View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

rudrāśhṭakam

namāmīśa mīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmaveda svarūpaṃ |
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ chadākāśa mākāśavāsaṃ bhajehaṃ ‖

nirākāra moṅkāra mūlaṃ turīyaṃ giriGYāna gotīta mīśaṃ girīśaṃ |
karāḻaṃ mahākālakālaṃ kṛpālaṃ guṇāgāra saṃsārasāraṃ nato haṃ ‖

tuśhārādri saṅkāśa gauraṃ gambhīraṃ manobhūtakoṭi prabhā śrīśarīraṃ |
sphuranmauḻikallolinī chārugāṅgaṃ lastphālabālendu bhūśhaṃ maheśaṃ ‖

chalatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayāḻuṃ |
mṛgādhīśa charmāmbaraṃ muṇḍamālaṃ priyaṃ śaṅkaraṃ sarvanāthaṃ bhajāmi ‖

prachaṇḍaṃ prakṛśhṭaṃ pragalbhaṃ pareśaṃ akhaṇḍaṃ ajaṃ bhānukoṭi prakāśaṃ |
trayī śūla nirmūlanaṃ śūlapāṇiṃ bhajehaṃ bhavānīpatiṃ bhāvagamyaṃ ‖

kaḻātīta kaḻyāṇa kalpāntarī sadā sajjanānandadātā purārī |
chidānanda sandoha mohāpakārī prasīda prasīda prabho manmadhārī ‖

na yāvad umānātha pādāravindaṃ bhajantīha loke pare vā nārāṇāṃ |
na tāvatsukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsa ‖

najānāmi yogaṃ japaṃ naiva pūjāṃ nato haṃ sadā sarvadā deva tubhyaṃ |
jarājanma duḥkhaughatātapyamānaṃ prabhopāhi apannamīśa prasīda! ‖