View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

rāhu kavacham

dhyānam
praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam |
saiṃhikeyaṃ karālāsyaṃ lokānāmabhayapradam ‖ 1‖

| atha rāhu kavacam |

nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lokavanditaḥ |
cakśhuśhī pātu me rāhuḥ śrotre tvardhaśariravān ‖ 2‖

nāsikāṃ me dhūmravarṇaḥ śūlapāṇirmukhaṃ mama |
jihvāṃ me siṃhikāsūnuḥ kaṇṭhaṃ me kaṭhināṅghrikaḥ ‖ 3‖

bhujaṅgeśo bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakśhaḥsthalaṃ mantrī pātu kukśhiṃ vidhuntudaḥ ‖ 4‖

kaṭiṃ me vikaṭaḥ pātu ūrū me surapūjitaḥ |
svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ‖ 5‖

gulphau grahapatiḥ pātu pādau me bhīśhaṇākṛtiḥ |
sarvāṇyaṅgāni me pātu nīlacandanabhūśhaṇaḥ ‖ 6‖

phalaśrutiḥ
rāhoridaṃ kavacamṛddhidavastudaṃ yo
bhaktyā paṭhatyanudinaṃ niyataḥ śuciḥ san |
prāpnoti kīrtimatulāṃ śriyamṛddhi-
māyurārogyamātmavijayaṃ ca hi tatprasādāt ‖ 7‖

‖ iti śrīmahābhārate dhṛtarāśhṭrasañjayasaṃvāde droṇaparvaṇi rāhukavacaṃ sampūrṇam ‖