View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

śhiriḍi sāyi bābā prātaḥkāla ārati - kākaḍa ārati

śrī sachchidānanda samardha sadguru sāyinādha maharāj kī jai.

1. joḍū niyākaracharaṇi ṭhevilāmādhā
parisāvī vinantī mājhī paṇḍarīnādhā
asonaso bhāvā^^ālo - tūjhiyāṭhāyā
krupādruśhṭipāhe majakaḍe - sadgurūrāyā
akhaṇḍita asāve^^ise - vāṭatepāyī
tukāhmaṇe devāmājhī veḍīvākuḍī
nāme bhavapāś hāti - āpulyātoḍī

2.uṭhāpāṇḍuraṅgā atā prabhāta samayo pātalā |
vaiśhṇavāñchā meḻā garuḍa-pārī dāṭalā ‖
garūḍāpārā pāsunī mahā dvārā paryantā |
suravarāñchī māndī ubhī joḍūni hāt
śukasanakādika nāradatumbara bhaktāñchyākoṭī
triśūlaḍhamarū ghe^^uni ubhā girijechāpatī
kaliyugīchā bhaktānāmā ubhākīrtanī
pāṭhīmāge ubhīḍolā lāvuni^^u^^ājanī

3.uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā
ādhivyādi bhavatāpa vārunī tārā jaḍajīvā
gelītuhmā soḍu niyābhava tamara rajanīvilayā
parihī aṅyānāsī tamachī bhulaviyogamāyā
śaktina ahmāyatkiñchit hī ti jalāsārāyā
tuhmīch tītesāruni dāvā mukhajanatārāyā
aGYānī ahmīkiti tava varṇāvītavadhoravī
tīvarṇitābhā gale bahuvadaniśeśha vidhakavī
sakrupaho^^uni mahimātumachā tuhmīchavadavāvā
ādivyādhibhava tāpavāruni tārājaḍajīvā
uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā
ādivyādhibhava tāpavāruni tārājaḍajīvā
bhaktamanisadbhāva dharunije tuhmā^^anusarale
dhyāyāstavate darśnatumache dvāri ubeṭhele
dhyānasdhā tuhmāsa pāhunī mana amucheghele
ukhaḍunīnetrakamalā dīnabandhūramākāntā
pāhibākrupādrusṭī bālakājasī mātā
rañjavīmadhuravāṇī haritāp sāyinādhā
ahmich apulekariyāstavatujakaśhṭavitodevā
sahanakariśile ikuvidyāvī bheṭ kruśhṇadāvā
uṭhā uṭhā śrīsāyinādhagurucharaṇakamala dāvā
ādivyādhi bhavatāpavāruni tārājaḍajīvā

4.uṭhā uṭhā pāḍuraṅgā ātā - darśanadyāsakaḻā
jhūlā aruṇodayāsaralī-nidrecheveḻā
santasādhūmunī avaghe jhūletīgoḻā
soḍāśeje sukh ātā bahujāmukhakamalā
raṅgamaṇḍape mahādvārī jhūlīsedāṭī
mana u tāvīḻarūpa pahavayādruśhṭī
rāyirakhumābāyi tuhmāye ūdyādayā
śeje hālavunī jāge kārādevarāyā
garūḍa hanumanta hubhe pāhātīvāṭ
svargīche suravaraghe uni ālebhobhāṭ
jhūle mukta dvārā lābh jhūlārokaḍā
viśhṇudās nāma ubhā ghe unikākaḍa

5.ghe^^uniyā pañchāratī karūbābāsī āratī
uṭhā^^uṭhāho bāndhava ovāḻu haramādhava
karūniyā sdhirāmana pāhugambhīrāhedhyāna
kruśhṇanādhā dattasāyi jāḍochitta tujhepāyī
kākaḍa āratī karīto! sāyinādha devā
chinmayarūpa dākhavī ghe uni! bālakalaghu sevā ‖kā‖

6.kāmakrodhamadamatsara āṭuni kākaḍakelā
vairāgyāche tūv kāḍhunī mīto bijivīlā
sāyinādhaguru bhakti jvaline tomīpeṭavilā
tadrvuttījāḻunī gurune prākāśapāḍilā
dvaitatamānāsunīmiḻavī tatsyarūpi jīvā
chinmayarūpadākhavī ghe^^unibālakalaghu sevā
kākaḍa āratīkarīto sāyinādha devā
chinmayārūpadākhavī ghe uni bālakalaghu sevā
bhū khechara vyāpūnī avaghe hrutkamalīrāhasī
tochī dattadeva śiriḍī rāhuni pāvasī
rāhuniyedhe anyasradhahi tū bhaktāstavadhāvasī
nirasuni yā saṅkaṭādāsā anibhava dāvīsī
nakaletvallī lāhīkoṇyā devāvā mānavā
chinmayarūpadākhavī ghe uni bālakaghusevā
kākaḍa āratīkarīto sāyinādha devā
chinmayarūpadākhavī ghe uni bālakaghusevā
tvadRRīśyadundubhinesāre ambar he kondale
saguṇamūrtī pāhaṇyā ātura janaśiriḍī āle!
prāśuni tadvachanāmruta amuchedehabān haraphale
soḍuniyādurabhimāna mānasa tvachcharaṇi vāhile
krupākarunī sāyimāvule dānapadarighyāvā
chinmayarūpadākhavī ghe uni bālakaghu sevā
kākaḍa āratīkarīto sāyinādha devā
chinmayarūpadākhavī ghe uni bālakaghusevā.
bhaktīchiyā poṭībod kākaḍa jyotī
pañchaprāṇajīve bhāve ovāḻu āratī
ovāḻū āratīmājhyā paṇḍarīnādhā mājhyāsāyinādhā
donī karajoḍunicharaṇī ṭhevilāmādhā
kāyāmahimā varṇū ātā sāṅgaṇekītī
koṭibrahma hatyamukha pāhatā jātī
rāyīrakhumābāyī ubhyā doghīdobāhī
māyūrapiñcha chāmareḍāḻīti sāyīñcha ṭhāyi
tukāhmaṇe dīpaghe uni unmanītaśobhā
viṭhevarī ubādise lāvaṇyā gābhā
uṭhāsādusantasādā āpulāle hitā
jā^^īl jā^^īl hanaradeha magakaichā bhagavanta
uṭhoniyā pahaṭebābā ubhā asevīṭe
charaṇatayāñchegomaṭī amruta druśhṭī avalokā
uṭhā^^uṭhā hovegesīchalā ja^^ūrā^^uḻāsī
jalatilapātakān chyārāśī kākaḍa āratidekhiliyā
jāgekarārukmiṇīvarā deva ahenijasurān ta
vegelimbaloṇ karā-druśhṭi ho īl tayāsī
dārībājantrī vājatī ḍolu ḍamāme garjatī
hotasekākaḍārati mājhyā sadguru rāyachī
siṃhanādha śaṅkha beri ānandahotomahādvārī
keśavarāja viṭhevarī nāmācharaṇa vandito
sāyinādha gurumājhe āyī
majalā ṭhāvā dyāvāpāyī
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai
dattarāja gurumājhe āyī
majalā ṭhāvā dyāvāpāyī
sāyinādha gurumājhe āyī
majalā ṭhāvā dyāvāpāyī
prabhāta samayīnabhā śubha ravī prabhāpākalī
smare guru sadā aśāsamayītyāChaḻe nākalī
hmaṇonikarajoḍunīkaru atāgurū prārdhanā
samardha gurusāyinādha puravī manovāsanā
tamā nirasi bhānuhaguruhi nāsi aGYānatā
parantuguru chīkarī naravihīkadī sāmyatā
pun hātimira janmaghe gurukrupeni aGYananā
samardha gurusāyinādha puravī manovāsanā
ravi pragaṭaho uni tvaritaghāla vī ālasā
tasāguruhisoḍavī sakala duśhkrutī lālasā
haroni abhimānahī jaḍavi tatpadībhāvanā
samardha gurusāyinādha puravī manovāsanā
gurūsi upamādisevidhi harī harāñchī^^uṇī
kuṭhoni mag e^^itī kavani yā ugīpāhūṇi
tujhīcha upamātulābaraviśobhate sajjanā
samardha gurusāyinādha puravī manovāsanā
samādhi utaroniyā guruchalāmaśīdīkaḍe
tvadīya vachanoktitī madhura vāritīsokaḍe
ajātaripu sadguro akhila pātaka bhañjanā
samardha gurusāyinādhapura vī manovāsanā
ahāsusamayāsiyā guru uṭhoniyā baisale
vilokuni padāśritā tadiya āpade nāsile
āsāsuta kāriyā jagatikoṇīhī anyanā
asebahutaśāhaṇā parinajyāgurūchīkrupā
natatrvahita tyākaḻekaritase rikāmyā gapā
jarīgurupadādharanīsudruḍa bhaktinetomanā
samardha gurusāyinādhapura vī manovāsanā
gurovinati mīkarī hrudaya mandirī yābasā
samasta jag he gurusvarūpachi ṭhasomānasā
gaḍosatata satkṛ^^atīyatihide jagatpāvanā
samardha gurusāyinādhapura vī manovāsanā

11.prameyā aśhṭakāśīphaḍuni guruvarā prārdhitījeprabhāti
tyāñchechittāsideto akhilaharuniyā bhrāntiminityaśānti
aise hesāyinādhekadhunī suchavile jeviyābālakāśī
tevityākruśhṇapāyī namuni savinaye arpito aśhṭakāśī
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai

12.sāyirahaṃ najar karanā bachchokāpālan karanā
sāyirahaṃ najar karanā bachchokāpālan karanā
jānātumane jagatprasārā sabahījhūṭ jamānā
jānātumane jagatprasārā sabahījhūṭ jamānā
sāyirahaṃ najar karanā bachchokāpālan karanā
sāyirahaṃ najar karanā bachchokāpālan karanā
mai andhāhūbandā āpakāmujhuse prabhudikhalānā
mai andhāhūbandā āpakāmujhuse prabhudikhalānā
sāyirahaṃ najar karanā bachchokāpālan karanā
sāyirahaṃ najar karanā bachchokāpālan karanā
dāsagaṇūkahe ab kyābolū dhak gayī merī rasanā
dāsagaṇūkahe ab kyābolū dhak gayī merī rasanā
sāyirahaṃ najar karanā bachchokāpālan karanā
sāyirahaṃ najar karanā bachchokāpālan karanā
rāṃ najar karo , ab moresāyī
tumabīna nahīmujhe mābāp bhāyī - rāṃ najar karo
mai andhāhū bandā tumhārā - mai andhāhū bandā tumhārā
mainājānū,mainājānū - mainājānū - allā^^ilāhi
rāṃ najar karo rāṃ najar karo , ab moresāyī
tumabīna nahīmujhe mābāp bhāyī - rāṃ najar karo
rāṃ najar karo rāṃ najar karo
khālī jamānā maine gamāyā maine gamāyā
sādhī^^akhir kā sādhī^^akhir ā - sādhī^^akhir kā kīyānakoyī
rāṃ najar karo rāṃ najar karo , ab moresāyī
tumabīna nahīmujhe mābāp bhāyī
rāṃ najar karo rāṃ najar karo
ap nemas jid kā jāḍūganūhai
ap nemas jid kā jāḍūganūhai
mālik hamāre mālik hamāre
mālik hamāre - tuṃ bābāsāyī
rāṃ najar karo rāṃ najar karo , ab moresāyī
rāṃ najar karo rāṃ najar karo

14.tujakāyade^^u sāvaḻya mībhāyātariyo
tujakāyade^^u sāvaḻya mībhāyātariyo
mīdubaḻi baṭika nāmyā chijāṇa śrīharī
mīdubaḻi baṭika nāmyā chijāṇa śrīharī
uchchiśhṭa tulādeṇehi gośhṭa nābari yo
uchchiśhṭa tulādeṇehi gośhṭa nābari
tū jagannādh tujache kaśīrebhākari
tū jagannādh tujache kaśīrebhākari
nako antamadīyā pāhū sakhyābhagavantā śrīkāntā
madhyāhnarātri ulaṭonige lihi ātā aṇachittā
jaho īl tujhūrekākaḍā kirā uḻatariyo
jaho īl tujhūrekākaḍā kirā uḻatari
aṇatīl bhakta naivedyahi nānāpari - aṇatīl bhakta naivedyahi nānāparī
tujakāyade^^u mibhāyā tariyo
yujakāyade^^u sadguru mībhāyā tarī
mīdubaḻi baṭika nāmyā chijāṇa śrīharī
mīdubaḻi baṭika nāmyā chijāṇa śrīharī.
śrīsadguru bābāsāyī ho - śrīsadguru bābāsāyī
tujavāchuni āśrayanāhībhūtalī - tujavāchuni āśrayanāhībhūtalī
mī pāpipatitadhīmantā - mī pāpipatitadhīmantā
tāraṇemalā gurunādhā jhuḍakarī - tāraṇemalā sāyinādhā jhuḍakarī
tūśāntikśhamechāmerū - tūśāntikśhamechāmerū
tumi bhavārṇa vichetārū guruvarā
tumi bhavārṇa vichetārū guruvarā
guruvarāmajasi pāmarā atā uddarā
tvaritalavalāhī tvarita lalāhī
mībuḍato bhava bhaya ḍohī uddarā
śrī sadguru bābāsāyī ho - śrī sadguru bābāsāyī ho
tujavāchuni āśrayanāhībhūtalī
tujavāchuni āśrayanāhībhūtalī
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai
rājādhirājayogirāja parabrahma sāyinādh maharāj
śrī sachchidānanda sadguru sāyinādh mahārāj kī jai