View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

सर्वदेव कृत श्री लक्ष्मी स्तोत्रम्

क्षमस्व भगवत्यम्ब क्षमा शीले परात्परे|
शुद्ध सत्व स्वरूपेच कोपादि परि वर्जिते‖

उपमे सर्व साध्वीनां देवीनां देव पूजिते|
त्वया विना जगत्सर्वं मृत तुल्यञ्च निष्फलम्|

सर्व सम्पत्स्वरूपात्वं सर्वेषां सर्व रूपिणी|
रासेश्वर्यधि देवीत्वं त्वत्कलाः सर्वयोषितः‖

कैलासे पार्वती त्वञ्च क्षीरोधे सिन्धु कन्यका|
स्वर्गेच स्वर्ग लक्ष्मी स्त्वं मर्त्य लक्ष्मीश्च भूतले‖

वैकुण्ठेच महालक्ष्मीः देवदेवी सरस्वती|
गङ्गाच तुलसीत्वञ्च सावित्री ब्रह्म लोकतः‖

कृष्ण प्राणाधि देवीत्वं गोलोके राधिका स्वयम्|
रासे रासेश्वरी त्वञ्च बृन्दा बृन्दावने वने‖

कृष्ण प्रिया त्वं भाण्डीरे चन्द्रा चन्दन कानने|
विरजा चम्पक वने शत शृङ्गेच सुन्दरी|

पद्मावती पद्म वने मालती मालती वने|
कुन्द दन्ती कुन्दवने सुशीला केतकी वने‖

कदम्ब माला त्वं देवी कदम्ब कानने2पिच|
राजलक्ष्मीः राज गेहे गृहलक्ष्मी र्गृहे गृहे‖

इत्युक्त्वा देवतास्सर्वाः मुनयो मनवस्तथा|
रूरूदुर्न म्रवदनाः शुष्क कण्ठोष्ठ तालुकाः‖

इति लक्ष्मी स्तवं पुण्यं सर्वदेवैः कृतं शुभम्|
यः पठेत्प्रातरुत्थाय सवैसर्वं लभेद्ध्रुवम्‖

अभार्यो लभते भार्यां विनीतां सुसुतां सतीम्|
सुशीलां सुन्दरीं रम्यामति सुप्रियवादिनीम्‖

पुत्र पौत्र वतीं शुद्धां कुलजां कोमलां वराम्|
अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम्‖

परमैश्वर्य युक्तञ्च विद्यावन्तं यशस्विनम्|
भ्रष्टराज्यो लभेद्राज्यं भ्रष्ट श्रीर्लभेते श्रियम्‖

हत बन्धुर्लभेद्बन्धुं धन भ्रष्टो धनं लभेत्‖
कीर्ति हीनो लभेत्कीर्तिं प्रतिष्ठाञ्च लभेद्ध्रुवम्‖

सर्व मङ्गलदं स्तोत्रं शोक सन्ताप नाशनम्|
हर्षानन्दकरं शाश्वद्धर्म मोक्ष सुहृत्पदम्‖

‖ इति सर्व देव कृत लक्ष्मी स्तोत्रं सम्पूर्णं ‖