View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
rāhu kavacham
dhyānam
praṇamāmi sadā rāhuṃ śūrpākāraṃ kirīṭinam |
saiṃhikeyaṃ karālāsyaṃ lokānāmabhayapradam ‖ 1‖
| atha rāhu kavacam |
nīlāmbaraḥ śiraḥ pātu lalāṭaṃ lokavanditaḥ |
cakśhuśhī pātu me rāhuḥ śrotre tvardhaśariravān ‖ 2‖
nāsikāṃ me dhūmravarṇaḥ śūlapāṇirmukhaṃ mama |
jihvāṃ me siṃhikāsūnuḥ kaṇṭhaṃ me kaṭhināṅghrikaḥ ‖ 3‖
bhujaṅgeśo bhujau pātu nīlamālyāmbaraḥ karau |
pātu vakśhaḥsthalaṃ mantrī pātu kukśhiṃ vidhuntudaḥ ‖ 4‖
kaṭiṃ me vikaṭaḥ pātu ūrū me surapūjitaḥ |
svarbhānurjānunī pātu jaṅghe me pātu jāḍyahā ‖ 5‖
gulphau grahapatiḥ pātu pādau me bhīśhaṇākṛtiḥ |
sarvāṇyaṅgāni me pātu nīlacandanabhūśhaṇaḥ ‖ 6‖
phalaśrutiḥ
rāhoridaṃ kavacamṛddhidavastudaṃ yo
bhaktyā paṭhatyanudinaṃ niyataḥ śuciḥ san |
prāpnoti kīrtimatulāṃ śriyamṛddhi-
māyurārogyamātmavijayaṃ ca hi tatprasādāt ‖ 7‖
‖ iti śrīmahābhārate dhṛtarāśhṭrasañjayasaṃvāde droṇaparvaṇi rāhukavacaṃ sampūrṇam ‖