूर्ति-विभवे
पर-ग्रन्थान् कैर्-वा परम-शिव जाने परम्-अतः 7
यथा बुद्धिः-शुक्तौ रजतं इति काचाश्मनि मणिर्-
जले पैश्टे क्षीरं भवति मृग-तृश्णासु सलिलम्
तथा देव-भ्रान्त्या भजति भवद्-अन्यं जड जनो
महा-देवेशं त्वां मनसि च न मत्वा पशु-पते 8
gabheere kaasaare vishati vijane ghora-vipine
विशाले शैले च भ्रमति कुसुमार्थं जड-मतिः
समर्प्यैकं चेतः-सरसिजं उमा नाथ भवते
सुखेन-अवस्थातुं जन इह न जानाति किम्-अहो 9
नरत्वं देवत्वं नग-वन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि-जननम्
सदा त्वत्-पादाब्ज-स्मरण-परमानन्द-लहरी
विहारासक्तं चेद्-हृदयं-इह किं तेन वपुशा 10
वटुर्वा गेही वा यतिर्-अपि जटी वा तदितरो
नरो वा यः कश्चिद्-भवतु भव किं तेन भवति
यदीयं हृत्-पद्मं यदि भवद्-अधीनं पशु-पते
तदीयस्-त्वं शम्भो भवसि भव भारं च वहसि 11
गुहायां गेहे वा बहिर्-अपि वने वा(a)द्रि-शिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम्
सदा यस्यैवान्तःकरणम्-अपि शम्बो तव पदे
स्थितं c.ed-योगो(a)सौ स च परम-योगी स च सुखी 12
असारे संसारे निज-भजन-दूरे जडधिया
भरमन्तं माम्-अन्धं परम-कृपया पातुम् उचितम्
मद्-अन्यः को दीनस्-तव कृपण-रक्षाति-निपुणस्-
त्वद्-अन्यः को वा मे त्रि-जगति शरण्यः पशु-पते 13
प्रभुस्-त्वं दीनानां खलु परम-बन्धुः पशु-पते
प्रमुख्यो(a)हं तेशाम्-अपि किम्-उत बन्धुत्वम्-अनयोः
त्वयैव क्षन्तव्याः शिव मद्-अपराधाश्-च सकलाः
प्रयत्नात्-कर्तव्यं मद्-अवनम्-इयं बन्धु-सरणिः 14
उपेक्षा नो चेत् किं न हरसि भवद्-ध्यान-विमुखां
दुराशा-भूयिश्ठां विधि-लिपिम्-अशक्तो यदि भवान्
शिरस्-तद्-वदिधात्रं न नखलु सुवृत्तं पशु-पते
कथं वा निर्-यत्नं कर-नख-मुखेनैव लुलितम् 15
virincir-deerghaayur-bhavatu bhavataa tat-para-shirash-
चतुश्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान्
विचारः को वा मां विशद-कृपया पाति शिव ते
कटाक्ष-व्यापारः स्वयम्-अपि च दीनावन-परः 16
फलाद्-वा पुण्यानां मयि करुणया वा त्वयि विभो
prasanne(a)pi svaamin bhavad-amala-paadaabja-yugalam
कथं पश्येयं मां स्थगयति नमः-सम्भ्रम-जुशां
निलिम्पानां श्रेणिर्-निज-कनक-माणिक्य-मकुटैः 17
त्वम्-एको लोकानां परम-फलदो दिव्य-पदवीं
वहन्तस्-त्वन्मूलां पुनर्-अपि भजन्ते हरि-मुखाः
कियद्-वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्-रक्षां वहसि करुणा-पूरित-दृशा 18
दुराशा-भूयिश्ठे दुरधिप-गृह-द्वार-घटके
दुरन्ते संसारे दुरित-निलये दुःख जनके
मदायासम् किं न व्यपनयसि कस्योपकृतये
वदेयं प्रीतिश्-चेत् तव शिव कृतार्थाः खलु वयम् 19
सदा मोहाटव्यां चरति युवतीनां कुच-गिरौ
नटत्य्-आशा-शाखास्-वटति झटिति स्वैरम्-अभितः
कपालिन् भिक्षो मे हृदय-कपिम्-अत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवद्-अधीनं कुरु विभो 20
धृति-स्तम्भाधारं दृढ-गुण निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रति-दिवस-सन्मार्ग-घटिताम्
स्मरारे मच्चेतः-स्फुट-पट-कुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः-सेवित विभो 21
प्रलोभाद्यैर्-अर्थाहरण-पर-तन्त्रो धनि-गृहे
प्रवेशोद्युक्तः-सन् भ्रमति बहुधा तस्कर-पते
इमं चेतश्-चोरं कथम्-इह सहे शन्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् 22
करोमि त्वत्-पूजां सपदि सुखदो मे भव विभो
विधित्वं विश्णुत्वम् दिशसि खलु तस्याः फलम्-इति
पुनश्च त्वां द्रश्टुं दिवि भुवि वहन् पक्षि-मृगताम्-
अदृश्ट्वा तत्-खेदं कथम्-इह सहे शन्कर विभो 23
कदा वा कैलासे कनक-मणि-सौधे सह-गणैर्-
वसन् शम्भोर्-अग्रे स्फुट-घटित-मूर्धान्जलि-पुटः
vibho saamba svaamin parama-shiva paaheeti nigadan
vidhaatRRiRRiNaaM कल्पान् क्षणम्-इव विनेश्यामि सुखतः 24
स्तवैर्-ब्रह्मादीनां जय-जय-वचोभिर्-नियमानां
गणानां केलीभिर्-मदकल-महोक्षस्य ककुदि
स्थितं नील-ग्रीवं त्रि-नयनं-उमाश्लिश्ट-वपुशं
कदा त्वां पश्येयं कर-धृत-मृगं खण्ड-परशुम् 25
कदा वा त्वां दृश्ट्वा गिरिश तव भव्यान्घ्रि-युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन्
समाश्लिश्याघ्राय स्फुट-जलज-गन्धान् परिमलान्-
अलभ्यां ब्रह्माद्यैर्-मुदम्-अनुभविश्यामि हृदये 26
करस्थे हेमाद्रौ गिरिश निकटस्थे धन-पतौ
गृहस्थे स्वर्भूजा(a)मर-सुरभि-चिन्तामणि-गणे
शिरस्थे शीतांशौ चरण-युगलस्थे(a)खिल शुभे
कम्-अर्थं दास्ये(a)हं भवतु भवद्-अर्थं मम मनः 27
सारूप्यं तव पूजने शिव महा-देवेति संकीर्तने
सामीप्यं शिव भक्ति-धुर्य-जनता-सांगत्य-संभाशणे
सालोक्यं च चराचरात्मक-तनु-ध्याने भवानी-पते
सायुज्यं मम सिद्धिम्-अत्र भवति स्वामिन् कृतार्थोस्म्यहम् 28
त्वत्-पादाम्बुजम्-अर्चयामि परमं त्वां चिन्तयामि-अन्वहं
त्वाम्-ईशं शरणं व्रजामि वचसा त्वाम्-एव याचे विभो
वीक्षां मे दिश चाक्षुशीं स-करुणां दिव्यैश्-चिरं प्रार्थितां
शम्भो लोक-गुरो मदीय-मनसः सौख्योपदेशं कुरु 29
वस्त्रोद्-धूत विधौ सहस्र-करता पुश्पार्चने विश्णुता
gandhe gandha-vahaatmataa(a)nna-pacane bahir-mukhaadhyakshataa
पात्रे कान्चन-गर्भतास्ति मयि चेद् बालेन्दु चूडा-मणे
शुश्रूशां करवाणि ते पशु-पते स्वामिन् त्रि-लोकी-गुरो 30
नालं वा परमोपकारकम्-इदं त्वेकं पशूनां पते
पश्यन् कुक्षि-गतान् चराचर-गणान् बाह्यस्थितान् रक्षितुम्
सर्वामर्त्य-पलायनौशधम्-अति-ज्वाला-करं भी-करं
निक्षिप्तं गरलं गले न गलितं नोद्गीर्णम्-एव-त्वया 31
ज्वालोग्रः सकलामराति-भयदः क्ष्वेलः कथं वा त्वया
दृश्टः किं च करे धृतः कर-तले किं पक्व-जम्बू-फलम्
जिह्वायां निहितश्च सिद्ध-घुटिका वा कण्ठ-देशे भृतः
किं ते नील-मणिर्-विभूशणम्-अयं शम्भो महात्मन् वद 32
नालं वा सकृद्-एव देव भवतः सेवा नतिर्-वा नुतिः
पूजा वा स्मरणं कथा-श्रवणम्-अपि-आलोकनं मादृशाम्
स्वामिन्न्-अस्थिर-देवतानुसरणायासेन किं लभ्यते
का वा मुक्तिर्-इतः कुतो भवति चेत् किं प्रार्थनीयं तदा 33
किं ब्रूमस्-तव साहसं पशु-पते कस्यास्ति शम्भो भवद्-
धैर्यं चेदृशम्-आत्मनः-स्थितिर्-इयं चान्यैः कथं लभ्यते
भ्रश्यद्-देव-गणं त्रसन्-मुनि-गणं नश्यत्-प्रपन्चं लयं
pashyan-nirbhaya eka eva viharati-aananda-saandro bhavaan 34
योग-क्षेम-धुरं-धरस्य सकलः-श्रेयः प्रदोद्योगिनो
दृश्टादृश्ट-मतोपदेश-कृतिनो बाह्यान्तर-व्यापिनः
सर्वज्ञस्य दया-करस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरंग इति मे चित्ते स्मरामि-अन्वहम् 35
भक्तो भक्ति-गुणावृते मुद्-अमृता-पूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवान्घ्रि-पल्लव युगं संस्थाप्य संवित्-फलम्
सत्त्वं मन्त्रम्-उदीरयन्-निज शरीरागार शुद्धिं वहन्
पुण्याहं प्रकटी करोमि रुचिरं कल्याणम्-आपादयन् 36
आम्नायाम्बुधिम्-आदरेण सुमनः-सन्घाः-समुद्यन्-मनो
मन्थानं दृढ भक्ति-रज्जु-सहितं कृत्वा मथित्वा ततः
सोमं कल्प-तरुं सु-पर्व-सुरभिं चिन्ता-मणिं धीमतां
नित्यानन्द-सुधां निरन्तर-रमा-सौभाग्यम्-आतन्वते 37
प्राक्-पुण्याचल-मार्ग-दर्शित-सुधा-मूर्तिः प्रसन्नः-शिवः
सोमः-सद्-गुण-सेवितो मृग-धरः पूर्णास्-तमो-मोचकः
चेतः पुश्कर-लक्षितो भवति चेद्-आनन्द-पाथो-निधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्-तदा जायते 38
धर्मो मे चतुर्-अन्घ्रिकः सुचरितः पापं विनाशं गतं
काम-क्रोध-मदादयो विगलिताः कालाः सुखाविश्कृताः
ज्ञानानन्द-महौशधिः सुफलिता कैवल्य नाथे सदा
मान्ये मानस-पुण्डरीक-नगरे राजावतंसे स्थिते 39
धी-यन्त्रेण वचो-घटेन कविता-कुल्योपकुल्याक्रमैर्-
आनीतैश्च सदाशिवस्य चरिताम्भो-राशि-दिव्यामृतैः
हृत्-केदार-युताश्-च भक्ति-कलमाः साफल्यम्-आतन्वते
दुर्भिक्षान्-मम सेवकस्य भगवन् विश्वेश भीतिः कुतः 40
पापोत्पात-विमोचनाय रुचिरैश्वर्याय मृत्युं-जय
स्तोत्र-ध्यान-नति-प्रदिक्षिण-सपर्यालोकनाकर्णने
jihvaa-citta-shironghri-hasta-nayana-shrotrair-aham praarthito
माम्-आज्ञापय तन्-निरूपय मुहुर्-मामेव मा मे(a)वचः 41
गाम्भीर्यं परिखा-पदं घन-धृतिः प्राकार-उद्यद्-गुण
स्तोमश्-चाप्त-बलं घनेन्द्रिय-चयो द्वाराणि देहे स्थितः
विद्या-वस्तु-समृद्धिर्-इति-अखिल-सामग्री-समेते सदा
दुर्गाति-प्रिय-देव मामक-मनो-दुर्गे निवासं कुरु 42
मा गच्च त्वम्-इतस्-ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्न्-आदि किरात मामक-मनः कान्तार-सीमान्तरे
वर्तन्ते बहुशो मृगा मद-जुशो मात्सर्य-मोहादयस्-
तान् हत्वा मृगया-विनोद रुचिता-लाभं च संप्राप्स्यसि 43
कर-लग्न मृगः करीन्द्र-भन्गो
घन शार्दूल-विखण्डनो(a)स्त-जन्तुः
गिरिशो विशद्-आकृतिश्-च चेतः
कुहरे पन्च मुखोस्ति मे कुतो भीः 44
चन्दः-शाखि-शिखान्वितैर्-द्विज-वरैः संसेविते शाश्वते
सौख्यापादिनि खेद-भेदिनि सुधा-सारैः फलैर्-दीपिते
चेतः पक्षि-शिखा-मणे त्यज वृथा-सन्चारम्-अन्यैर्-अलं
नित्यं शन्कर-पाद-पद्म-युगली-नीडे विहारं कुरु 45
आकीर्णे नख-राजि-कान्ति-विभवैर्-उद्यत्-सुधा-वैभवैर्-
आधौतेपि च पद्म-राग-ललिते हंस-व्रजैर्-आश्रिते
नित्यं भक्ति-वधू गणैश्-च रहसि स्वेच्चा-विहारं कुरु
स्थित्वा मानस-राज-हंस गिरिजा नाथान्घ्रि-सौधान्तरे 46
शम्भु-ध्यान-वसन्त-सन्गिनि हृदारामे(a)घ-जीर्णच्चदाः
स्रस्ता भक्ति लताच्चटा विलसिताः पुण्य-प्रवाल-श्रिताः
दीप्यन्ते गुण-कोरका जप-वचः पुश्पाणि सद्-वासना
ज्ञानानन्द-सुधा-मरन्द-लहरी संवित्-फलाभ्युन्नतिः 47
नित्यानन्द-रसालयं सुर-मुनि-स्वान्ताम्बुजाताश्रयं
स्वच्चं सद्-द्विज-सेवितं कलुश-हृत्-सद्-वासनाविश्कृतम्
शम्भु-ध्यान-सरोवरं व्रज मनो-हंसावतंस स्थिरं
किं क्षुद्राश्रय-पल्वल-भ्रमण-संजात-श्रमं प्राप्स्यसि 48
आनन्दामृत-पूरिता हर-पदाम्भोजालवालोद्यता
sthairyopaghnam-upetya bhakti latikaa shaakhopashaakhaanvitaa
उच्चैर्-मानस-कायमान-पटलीम्-आक्रम्य निश्-कल्मशा
नित्याभीश्ट-फल-प्रदा भवतु मे सत्-कर्म-संवर्धिता 49
सन्ध्यारम्भ-विजृम्भितं श्रुति-शिर-स्थानान्तर्-आधिश्ठितं
स-प्रेम भ्रमराभिरामम्-असकृत् सद्-वासना-शोभितम्
भोगीन्द्राभरणं समस्त-सुमनः-पूज्यं गुणाविश्कृतं
सेवे श्री-गिरि-मल्लिकार्जुन-महा-लिन्गं शिवालिन्गितम् 50
भृन्गीच्चा-नटनोत्कटः करि-मद-ग्राही स्फुरन्-माधव-
आह्लादो नाद-युतो महासित-वपुः पन्चेशुणा चादृतः
सत्-पक्षः सुमनो-वनेशु स पुनः साक्षान्-मदीये मनो
राजीवे भ्रमराधिपो विहरतां श्री शैल-वासी विभुः 51
कारुण्यामृत-वर्शिणं घन-विपद्-ग्रीश्मच्चिदा-कर्मठं
विद्या-सस्य-फलोदयाय सुमनः-संसेव्यम्-इच्चाकृतिम्
नृत्यद्-भक्त-मयूरम्-अद्रि-निलयं चन्चज्-जटा-मण्डलं
शम्भो वान्चति नील-कन्धर-सदा त्वां मे मनश्-चातकः 52
आकाशेन शिखी समस्त फणिनां नेत्रा कलापी नता-
(a)नुग्राहि-प्रणवोपदेश-निनदैः केकीति यो गीयते
श्यामां शैल-समुद्भवां घन-रुचिं दृश्ट्वा नटन्तं मुदा
वेदान्तोपवने विहार-रसिकं तं नील-कण्ठं भजे 53
sandhyaa gharma-dinaatyayo hari-karaaghaata-prabhootaanaka-
ध्वानो वारिद गर्जितं दिविशदां दृश्टिच्चटा चन्चला
भक्तानां परितोश बाश्प विततिर्-वृश्टिर्-मयूरी शिवा
यस्मिन्न्-उज्ज्वल-ताण्डवं विजयते तं नील-कण्ठं भजे 54
aadyaayaamita-tejase-shruti-padair-vedyaaya saadhyaaya te
विद्यानन्द-मयात्मने त्रि-जगतः-संरक्षणोद्योगिने
ध्येयायाखिल-योगिभिः-सुर-गणैर्-गेयाय मायाविने
सम्यक् ताण्डव-संभ्रमाय जटिने सेयं नतिः-शम्भवे 55
नित्याय त्रि-गुणात्मने पुर-जिते कात्यायनी-श्रेयसे
सत्यायादि कुटुम्बिने मुनि-मनः प्रत्यक्ष-चिन्-मूर्तये
माया-सृश्ट-जगत्-त्रयाय सकल-आम्नायान्त-सन्चारिणे
सायं ताण्डव-सम्भ्रमाय जटिने सेयं नतिः-शम्भवे 56
नित्यं स्वोदर-पोशणाय सकलान्-उद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः-सेवां न जाने विभो
मज्-जन्मान्तर-पुण्य-पाक-बलतस्-त्वं शर्व सर्वान्तरस्-
तिश्ठस्येव हि तेन वा पशु-पते ते रक्षणीयो(a)स्म्यहम् 57
एको वारिज-बान्धवः क्षिति-नभो व्याप्तं तमो-मण्डलं
भित्वा लोचन-गोचरोपि भवति त्वं कोटि-सूर्य-प्रभः
वेद्यः किं न भवस्यहो घन-तरं कीदृन्ग्भवेन्-मत्तमस्-
तत्-सर्वं व्यपनीय मे पशु-पते साक्षात् प्रसन्नो भव 58
हंसः पद्म-वनं समिच्चति यथा नीलाम्बुदं चातकः
कोकः कोक-नद-प्रियं प्रति-दिनं चन्द्रं चकोरस्-तथा
चेतो वान्चति मामकं पशु-पते चिन्-मार्ग मृग्यं विभो
गौरी नाथ भवत्-पदाब्ज-युगलं कैवल्य-सौख्य-प्रदम् 59
रोधस्-तोयहृतः श्रमेण-पथिकश्-चायां तरोर्-वृश्टितः
भीतः स्वस्थ गृहं गृहस्थम्-अतिथिर्-दीनः प्रभं धार्मिकम्
दीपं सन्तमसाकुलश्-च शिखिनं शीतावृतस्-त्वं तथा
चेतः-सर्व-भयापहं-व्रज सुखं शम्भोः पदाम्भोरुहम् 60
अन्कोलं निज बीज सन्ततिर्-अयस्कान्तोपलं सूचिका
साध्वी नैज विभुं लता क्षिति-रुहं सिन्धुः-सरिद्-वल्लभम्
प्राप्नोतीह यथा तथा पशु-पतेः पादारविन्द-द्वयं
चेतोवृत्तिर्-उपेत्य तिश्ठति सदा सा भक्तिर्-इति-उच्यते 61
आनन्दाश्रुभिर्-आतनोति पुलकं नैर्मल्यतश्-चादनं
वाचा शन्ख मुखे स्थितैश्-च जठरा-पूर्तिं चरित्रामृतैः
रुद्राक्षैर्-भसितेन देव वपुशो रक्षां भवद्-भावना-
पर्यन्के विनिवेश्य भक्ति जननी भक्तार्भकं रक्षति 62
मार्गा-वर्तित पादुका पशु-पतेर्-अंगस्य कूर्चायते
गण्डूशाम्बु-निशेचनं पुर-रिपोर्-दिव्याभिशेकायते
kincid-bhakshita-मांस-शेश-कबलं नव्योपहारायते
भक्तिः किं न करोति-अहो वन-चरो भक्तावतम्सायते 63
वक्षस्ताडनम्-अन्तकस्य कठिनापस्मार सम्मर्दनं
भू-भृत्-पर्यटनं नमत्-सुर-शिरः-कोटीर सन्घर्शणम्
कर्मेदं मृदुलस्य तावक-पद-द्वन्द्वस्य गौरी-पते
मच्चेतो-मणि-पादुका-विहरणं शम्भो सदान्गी-कुरु 64
वक्षस्-ताडन शन्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वल-रत्न-दीप-कलिका-नीराजनं कुर्वते
दृश्ट्वा मुक्ति-वधूस्-तनोति निभृताश्लेशं भवानी-पते
यच्-चेतस्-तव पाद-पद्म-भजनं तस्येह किं दुर्-लभम् 65
क्रीडार्थं सृजसि प्रपन्चम्-अखिलं क्रीडा-मृगास्-ते जनाः
यत्-कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत्
शम्भो स्वस्य कुतूहलस्य करणं मच्चेश्टितं निश्चितं
तस्मान्-मामक रक्षणं पशु-पते कर्तव्यम्-एव त्वया 66
bahu-vidha-paritosha-baashpa-poora-
स्फुट-पुलकान्कित-चारु-भोग-भूमिम्
चिर-पद-फल-कान्क्षि-सेव्यमानां
परम सदाशिव-भावनां प्रपद्ये 67
अमित-मुदमृतं मुहुर्-दुहन्तीं
विमल-भवत्-पद-गोश्ठम्-आवसन्तीम्
सदय पशु-पते सुपुण्य-पाकां
mama paripaalaya bhakti dhenum-ekaam 68
जडता पशुता कलन्किता
कुटिल-चरत्वं च नास्ति मयि देव
asti yadi raaja-maule
भवद्-आभरणस्य नास्मि किं पात्रम् 69
arahasi rahasi svatantra-buddhyaa
वरि-वसितुं सुलभः प्रसन्न-मूर्तिः
अगणित फल-दायकः प्रभुर्-मे
जगद्-अधिको हृदि राज-शेखरोस्ति 70
आरूढ-भक्ति-गुण-कुन्चित-भाव-चाप-
युक्तैः-शिव-स्मरण-बाण-गणैर्-अमोघैः
निर्जित्य किल्बिश-रिपून् विजयी सुधीन्द्रः-
saanandam-aavahati susthira-raaja-lakshmeem 71
ध्यानान्जनेन समवेक्ष्य तमः-प्रदेशं
भित्वा महा-बलिभिर्-ईश्वर नाम-मन्त्रैः
दिव्याश्रितं भुजग-भूशणम्-उद्वहन्ति
ये पाद-पद्मम्-इह ते शिव ते कृतार्थाः 72
bhoo-daarataam-udavahad-yad-apekshayaa shree-
भू-दार एव किमतः सुमते लभस्व
केदारम्-आकलित मुक्ति महौशधीनां
पादारविन्द भजनं परमेश्वरस्य 73
aashaa-paasha-klesha-dur-vaasanaadi-
भेदोद्युक्तैर्-दिव्य-गन्धैर्-अमन्दैः
आशा-शाटीकस्य पादारविन्दं
चेतः-पेटीं वासितां मे तनोतु 74
कल्याणिनं सरस-चित्र-गतिं सवेगं
सर्वेन्गितज्ञम्-अनघं ध्रुव-लक्षणाढ्यम्
cetas-turangam-adhiruhya cara smaraare
नेतः-समस्त जगतां वृशभाधिरूढ 75
bhaktir-mahesha-pada-pushkaram-aavasantee
kaadambineeva kurute paritosha-varsham
सम्पूरितो भवति यस्य मनस्-तटाकस्-
तज्-जन्म-सस्यम्-अखिलं सफलं च नान्यत् 76
बुद्धिः-स्थिरा भवितुम्-ईश्वर-पाद-पद्म
सक्ता वधूर्-विरहिणीव सदा स्मरन्ती
सद्-भावना-स्मरण-दर्शन-कीर्तनादि
sammohiteva shiva-mantra-japena vinte 77
सद्-उपचार-विधिशु-अनु-बोधितां
सविनयां सुहृदं सदुपाश्रिताम्
मम समुद्धर बुद्धिम्-इमां प्रभो
वर-गुणेन नवोढ-वधूम्-इव 78
नित्यं योगि-मनः-सरोज-दल-सन्चार-क्षमस्-त्वत्-क्रमः-
शम्भो तेन कथं कठोर-यम-राड्-वक्षः-कवाट-क्षतिः
अत्यन्तं मृदुलं त्वद्-अन्घ्रि-युगलं हा मे मनश्-चिन्तयति-
एतल्-लोचन-गोचरं कुरु विभो हस्तेन संवाहये 79
एश्यत्येश जनिं मनो(a)स्य कठिनं तस्मिन्-नटानीति मद्-
रक्षायै गिरि सीम्नि कोमल-पद-न्यासः पुराभ्यासितः
नो-चेद्-दिव्य-गृहान्तरेशु सुमनस्-तल्पेशु वेद्यादिशु
प्रायः-सत्सु शिला-तलेशु नटनं शम्भो किमर्थं तव 80
kancit-kaalam-umaa-mahesha bhavataH paadaaravindaarcanaiH
kancid-dhyaana-samaadhibhish-ca natibhiH kancit kathaakarNanaiH
kancit kancid-अवेक्षणैश्-च नुतिभिः कन्चिद्-दशाम्-ईदृशीं
यः प्राप्नोति मुदा त्वद्-अर्पित मना जीवन् स मुक्तः खलु 81
बाणत्वं वृशभत्वम्-अर्ध-वपुशा भार्यात्वम्-आर्या-पते
घोणित्वं सखिता मृदन्ग वहता चेत्यादि रूपं दधौ
त्वत्-पादे नयनार्पणं च कृतवान् त्वद्-देह भागो हरिः
पूज्यात्-पूज्य-तरः-स एव हि न चेत् को वा तदन्यो(a)धिकः 82
जनन-मृति-युतानां सेवया देवतानां
न भवति सुख-लेशः संशयो नास्ति तत्र
अजनिम्-अमृत रूपं साम्बम्-ईशं भजन्ते
य इह परम सौख्यं ते हि धन्या लभन्ते 83
shiva tava paricaryaa sannidhaanaaya gauryaa
भव मम गुण-धुर्यां बुद्धि-कन्यां प्रदास्ये
sakala-bhuvana-bandho saccid-aananda-sindho
सदय हृदय-गेहे सर्वदा संवस त्वम् 84
jaladhi mathana daksho naiva paataala bhedee
न च वन मृगयायां नैव लुब्धः प्रवीणः
अशन-कुसुम-भूशा-वस्त्र-मुख्यां सपर्यां
कथय कथम्-अहं ते कल्पयानीन्दु-मौले 85
पूजा-द्रव्य-समृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा कीटित्वम्-अपि न प्राप्तं मया दुर्-लभम्
जाने मस्तकम्-अन्घ्रि-पल्लवम्-उमा-जाने न ते(a)हं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्-रूपिणा 86
अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः
मम दास्यसि किं किम्-अस्ति शम्भो
tava paadaambuja-bhaktim-eva dehi 87
यदा कृतांभो-निधि-सेतु-बन्धनः
करस्थ-लाधः-कृत-पर्वताधिपः
bhavaani te langhita-padma-sambhavas-
तदा शिवार्चा-स्तव भावन-क्षमः 88
natibhir-nutibhis-tvam-eesha poojaa
विधिभिर्-ध्यान-समाधिभिर्-न तुश्टः
dhanushaa musalena caashmabhir-vaa
वद ते प्रीति-करं तथा करोमि 89
वचसा चरितं वदामि शम्भोर्-
अहम्-उद्योग विधासु ते(a)प्रसक्तः
मनसाकृतिम्-ईश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि 90
आद्या(a)विद्या हृद्-गता निर्गतासीत्-
विद्या हृद्या हृद्-गता त्वत्-प्रसादात्
सेवे नित्यं श्री-करं त्वत्-पदाब्जं
भावे मुक्तेर्-भाजनं राज-मौले 91
दूरीकृतानि दुरितानि दुरक्षराणि
दौर्-भाग्य-दुःख-दुरहंकृति-दुर्-वचांसि
सारं त्वदीय चरितं नितरां पिबन्तं
गौरीश माम्-इह समुद्धर सत्-कटाक्षैः 92
soma kalaa-dhara-maulau
komala ghana-kandhare mahaa-mahasi
svaamini girijaa naathe
मामक हृदयं निरन्तरं रमताम् 93
saa rasanaa te nayane
तावेव करौ स एव कृत-कृत्यः
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति 94
अति मृदुलौ मम चरणौ-
अति कठिनं ते मनो भवानीश
इति विचिकित्सां सन्त्यज
शिव कथम्-आसीद्-गिरौ तथा प्रवेशः 95
धैयान्कुशेन निभृतं
रभसाद्-आकृश्य भक्ति-शृन्खलया
पुर-हर चरणालाने
हृदय-मदेभं बधान चिद्-यन्त्रैः 96
प्रचरत्यभितः प्रगल्भ-वृत्त्या
मदवान्-एश मनः-करी गरीयान्
परिगृह्य नयेन भक्ति-रज्ज्वा
परम स्थाणु-पदं दृढं नयामुम् 97
सर्वालन्कार-युक्तां सरल-पद-युतां साधु-वृत्तां सुवर्णां
सद्भिः-सम्स्तूय-मानां सरस गुण-युतां लक्षितां लक्षणाढ्याम्
उद्यद्-भूशा-विशेशाम्-उपगत-विनयां द्योत-मानार्थ-रेखां
कल्याणीं देव गौरी-प्रिय मम कविता-कन्यकां त्वं गृहाण 98
इदं ते युक्तं वा परम-शिव कारुण्य जलधे
गतौ तिर्यग्-रूपं तव पद-शिरो-दर्शन-धिया
हरि-ब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रम-युतौ
कथं शम्भो स्वामिन् कथय मम वेद्योसि पुरतः 99
स्तोत्रेणालम्-अहं प्रवच्मि न मृशा देवा विरिन्चादयः
स्तुत्यानां गणना-प्रसन्ग-समये त्वाम्-अग्रगण्यं विदुः
माहात्म्याग्र-विचारण-प्रकरणे धाना-तुशस्तोमवद्-
धूतास्-त्वां विदुर्-उत्तमोत्तम फलं शम्भो भवत्-सेवकाः 100