View this in:
purushha sooktam
oM tacchaM yoraavRRi'Neemahe | gaatuM yagnyaaya' | gaatuM yagnyapa'taye | daivee'' svastira'stu naH | svastirmaanu'shhebhyaH | oordhvaM ji'gaatu bheshhajaM | shaM no' astu dvipade'' | shaM chatu'shhpade |
oM shaaMtiH shaaMtiH shaaMti'H ‖
sahasra'sheer-shhaa puru'shhaH | sahasraakshhaH sahasra'paat |
sa bhoomi'M vishvato' vRRitvaa | atya'tishhThaddashaaMgulam ‖
puru'shha evedag-m sarvam'' | yadbhootaM yachcha bhavyam'' |
utaamRRi'tatva syeshaa'naH | yadanne'naatiroha'ti ‖
etaavaa'nasya mahimaa | ato jyaayaag'shcha pooru'shhaH |
paado''.asya vishvaa' bhootaani' | tripaada'syaamRRita'M divi ‖
tripaadoordhva udaitpuru'shhaH | paado''.asyehaa.a.abha'vaatpuna'H |
tato vishhvanvya'kraamat | saashanaanashane abhi ‖
tasmaa''dviraaDa'jaayata | viraajo adhi pooru'shhaH |
sa jaato atya'richyata | pashchaad-bhoomimatho' puraH ‖
yatpuru'shheNa havishhaa'' | devaa yagnyamata'nvata |
vasaMto a'syaaseedaajyam'' | greeshhma idhmashsharadhdhaviH ‖
saptaasyaa'san-paridhaya'H | triH sapta samidha'H kRRitaaH |
devaa yadyagnyaM ta'nvaanaaH | aba'dhnan-puru'shhaM pashuM ‖
taM yagnyaM barhishhi praukshhan' | puru'shhaM jaatama'grataH |
tena' devaa aya'janta | saadhyaa RRishha'yashcha ye ‖
tasmaa''dyagnyaathsa'rvahuta'H | saMbhRRi'taM pRRishhadaajyaM |
pashoog-staag-shcha'kre vaayavyaan' | aaraNyaan-graamyaashcha ye ‖
tasmaa''dyagnyaathsa'rvahuta'H | RRichaH saamaa'ni jagnyire |
ChaMdaag'Msi jagnyire tasmaa''t | yajustasmaa'dajaayata ‖
tasmaadashvaa' ajaayanta | ye ke cho'bhayaada'taH |
gaavo' ha jagnyire tasmaa''t | tasmaa''jjaataa a'jaavaya'H ‖
yatpuru'shhaM vya'dadhuH | katithaa vya'kalpayan |
mukhaM kima'sya kau baahoo | kaavooroo paadaa'vuchyete ‖
braahmaNo''.asya mukha'maaseet | baahoo raa'janya'H kRRitaH |
ooroo tada'sya yadvaishya'H | padbhyaagM shoodro a'jaayataH ‖
chaMdramaa mana'so jaataH | chakshhoH sooryo' ajaayata |
mukhaadindra'shchaagnishcha' | praaNaadvaayura'jaayata ‖
naabhyaa' aaseedantari'kshham | sheershhNo dyauH sama'vartata |
padbhyaaM bhoomirdishaH shrotraa''t | tathaa' lokaag-m a'kalpayan ‖
vedaahametaM puru'shhaM mahaaMtam'' | aadityava'rNaM tama'sastu paare |
sarvaa'Ni roopaaNi' vichitya dheera'H | naamaa'ni kRRitvaa.abhivadan, yadaa.a.aste'' ‖
dhaataa purastaadyamu'daajahaara' | shakraH pravidvaan-pradishashchata'sraH |
tamevaM vidvaanamRRita' iha bha'vati | naanyaH panthaa aya'naaya vidyate ‖
yagnyena' yagnyama'yajaMta devaaH | taani dharmaa'Ni prathamaanyaa'san |
te ha naaka'M mahimaana'H sachante | yatra poorve' saadhyaassanti' devaaH ‖
adbhyaH saMbhoo'taH pRRithivyai rasaa''chcha | vishvaka'rmaNaH sama'vartataadhi' |
tasya tvashhTaa' vidadha'droopame'ti | tatpuru'shhasya vishvamaajaa'namagre'' ‖
vedaahametaM puru'shhaM mahaantam'' | aadityava'rNaM tama'saH para'staat |
tamevaM vidvaanamRRita' iha bha'vati | naanyaH panthaa' vidyate.aya'naaya ‖
prajaapa'tishcharati garbhe' antaH | ajaaya'maano bahudhaa vijaa'yate |
tasya dheeraaH pari'jaananti yonim'' | maree'cheenaaM padami'cChanti vedhasa'H ‖
yo devebhya aata'pati | yo devaanaa''M purohi'taH |
poorvo yo devebhyo' jaataH | namo' ruchaaya braahma'ye ‖
rucha'M braahmaM janaya'ntaH | devaa agre tada'bruvan |
yastvaivaM braa''hmaNo vidyaat | tasya' devaa asan vashe'' ‖
hreeshcha' te lakshhmeeshcha patnyau'' | ahoraatre paarshve |
nakshha'traaNi roopam | ashvinau vyaattam'' |
ishhTaM ma'nishhaaNa | amuM ma'nishhaaNa | sarva'M manishhaaNa ‖
tacchaM yoraavRRi'Neemahe | gaatuM yagnyaaya' | gaatuM yagnyapa'taye | daivee'' svastira'stu naH | svastirmaanu'shhebhyaH | oordhvaM ji'gaatu bheshhajaM | shaM no' astu dvipade'' | shaM chatu'shhpade |
oM shaaMtiH shaaMtiH shaaMti'H ‖