View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śiva bhujaṅgam

galaddānagaṇḍaṃ miladbhṛṅgaśhaṇḍaṃ
chalachchāruśuṇḍaṃ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṃ vipadbhaṅgachaṇḍaṃ
śivapremapiṇḍaṃ bhaje vakratuṇḍam ‖ 1 ‖

anādyantamādyaṃ paraṃ tattvamarthaṃ
chidākāramekaṃ turīyaṃ tvameyam |
haribrahmamṛgyaṃ parabrahmarūpaṃ
manovāgatītaṃ mahaḥśaivamīḍe ‖ 2 ‖

svaśaktyādi śaktyanta siṃhāsanasthaṃ
manohāri sarvāṅgaratnorubhūśham |
jaṭāhīndugaṅgāsthiśamyākamauḻiṃ
parāśaktimitraṃ namaḥ pañchavaktram ‖ 3 ‖

śiveśānatatpūruśhāghoravāmādibhiḥ
pañchabhirhṛnmukhaiḥ śhaḍbhiraṅgaiḥ |
anaupamya śhaṭtriṃśataṃ tattvavidyāmatītaṃ
paraṃ tvāṃ kathaṃ vetti ko vā ‖ 4 ‖

pravāḻapravāhaprabhāśoṇamardhaṃ
marutvanmaṇi śrīmahaḥ śyāmamardham |
guṇasyūtametadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihetoḥ ‖ 5 ‖

svasevāsamāyātadevāsurendrā
namanmauḻimandāramālābhiśhiktam |
namasyāmi śambho padāmbhoruhaṃ te
bhavāmbhodhipotaṃ bhavānī vibhāvyam ‖ 6 ‖

jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin |
mahaḥstomamūrte samastaikabandho
namaste namaste punaste namoastu ‖ 7 ‖

virūpākśha viśveśa viśvādideva
trayī mūla śambho śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai
kśhamāṃ prāpnuhi tryakśha māṃ rakśha modāt ‖ 8 ‖

mahādeva deveśa devādideva
smarāre purāre yamāre hareti |
bruvāṇaḥ smariśhyāmi bhaktyā \line bhavantaṃ tato me dayāśīla deva prasīda ‖ 9 ‖

tvadanyaḥ śaraṇyaḥ prapannasya neti
prasīda smaranneva hanyāstu dainyam |
na chette bhavedbhaktavātsalyahānistato
me dayāḻo sadā sannidhehi ‖ 10 ‖

ayaṃ dānakālastvahaṃ dānapātraṃ
bhavāneva dātā tvadanyaṃ na yāche |
bhavadbhaktimeva sthirāṃ dehi mahyaṃ
kṛpāśīla śambho kṛtārthoasmi tasmāt ‖ 11 ‖

paśuṃ vetsi chenmāṃ tamevādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatse tameva |
dvijihvaḥ punaḥ soapi te kaṇṭhabhūśhā
tvadaṅgīkṛtāḥ śarva sarveapi dhanyāḥ ‖ 12 ‖

na śaknomi kartuṃ paradrohaleśaṃ
kathaṃ prīyase tvaṃ na jāne girīśa |
tathāhi prasannoasi kasyāpi
kāntāsutadrohiṇo vā pitṛdrohiṇo vā ‖ 13 ‖

stutiṃ dhyānamarchāṃ yathāvadvidhātuṃ
bhajannapyajānanmaheśāvalambe |
trasantaṃ sutaṃ trātumagre
mṛkaṇḍoryamaprāṇanirvāpaṇaṃ tvatpadābjam ‖ 14 ‖

śiro dṛśhṭi hṛdroga śūla pramehajvarārśo jarāyakśhmahikkāviśhārtān |
tvamādyo bhiśhagbheśhajaṃ bhasma śambho
tvamullāghayāsmānvapurlāghavāya ‖ 15 ‖

daridroasmyabhadroasmi bhagnoasmi dūye
viśhaṇṇoasmi sannoasmi khinnoasmi chāham |
bhavānprāṇināmantarātmāsi śambho
mamādhiṃ na vetsi prabho rakśha māṃ tvam ‖ 16 ‖

tvadakśhṇoḥ kaṭākśhaḥ patettryakśha yatra
kśhaṇaṃ kśhmā cha lakśhmīḥ svayaṃ taṃ vṛṇāte |
kirīṭasphurachchāmarachChatramālākalāchīgajakśhaumabhūśhāviśeśhaiḥ ‖ 17 ‖

bhavānyai bhavāyāpi mātre cha pitre
mṛḍānyai mṛḍāyāpyaghaghnyai makhaghne |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya ‖ 18 ‖

bhavadgauravaṃ mallaghutvaṃ viditvā
prabho rakśha kāruṇyadṛśhṭyānugaṃ mām |
śivātmānubhāvastutāvakśhamoahaṃ
svaśaktyā kṛtaṃ meaparādhaṃ kśhamasva ‖ 19 ‖

yadā karṇarandhraṃ vrajetkālavāhadviśhatkaṇṭhaghaṇṭā ghaṇātkāranādaḥ |
vṛśhādhīśamāruhya devaupavāhyantadā
vatsa mā bhīriti prīṇaya tvam ‖ 20 ‖

yadā dāruṇābhāśhaṇā bhīśhaṇā me
bhaviśhyantyupānte kṛtāntasya dūtāḥ |
tadā manmanastvatpadāmbhoruhasthaṃ
kathaṃ niśchalaṃ syānnamasteastu śambho ‖ 21 ‖

yadā durnivāravyathoahaṃ śayāno
luṭhanniḥśvasanniḥsṛtāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkṛtaṃ te
jaṭāmaṇḍalaṃ manmanomandire syāt ‖ 22 ‖

yadā putramitrādayo matsakāśe
rudantyasya hā kīdṛśīyaṃ daśeti |
tadā devadeveśa gaurīśa śambho
namaste śivāyetyajasraṃ bravāṇi ‖ 23 ‖

yadā paśyatāṃ māmasau vetti
nāsmānayaṃ śvāsa eveti vācho bhaveyuḥ |
tadā bhūtibhūśhaṃ bhujaṅgāvanaddhaṃ
purāre bhavantaṃ sphuṭaṃ bhāvayeyam ‖ 24 ‖

yadā yātanādehasandehavāhī
bhavedātmadehe na moho mahānme |
tadā kāśaśītāṃśusaṅkāśamīśa
smarāre vapuste namaste smarāmi ‖ 25 ‖

yadāpāramachChāyamasthānamadbhirjanairvā vihīnaṃ gamiśhyāmi mārgam |
tadā taṃ nirundhaṅkṛtāntasya mārgaṃ
mahādeva mahyaṃ manoGYaṃ prayachCha ‖ 26 ‖

yadā rauravādi smaranneva bhītyā
vrajāmyatra mohaṃ mahādeva ghoram |
tadā māmaho nātha kastārayiśhyatyanāthaṃ parādhīnamardhendumauḻe ‖ 27 ‖

yadā śvetapatrāyatālaṅghyaśakteḥ
kṛtāntādbhayaṃ bhaktivātsalyabhāvāt |
tadā pāhi māṃ pārvatīvallabhānyaṃ
na paśyāmi pātārametādṛśaṃ me ‖ 28 ‖

idānīmidānīṃ mṛtirme bhavitrītyaho santataṃ chintayā pīḍitoasmi |
kathaṃ nāma mā bhūnmṛtau bhītireśhā
namaste gatīnāṃ gate nīlakaṇṭha ‖ 29 ‖

amaryādamevāhamābālavṛddhaṃ
harantaṃ kṛtāntaṃ samīkśhyāsmi bhītaḥ |
mṛtau tāvakāṅghryabjadivyaprasādādbhavānīpate nirbhayoahaṃ bhavāni ‖ 30 ‖

jarājanmagarbhādhivāsādiduḥkhānyasahyāni jahyāṃ jagannātha deva |
bhavantaṃ vinā me gatirnaiva śambho
dayāḻo na jāgarti kiṃ vā dayā te ‖ 31 ‖

śivāyeti śabdo namaḥpūrva eśha
smaranmuktikṛnmṛtyuhā tattvavāchī |
maheśāna mā gānmanasto vachastaḥ
sadā mahyametatpradānaṃ prayachCha ‖ 32 ‖

tvamapyamba māṃ paśya śītāṃśumauḻipriye bheśhajaṃ tvaṃ bhavavyādhiśāntau
bahukleśabhājaṃ padāmbhojapote
bhavābdhau nimagnaṃ nayasvādya pāram ‖ 33 ‖

anudyallalāṭākśhi vahni prarohairavāmasphurachchāruvāmoruśobhaiḥ |
anaṅgabhramadbhogibhūśhāviśeśhairachandrārdhachūḍairalaṃ daivatairnaḥ ‖ 34 ‖

akaṇṭhekalaṅkādanaṅgebhujaṅgādapāṇaukapālādaphāleanalākśhāt |
amauḻauśaśāṅkādavāmekaḻatrādahaṃ devamanyaṃ na manye na manye ‖ 35 ‖

mahādeva śambho girīśa triśūliṃstvadīyaṃ samastaṃ vibhātīti yasmāt |
śivādanyathā daivataṃ nābhijāne
śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 36 ‖

yatoajāyatedaṃ prapañchaṃ vichitraṃ
sthitiṃ yāti yasminyadekāntamante |
sa karmādihīnaḥ svayañjyotirātmā
śivoahaṃ śivoahaṃ śivoahaṃ śivoaham ‖ 37 ‖

kirīṭe niśeśo lalāṭe hutāśo
bhuje bhogirājo gale kālimā cha |
tanau kāminī yasya tattulyadevaṃ
na jāne na jāne na jāne na jāne ‖ 38 ‖

anena stavenādarādambikeśaṃ
parāṃ bhaktimāsādya yaṃ ye namanti |
mṛtau nirbhayāste janāstaṃ bhajante
hṛdambhojamadhye sadāsīnamīśam ‖ 39 ‖

bhujaṅgapriyākalpa śambho mayaivaṃ
bhujaṅgaprayātena vṛttena klṛptam |
naraḥ stotrametatpaṭhitvorubhaktyā
suputrāyurārogyamaiśvaryameti ‖ 40 ‖