View this in:
raahu kavacham
dhyaanam
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सइंहिकेयं करालास्यं लोकानामभयप्रदम् ‖ 1‖
| अथ राहु कवचम् ।
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः ।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ‖ 2‖
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।
जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनान्घ्रिकः ‖ 3‖
भुजन्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ‖ 4‖
कटिं मे विकटः पातु ऊरू मे सुरपूजितः ।
स्वर्भानुर्जानुनी पातु जन्घे मे पातु जाड्यहा ‖ 5‖
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।
सर्वाण्यन्गानि मे पातु नीलचन्दनभूषणः ‖ 6‖
फलश्रुतिः
राहोरिदं कवचमृद्धिदवस्तुदं यो
भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धि-
मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् ‖ 7‖
‖ इति श्रीमहाभारते धृतराष्ट्रसन्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ‖