View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
sarasvatī stotram
yā kundendu tuśhārahāradhavaḻā yā śubhravastrāvṛtā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvetapadmāsanā |
yā brahmācyuta śaṅkaraprabhṛtibhirdevaissadā pūjitā
sā māṃ pātu sarasvatī bhagavatī niśśeśhajāḍyāpahā ‖ 1 ‖
dorbhiryuktā caturbhiḥ sphaṭikamaṇinibhai rakśhamālāndadhānā
hastenaikena padmaṃ sitamapica śukaṃ pustakaṃ cāpareṇa |
bhāsā kundenduśaṅkhasphaṭikamaṇinibhā bhāsamānāzsamānā
sā me vāgdevateyaṃ nivasatu vadane sarvadā suprasannā ‖ 2 ‖
surāsuraissevitapādapaṅkajā kare virājatkamanīyapustakā |
viriñcipatnī kamalāsanasthitā sarasvatī nṛtyatu vāci me sadā ‖ 3 ‖
sarasvatī sarasijakesaraprabhā tapasvinī sitakamalāsanapriyā |
ghanastanī kamalavilolalocanā manasvinī bhavatu varaprasādinī ‖ 4 ‖
sarasvati namastubhyaṃ varade kāmarūpiṇi |
vidyārambhaṃ kariśhyāmi siddhirbhavatu me sadā ‖ 5 ‖
sarasvati namastubhyaṃ sarvadevi namo namaḥ |
śāntarūpe śaśidhare sarvayoge namo namaḥ ‖ 6 ‖
nityānande nirādhāre niśhkaḻāyai namo namaḥ |
vidyādhare viśālākśhi śuddhaGYāne namo namaḥ ‖ 7 ‖
śuddhasphaṭikarūpāyai sūkśhmarūpe namo namaḥ |
śabdabrahmi caturhaste sarvasiddhyai namo namaḥ ‖ 8 ‖
muktālaṅkṛta sarvāṅgyai mūlādhāre namo namaḥ |
mūlamantrasvarūpāyai mūlaśaktyai namo namaḥ ‖ 9 ‖
manonmani mahābhoge vāgīśvari namo namaḥ |
vāgmyai varadahastāyai varadāyai namo namaḥ ‖ 10 ‖
vedāyai vedarūpāyai vedāntāyai namo namaḥ |
guṇadośhavivarjinyai guṇadīptyai namo namaḥ ‖ 11 ‖
sarvaGYāne sadānande sarvarūpe namo namaḥ |
sampannāyai kumāryai ca sarvaGYe te namo namaḥ ‖ 12 ‖
yogānārya umādevyai yogānande namo namaḥ |
divyaGYāna trinetrāyai divyamūrtyai namo namaḥ ‖ 13 ‖
ardhacandrajaṭādhāri candrabimbe namo namaḥ |
candrādityajaṭādhāri candrabimbe namo namaḥ ‖ 14 ‖
aṇurūpe mahārūpe viśvarūpe namo namaḥ |
aṇimādyaśhṭasiddhāyai ānandāyai namo namaḥ ‖ 15 ‖
GYāna viGYāna rūpāyai GYānamūrte namo namaḥ |
nānāśāstra svarūpāyai nānārūpe namo namaḥ ‖ 16 ‖
padmajā padmavaṃśā ca padmarūpe namo namaḥ |
parameśhṭhyai parāmūrtyai namaste pāpanāśinī ‖ 17 ‖
mahādevyai mahākāḻyai mahālakśhmyai namo namaḥ |
brahmaviśhṇuśivāyai ca brahmanāryai namo namaḥ ‖ 18 ‖
kamalākarapuśhpā ca kāmarūpe namo namaḥ |
kapālikarmadīptāyai karmadāyai namo namaḥ ‖ 19 ‖
sāyaṃ prātaḥ paṭhennityaṃ śhaṇmāsātsiddhirucyate |
coravyāghrabhayaṃ nāsti paṭhatāṃ śṛṇvatāmapi ‖ 20 ‖
itthaṃ sarasvatī stotramagastyamuni vācakam |
sarvasiddhikaraṃ nRRīṇāṃ sarvapāpapraṇāśanam ‖ 21 ‖