View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva tāṇḍava stotram

jaṭāṭavīgalajjalapravāhapāvitasthale
galevalambya lambitāṃ bhujaṅgatuṅgamālikām |
ḍamaḍḍamaḍḍamaḍḍamanninādavaḍḍamarvayaṃ
chakāra chaṇḍatāṇḍavaṃ tanotu naḥ śivaḥ śivam ‖ 1 ‖

jaṭākaṭāhasambhramabhramannilimpanirjharī-
-vilolavīchivallarīvirājamānamūrdhani |
dhagaddhagaddhagajjvalallalāṭapaṭṭapāvake
kiśorachandraśekhare ratiḥ pratikśhaṇaṃ mama ‖ 2 ‖

dharādharendranandinīvilāsabandhubandhura
sphuraddigantasantatipramodamānamānase |
kṛpākaṭākśhadhoraṇīniruddhadurdharāpadi
kvachiddigambare mano vinodametu vastuni ‖ 3 ‖

jaṭābhujaṅgapiṅgaḻasphuratphaṇāmaṇiprabhā
kadambakuṅkumadravapraliptadigvadhūmukhe |
madāndhasindhurasphurattvaguttarīyamedure
mano vinodamadbhutaṃ bibhartu bhūtabhartari ‖ 4 ‖

sahasralochanaprabhṛtyaśeśhalekhaśekhara
prasūnadhūḻidhoraṇī vidhūsarāṅghripīṭhabhūḥ |
bhujaṅgarājamālayā nibaddhajāṭajūṭaka
śriyai chirāya jāyatāṃ chakorabandhuśekharaḥ ‖ 5 ‖

lalāṭachatvarajvaladdhanañjayasphuliṅgabhā-
-nipītapañchasāyakaṃ namannilimpanāyakam |
sudhāmayūkhalekhayā virājamānaśekharaṃ
mahākapālisampadeśirojaṭālamastu naḥ ‖ 6 ‖

karālaphālapaṭṭikādhagaddhagaddhagajjvala-
ddhanañjayādharīkṛtaprachaṇḍapañchasāyake |
dharādharendranandinīkuchāgrachitrapatraka-
-prakalpanaikaśilpini trilochane matirmama ‖ 7 ‖

navīnameghamaṇḍalī niruddhadurdharasphurat-
kuhūniśīthinītamaḥ prabandhabandhukandharaḥ |
nilimpanirjharīdharastanotu kṛttisindhuraḥ
kaḻānidhānabandhuraḥ śriyaṃ jagaddhurandharaḥ ‖ 8 ‖

praphullanīlapaṅkajaprapañchakālimaprabhā-
-vilambikaṇṭhakandalīruchiprabaddhakandharam |
smarachChidaṃ purachChidaṃ bhavachChidaṃ makhachChidaṃ
gajachChidāndhakachChidaṃ tamantakachChidaṃ bhaje ‖ 9 ‖

agarvasarvamaṅgaḻākaḻākadambamañjarī
rasapravāhamādhurī vijṛmbhaṇāmadhuvratam |
smarāntakaṃ purāntakaṃ bhavāntakaṃ makhāntakaṃ
gajāntakāndhakāntakaṃ tamantakāntakaṃ bhaje ‖ 10 ‖

jayatvadabhravibhramabhramadbhujaṅgamaśvasa-
-dvinirgamatkramasphuratkarālaphālahavyavāṭ |
dhimiddhimiddhimidhvananmṛdaṅgatuṅgamaṅgaḻa
dhvanikramapravartita prachaṇḍatāṇḍavaḥ śivaḥ ‖ 11 ‖

dṛśhadvichitratalpayorbhujaṅgamauktikasrajor-
-gariśhṭharatnalośhṭhayoḥ suhṛdvipakśhapakśhayoḥ |
tṛśhṇāravindachakśhuśhoḥ prajāmahīmahendrayoḥ
samaṃ pravartayanmanaḥ kadā sadāśivaṃ bhaje ‖ 12 ‖

kadā nilimpanirjharīnikuñjakoṭare vasan
vimuktadurmatiḥ sadā śiraḥsthamañjaliṃ vahan |
vimuktalolalochano lalāṭaphālalagnakaḥ
śiveti mantramuchcharan sadā sukhī bhavāmyaham ‖ 13 ‖

imaṃ hi nityamevamuktamuttamottamaṃ stavaṃ
paṭhansmaranbruvannaro viśuddhimetisantatam |
hare gurau subhaktimāśu yāti nānyathā gatiṃ
vimohanaṃ hi dehināṃ suśaṅkarasya chintanam ‖ 14 ‖

pūjāvasānasamaye daśavaktragītaṃ yaḥ
śambhupūjanaparaṃ paṭhati pradośhe |
tasya sthirāṃ rathagajendraturaṅgayuktāṃ
lakśhmīṃ sadaiva sumukhiṃ pradadāti śambhuḥ ‖ 15 ‖