View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
śiva bhujaṅgam
galaddānagaṇḍaṃ miladbhṛṅgaśhaṇḍaṃ
chalachchāruśuṇḍaṃ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṃ vipadbhaṅgachaṇḍaṃ
śivapremapiṇḍaṃ bhaje vakratuṇḍam ‖ 1 ‖
anādyantamādyaṃ paraṃ tattvamarthaṃ
chidākāramekaṃ turīyaṃ tvameyam |
haribrahmamṛgyaṃ parabrahmarūpaṃ
manovāgatītaṃ mahaḥśaivamīḍe ‖ 2 ‖
svaśaktyādi śaktyanta siṃhāsanasthaṃ
manohāri sarvāṅgaratnorubhūśham |
jaṭāhīndugaṅgāsthiśamyākamauḻiṃ
parāśaktimitraṃ namaḥ pañchavaktram ‖ 3 ‖
śiveśānatatpūruśhāghoravāmādibhiḥ
pañchabhirhṛnmukhaiḥ śhaḍbhiraṅgaiḥ |
anaupamya śhaṭtriṃśataṃ tattvavidyāmatītaṃ
paraṃ tvāṃ kathaṃ vetti ko vā ‖ 4 ‖
pravāḻapravāhaprabhāśoṇamardhaṃ
marutvanmaṇi śrīmahaḥ śyāmamardham |
guṇasyūtametadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihetoḥ ‖ 5 ‖
svasevāsamāyātadevāsurendrā
namanmauḻimandāramālābhiśhiktam |
namasyāmi śambho padāmbhoruhaṃ te
bhavāmbhodhipotaṃ bhavānī vibhāvyam ‖ 6 ‖
jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin |
mahaḥstomamūrte samastaikabandho
namaste namaste punaste namoastu ‖ 7 ‖
virūpākśha viśveśa viśvādideva
trayī mūla śambho śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai
kśhamāṃ prāpnuhi tryakśha māṃ rakśha modāt ‖ 8 ‖
mahādeva deveśa devādideva
smarāre purāre yamāre hareti |
bruvāṇaḥ smariśhyāmi bhaktyā \line bhavantaṃ tato me dayāśīla deva prasīda ‖ 9 ‖
tvadanyaḥ śaraṇyaḥ prapannasya neti
prasīda smaranneva hanyāstu dainyam |
na chette bhavedbhaktavātsalyahānistato
me dayāḻo sadā sannidhehi ‖ 10 ‖
ayaṃ dānakālastvahaṃ dānapātraṃ
bhavāneva dātā tvadanyaṃ na yāche |
bhavadbhaktimeva sthirāṃ dehi mahyaṃ
kṛpāśīla śambho kṛtārthoasmi tasmāt ‖ 11 ‖
paśuṃ vetsi chenmāṃ tamevādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatse tameva |
dvijihvaḥ punaḥ soapi te kaṇṭhabhūśhā
tvadaṅgīkṛtāḥ śarva sarveapi dhanyāḥ ‖ 12 ‖
na śaknomi kartuṃ paradrohaleśaṃ
kathaṃ prīyase tvaṃ na jāne girīśa |
tathāhi prasannoasi kasyāpi
kāntāsutadrohiṇo vā pitṛdrohiṇo vā ‖ 13 ‖
stutiṃ dhyānamarchāṃ yathāvadvidhātuṃ
bhajannapyajānanmaheśāvalambe |
trasantaṃ sutaṃ trātumagre
mṛkaṇḍoryamaprāṇanirvāpaṇaṃ tvatpadābjam ‖ 14 ‖
śiro dṛśhṭi hṛdroga śūla pramehajvarārśo jarāyakśhmahikkāviśhārtān |
tvamādyo bhiśhagbheśhajaṃ bhasma śambho
tvamullāghayāsmānvapurlāghavāya ‖ 15 ‖
daridroasmyabhadroasmi bhagnoasmi dūye
viśhaṇṇoasmi sannoasmi khinnoasmi chāham |
bhavānprāṇināmantarātmāsi śambho
mamādhiṃ na vetsi prabho rakśha māṃ tvam ‖ 16 ‖
tvadakśhṇoḥ kaṭākśhaḥ patettryakśha yatra
kśhaṇaṃ kśhmā cha lakśhmīḥ svayaṃ taṃ vṛṇāte |
kirīṭasphurachchāmarachChatramālākalāchīgajakśhaumabhūśhāviśeśhaiḥ ‖ 17 ‖
bhavānyai bhavāyāpi mātre cha pitre
mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya ‖ 18 ‖
bhavadgauravaṃ mallaghutvaṃ viditvā
prabho rakśha kāruṇyadṛśhṭyānugaṃ mām |
śivātmānubhāvastutāvakśhamoahaṃ
svaśaktyā kṛtaṃ meaparādhaṃ kśhamasva ‖ 19 ‖
yadā karṇarandhraṃ vrajetkālavāhadviśhatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ |
vṛśhādhīśamāruhya devaupavāhyantadā
vatsa mā bhīriti prīṇaya tvam ‖ 20 ‖
yadā dāruṇābhāśhaṇā bhīśhaṇā me
bhaviśhyantyupānte kṛtāntasya dūtāḥ |
tadā manmanastvatpadāmbhoruhasthaṃ
kathaṃ niśchalaṃ syānnamasteastu śambho ‖ 21 ‖
yadā durnivāravyathoahaṃ śayāno
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkṛtaṃ te
jaṭāmaṇḍalaṃ manmanomandire syāt ‖ 22 ‖
yadā putramitrādayo matsakāśe
rudantyasya hā kīdṛśīyaṃ daśeti |
tadā devadeveśa gaurīśa śambho
namaste śivāyetyajasraṃ bravāṇi ‖ 23 ‖
yadā paśyatāṃ māmasau vetti
nāsmānayaṃ śvāsa eveti vācho bhaveyuḥ |
tadā bhūtibhūśhaṃ bhujaṅgāvanaddhaṃ
purāre bhavantaṃ sphuṭaṃ bhāvayeyam ‖ 24 ‖
yadā yātanādehasandehavāhī
bhavedātmadehe na moho mahānme |
tadā kāśaśītāṃśusaṅkāśamīśa
smarāre vapuste namaste smarāmi ‖ 25 ‖
yadāpāramachChāyamasthānamadbhirjanairvā vihīnaṃ gamiśhyāmi mārgam |
tadā taṃ nirundhaṅkṛtāntasya mārgaṃ
mahādeva mahyaṃ manoGYaṃ prayachCha ‖ 26 ‖
yadā rauravādi smaranneva bhītyā
vrajāmyatra mohaṃ mahādeva ghoram |
tadā māmaho nātha kastārayiśhyatyanāthaṃ parādhīnamardhendumauḻe ‖ 27 ‖
yadā śvetapatrāyatālaṅghyaśakteḥ
kṛtāntādbhayaṃ bhaktivātsalyabhāvāt |
tadā pāhi māṃ pārvatīvallabhānyaṃ
na paśyāmi pātārametādṛśaṃ me ‖ 28 ‖
idānīmidānīṃ mṛtirme bhavitrītyaho santataṃ chintayā pīḍitoasmi |
kathaṃ nāma mā bhūnmṛtau bhītireśhā
namaste gatīnāṃ gate nīlakaṇṭha ‖ 29 ‖
amaryādamevāhamābālavṛddhaṃ
harantaṃ kṛtāntaṃ samīkśhyāsmi bhītaḥ |
mṛtau tāvakāṅghryabjadivyaprasādādbhavānīpate nirbhayoahaṃ bhavāni ‖ 30 ‖
jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṃ jagannātha deva |
bhavantaṃ vinā me gatirnaiva śambho
dayāḻo na jāgarti kiṃ vā dayā te ‖ 31 ‖
śivāyeti śabdo namaḥpūrva eśha
smaranmuktikṛnmṛtyuhā tattvavāchī |
maheśāna mā gānmanasto vachastaḥ
sadā mahyametatpradānaṃ prayachCha ‖ 32 ‖
tvamapyamba māṃ paśya śītāṃśumauḻipriye bheśhajaṃ tvaṃ bhavavyādhiśāntau
bahukleśabhājaṃ padāmbhojapote
bhavābdhau nimagnaṃ nayasvādya pāram ‖ 33 ‖
anudyallalāṭākśhi vahni prarohairavāmasphurachchāruvāmoruśobhaiḥ |
anaṅgabhramadbhogibhūśhāviśeśhairachandrārdhachūḍairalaṃ daivatairnaḥ ‖ 34 ‖
akaṇṭhekalaṅkādanaṅgebhujaṅgādapāṇaukapālādaphāleanalākśhāt |
amauḻauśaśāṅkādavāmekaḻatrādahaṃ devamanyaṃ na manye na manye ‖ 35 ‖
mahādeva śambho girīśa triśūliṃstvadīyaṃ samastaṃ vibhātīti yasmāt |
śivādanyathā daivataṃ nābhijāne
śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 36 ‖
yatoajāyatedaṃ prapañchaṃ vichitraṃ
sthitiṃ yāti yasminyadekāntamante |
sa karmādihīnaḥ svayañjyotirātmā
śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 37 ‖
kirīṭe niśeśo lalāṭe hutāśo
bhuje bhogirājo gale kālimā cha |
tanau kāminī yasya tattulyadevaṃ
na jāne na jāne na jāne na jāne ‖ 38 ‖
anena stavenādarādambikeśaṃ
parāṃ bhaktimāsādya yaṃ ye namanti |
mṛtau nirbhayāste janāstaṃ bhajante
hṛdambhojamadhye sadāsīnamīśam ‖ 39 ‖
bhujaṅgapriyākalpa śambho mayaivaṃ
bhujaṅgaprayātena vṛttena klṛptam |
naraḥ stotrametatpaṭhitvorubhaktyā
suputrāyurārogyamaiśvaryameti ‖ 40 ‖