View this in:
शिव षडक्षरी स्तोत्रम्
‖ओं ओं‖
ओंकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः ।
कामदं मोक्षदं तस्मादोंकाराय नमोनमः ‖ 1 ‖
‖ओं नं‖
नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ‖ 2 ‖
‖ओं मं‖
महातत्वं महादेव प्रियं ग्न्यानप्रदं परं ।
महापापहरं तस्मान्मकाराय नमोनमः ‖ 3 ‖
‖ओं शिं‖
शिवं शांतं शिवाकारं शिवानुग्रहकारणं ।
महापापहरं तस्माच्छिकाराय नमोनमः ‖ 4 ‖
‖ओं वां‖
वाहनं वृषभोयस्य वासुकिः कंठभूषणं ।
वामे शक्तिधरं देवं वकाराय नमोनमः ‖ 5 ‖
‖ओं यं‖
यकारे संस्थितो देवो यकारं परमं शुभं ।
यं नित्यं परमानंदं यकाराय नमोनमः ‖ 6 ‖
षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ‖
shivashiveti shiveti shiveti vaa
bhavabhaveti bhaveti bhaveti vaa |
harahareti hareti hareti vaa
भुजमनश्शिवमेव निरंतरम् ‖
इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।