View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

shaanti maMtram

aapo hishhThaa ma'yobhuvaH | taa na' oorje da'dhaatana | maheraNaa'ya chakshha'se | yo va'H shivata'mo rasastasya' bhaajayate ha naH | ushhateeri'va maatara'H | tasmaa ara'Mgamaamavo yasya kshhayaa'ya ji'nvatha | aapo' janaya'thaa cha naH |

pRRi
thivee shaantaa saagninaa' shaantaa saame' shaantaa shuchag'M shamayatu | antari'kshhagM shaantaM tadvaayunaa' shaantaM tanme' shaantagM shuchag'M shamayatu | dyaushshaantaa saadityena' shaantaa saa me' shaantaa shuchag'M shamayatu |

pRRi
thivee shaanti'rantari'kshhagM shaantir-dyau-shshaantir-disha-shshaanti'-ravaantaradishaa-shshaanti' ragni-shshaanti'r-vaayu-shshaanti'-raaditya-shshaanti'-shchandramaa-shshaantir-nakshha'traaNi-shshaanti raapashshaanti-roshha'dhaya-shshaantir-vanaspata'ya-shshaantir-gau'-shshaanti'-rajaa-shaanti-rashva-shshaantiH puru'shha-shshaanti-brahma-shaanti'r-braahmaNa-shshaanti-shaanti'-reva shaanti-shaanti'-rme astu shaanti'H |

tayaahagM shaantyaa sa'rvashaantyaa mahya'M dvipade chatu'shhpade cha shaanti'M karomi shaanti'rme astu shaanti'H ‖

eha shreeshcha hreeshcha dhRRiti'shcha tapo' medhaa pra'tishhThaa shraddhaa satyaM dharma'shchaitaani motti'shhThanta-manootti'shhThantu maa maag shreeshcha hreeshcha dhRRiti'shcha tapo' medhaa pra'tishhThaa shraddhaa satyaM dharma'shchaitaani' maa maa haa'sishhuH |

udaayu'shhaa svaayushhodo'shhadeenaagM rasenotparjanya'sya shushhmeNodasthaamamRRitaagM anu' | tacchakshhu'r-devahi'taM purastaa''cchukramucchara't |

pashye'ma sharada'shshataM jeeve'ma sharada'shshataM nandaa'ma sharada'shshataM modaa'ma sharada'shshataM bhavaa'ma sharada'shshatagM shRRiNavaa'ma sharada'shshataM pabra'vaama sharada'shshatamajee'taasyaama sharada'shshataM jokcha soorya'M dRRishhe |

ya uda'gaanmahato.arNavaa''d-vibhraaja'maanassarirasya madhyaathsamaa' vRRishhabho lo'hitaakshhasooryo' vipashchinmana'saa punaatu ‖

brahma'Nashchotanyasi brahma'Na aaNeestho braahma'Na aavapa'namasi dhaariteyaM pRRi'thivee brahma'Naa mahee daa'ritame'nena mahadantari'kshhaM diva'M daadhaara pRRithiveegM sadevaaM yadahaM veda tadahaM dhaa'rayaaNi maamadvedo.athi visra'sat |

me
dhaamaneeshhe maavishataagM sameechee' bhootasya bhavyasyaava'rudhyai sarvamaayu'rayaaNi sarvamaayu'rayaaNi |

aa
bhir-geerbhi ryadato'na oonamaapyaa'yaya harivo vardha'maanaH | yadaa stotRRibhyo mahi' gotraa rujaasi' bhooyishhThabhaajo adha' te syaama | brahma praavaa'dishhma tanno maa haa'seet ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖

oM saM tvaa' siMchaami yaju'shhaa prajaamaayurdhana'M cha ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖

oM shaM no' mitraH shaM varu'NaH | shaM no' bhavatvaryamaa | shaM na indro bRRihaspati'H | shaM no vishhNu'rurukramaH | namo brahma'Ne | nama'ste vaayo | tvameva pratyakshhaM brahmaa'si | tvaameva pratyakshhaM brahma' vadishhyaami | RRitaM va'dishhyaami | satyaM va'dishhyaami | tanmaama'vatu | tadvaktaara'mavatu | ava'tu maam | ava'tu vaktaaram'' ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖

oM tachChaM yoraavRRi'Neemahe | gaatuM yagnyaaya' | gaatuM yagnyapa'taye | daivee'' svastira'stu naH | svastir-maanu'shhebhyaH | oordhvaM ji'gaatu bheshhajaM | shaM no' astu dvipade'' | shaM chatushhpade |

oM shaaMtiH shaaMtiH shaaMti'H ‖

oM saha naa'vavatu | saha nau' bhunaktu | saha veerya'M karavaavahai | tejasvinaavadhee'tamastu maa vi'dvishhaavahai'' ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖

oM saha naa'vavatu | saha nau' bhunaktu | saha veerya'M karavaavahai | tejasvinaavadhee'tamastu maa vi'dvishhaavahai'' ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖

oM saha naa'vavatu | saha nau' bhunaktu | saha veerya'M karavaavahai | tejasvinaavadhee'tamastu maa vi'dvishhaavahai'' ‖

oM shaaMtiH shaaMtiH shaaMti'H ‖