View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva śhaḍakśharī stotram

‖oṃ oṃ‖
oṅkārabindu saṃyuktaṃ nityaṃ dhyāyanti yoginaḥ |
kāmadaṃ mokśhadaṃ tasmādoṅkārāya namonamaḥ ‖ 1 ‖

‖oṃ naṃ‖
namanti munayaḥ sarve namantyapsarasāṃ gaṇāḥ |
narāṇāmādidevāya nakārāya namonamaḥ ‖ 2 ‖

‖oṃ maṃ‖
mahātatvaṃ mahādeva priyaṃ GYānapradaṃ paraṃ |
mahāpāpaharaṃ tasmānmakārāya namonamaḥ ‖ 3 ‖

‖oṃ śiṃ‖
śivaṃ śāntaṃ śivākāraṃ śivānugrahakāraṇaṃ |
mahāpāpaharaṃ tasmācChikārāya namonamaḥ ‖ 4 ‖

‖oṃ vāṃ‖
vāhanaṃ vṛśhabhoyasya vāsukiḥ kaṇṭhabhūśhaṇaṃ |
vāme śaktidharaṃ devaṃ vakārāya namonamaḥ ‖ 5 ‖

‖oṃ yaṃ‖
yakāre saṃsthito devo yakāraṃ paramaṃ śubhaṃ |
yaṃ nityaṃ paramānandaṃ yakārāya namonamaḥ ‖ 6 ‖

śhaḍakśharamidaṃ stotraṃ yaḥ paṭhecChiva sannidhau |
tasya mṛtyubhayaṃ nāsti hyapamṛtyubhayaṃ kutaḥ ‖

śivaśiveti śiveti śiveti vā
bhavabhaveti bhaveti bhaveti vā |
harahareti hareti hareti vā
bhujamanaśśivameva nirantaram ‖

iti śrīmatparamahaṃsa parivrājakāchārya
śrīmacChaṅkarabhagavatpādapūjyakṛta śivaśhaḍakśharīstotraṃ sampūrṇam |