View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
sarvadeva kṛta śrī lakśhmī stotram
kśhamasva bhagavatyamba kśhamā śīle parātpare|
śuddha satva svarūpeca kopādi pari varjite‖
upame sarva sādhvīnāṃ devīnāṃ deva pūjite|
tvayā vinā jagatsarvaṃ mṛta tulyañca niśhphalam|
sarva sampatsvarūpātvaṃ sarveśhāṃ sarva rūpiṇī|
rāseśvaryadhi devītvaṃ tvatkalāḥ sarvayośhitaḥ‖
kailāse pārvatī tvañca kśhīrodhe sindhu kanyakā|
svargeca svarga lakśhmī stvaṃ martya lakśhmīśca bhūtale‖
vaikuṇṭheca mahālakśhmīḥ devadevī sarasvatī|
gaṅgāca tulasītvañca sāvitrī brahma lokataḥ‖
kṛśhṇa prāṇādhi devītvaṃ goloke rādhikā svayam|
rāse rāseśvarī tvañca bṛndā bṛndāvane vane‖
kṛśhṇa priyā tvaṃ bhāṇḍīre candrā candana kānane|
virajā campaka vane śata śṛṅgeca sundarī|
padmāvatī padma vane mālatī mālatī vane|
kunda dantī kundavane suśīlā ketakī vane‖
kadamba mālā tvaṃ devī kadamba kānane2pica|
rājalakśhmīḥ rāja gehe gṛhalakśhmī rgṛhe gṛhe‖
ityuktvā devatāssarvāḥ munayo manavastathā|
rūrūdurna mravadanāḥ śuśhka kaṇṭhośhṭha tālukāḥ‖
iti lakśhmī stavaṃ puṇyaṃ sarvadevaiḥ kṛtaṃ śubham|
yaḥ paṭhetprātarutthāya savaisarvaṃ labheddhruvam‖
abhāryo labhate bhāryāṃ vinītāṃ susutāṃ satīm|
suśīlāṃ sundarīṃ ramyāmati supriyavādinīm‖
putra pautra vatīṃ śuddhāṃ kulajāṃ komalāṃ varām|
aputro labhate putraṃ vaiśhṇavaṃ cirajīvinam‖
paramaiśvarya yuktañca vidyāvantaṃ yaśasvinam|
bhraśhṭarājyo labhedrājyaṃ bhraśhṭa śrīrlabhete śriyam‖
hata bandhurlabhedbandhuṃ dhana bhraśhṭo dhanaṃ labhet‖
kīrti hīno labhetkīrtiṃ pratiśhṭhāñca labheddhruvam‖
sarva maṅgaḻadaṃ stotraṃ śoka santāpa nāśanam|
harśhānandakaraṃ śāśvaddharma mokśha suhṛtpadam‖
‖ iti sarva deva kṛta lakśhmī stotraṃ sampūrṇaṃ ‖