View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

सर्वदेव कृत श्री लक्ष्मी स्तोत्रम्

क्षमस्व भगवत्यंब क्षमा शीले परात्परे|
शुद्ध सत्व स्वरूपेच कोपादि परि वर्जिते‖

उपमे सर्व साध्वीनां देवीनां देव पूजिते|
त्वया विना जगत्सर्वं मृत तुल्यंच निष्फलम्|

सर्व संपत्स्वरूपात्वं सर्वेषां सर्व रूपिणी|
रासेश्वर्यधि देवीत्वं त्वत्कलाः सर्वयोषितः‖

कैलासे पार्वती त्वंच क्षीरोधे सिंधु कन्यका|
स्वर्गेच स्वर्ग लक्ष्मी स्त्वं मर्त्य लक्ष्मीश्च भूतले‖

वैकुंठेच महालक्ष्मीः देवदेवी सरस्वती|
गंगाच तुलसीत्वंच सावित्री ब्रह्म लोकतः‖

कृष्ण प्राणाधि देवीत्वं गोलोके राधिका स्वयम्|
रासे रासेश्वरी त्वंच बृंदा बृंदावने वने‖

कृष्ण प्रिया त्वं भांडीरे चंद्रा चंदन कानने|
विरजा चंपक वने शत शृंगेच सुंदरी|

पद्मावती पद्म वने मालती मालती वने|
कुंद दंती कुंदवने सुशीला केतकी वने‖

कदंब माला त्वं देवी कदंब कानने2पिच|
राजलक्ष्मीः राज गेहे गृहलक्ष्मी र्गृहे गृहे‖

इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा|
रूरूदुर्न म्रवदनाः शुष्क कंठोष्ठ तालुकाः‖

इति लक्ष्मी स्तवं पुण्यं सर्वदेवैः कृतं शुभम्|
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्‖

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्|
सुशीलां सुंदरीं रम्यामति सुप्रियवादिनीम्‖

पुत्र पौत्र वतीं शुद्धां कुलजां कोमलां वराम्|
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्‖

परमैश्वर्य युक्तंच विद्यावंतं यशस्विनम्|
भ्रष्टराज्यो लभेद्राज्यं भ्रष्ट श्रीर्लभेते श्रियम्‖

हत बंधुर्लभेद्बंधुं धन भ्रष्टो धनं लभेत्‖
कीर्ति हीनो लभेत्कीर्तिं प्रतिष्ठांच लभेद्ध्रुवम्‖

सर्व मंगलदं स्तोत्रं शोक संताप नाशनम्|
हर्षानंदकरं शाश्वद्धर्म मोक्ष सुहृत्पदम्‖

‖ इति सर्व देव कृत लक्ष्मी स्तोत्रं संपूर्णं ‖