View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
rudrāśhṭakam
namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmaveda svarūpaṃ |
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chadākāśa mākāśavāsaṃ bhajehaṃ ‖
nirākāra moṅkāra mūlaṃ turīyaṃ giriGYāna gotīta mīśaṃ girīśaṃ |
karāḻaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ nato haṃ ‖
tuśhārādri saṅkāśa gauraṃ gambhīraṃ manobhūtakoṭi prabhā śrīśarīraṃ |
sphuranmauḻikallolinī chārugāṅgaṃ lastphālabālendu bhūśhaṃ maheśaṃ ‖
chalatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḻuṃ |
mṛgādhīśa charmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ‖
prachaṇḍaṃ prakṛśhṭaṃ pragalbhaṃ pareśaṃ akhaṇḍaṃ ajaṃ bhānukoṭi prakāśaṃ |
trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajehaṃ bhavānīpatiṃ bhāvagamyaṃ ‖
kaḻātīta kaḻyāṇa kalpāntarī sadā sajjanānandadātā purārī |
chidānanda sandoha mohāpakārī prasīda prasīda prabho manmadhārī ‖
na yāvad umānātha pādāravindaṃ bhajantīha loke pare vā nārāṇāṃ |
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsa ‖
najānāmi yogaṃ japaṃ naiva pūjāṃ nato haṃ sadā sarvadā deva tubhyaṃ |
jarājanma duḥkhaughatātapyamānaṃ prabhopāhi apannamīśa prasīda! ‖