View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

sarvadeva kṛta śrī lakśhmī stotram

kśhamasva bhagavatyamba kśhamā śīle parātpare|
śuddha satva svarūpeca kopādi pari varjite‖

upame sarva sādhvīnāṃ devīnāṃ deva pūjite|
tvayā vinā jagatsarvaṃ mṛta tulyañca niśhphalam|

sarva sampatsvarūpātvaṃ sarveśhāṃ sarva rūpiṇī|
rāseśvaryadhi devītvaṃ tvatkalāḥ sarvayośhitaḥ‖

kailāse pārvatī tvañca kśhīrodhe sindhu kanyakā|
svargeca svarga lakśhmī stvaṃ martya lakśhmīśca bhūtale‖

vaikuṇṭheca mahālakśhmīḥ devadevī sarasvatī|
gaṅgāca tulasītvañca sāvitrī brahma lokataḥ‖

kṛśhṇa prāṇādhi devītvaṃ goloke rādhikā svayam|
rāse rāseśvarī tvañca bṛndā bṛndāvane vane‖

kṛśhṇa priyā tvaṃ bhāṇḍīre candrā candana kānane|
virajā campaka vane śata śṛṅgeca sundarī|

padmāvatī padma vane mālatī mālatī vane|
kunda dantī kundavane suśīlā ketakī vane‖

kadamba mālā tvaṃ devī kadamba kānane2pica|
rājalakśhmīḥ rāja gehe gṛhalakśhmī rgṛhe gṛhe‖

ityuktvā devatāssarvāḥ munayo manavastathā|
rūrūdurna mravadanāḥ śuśhka kaṇṭhośhṭha tālukāḥ‖

iti lakśhmī stavaṃ puṇyaṃ sarvadevaiḥ kṛtaṃ śubham|
yaḥ paṭhetprātarutthāya savaisarvaṃ labheddhruvam‖

abhāryo labhate bhāryāṃ vinītāṃ susutāṃ satīm|
suśīlāṃ sundarīṃ ramyāmati supriyavādinīm‖

putra pautra vatīṃ śuddhāṃ kulajāṃ komalāṃ varām|
aputro labhate putraṃ vaiśhṇavaṃ cirajīvinam‖

paramaiśvarya yuktañca vidyāvantaṃ yaśasvinam|
bhraśhṭarājyo labhedrājyaṃ bhraśhṭa śrīrlabhete śriyam‖

hata bandhurlabhedbandhuṃ dhana bhraśhṭo dhanaṃ labhet‖
kīrti hīno labhetkīrtiṃ pratiśhṭhāñca labheddhruvam‖

sarva maṅgaḻadaṃ stotraṃ śoka santāpa nāśanam|
harśhānandakaraṃ śāśvaddharma mokśha suhṛtpadam‖

‖ iti sarva deva kṛta lakśhmī stotraṃ sampūrṇaṃ ‖