View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

puruśha sūktam

oṃ tacchaṃ yorāvṛ'ṇīmahe | tuṃ yaGYāya' | tuṃ yaGYapa'taye | daivī'' svastira'stu naḥ | svastirmānu'śhebhyaḥ | ūrdhvaṃ ji'gātu bheśhajaṃ | śaṃ no' astu dvipade'' | śaṃ chatu'śhpade |

oṃ śāntiḥ śāntiḥ śānti'ḥ

sa
hasra'śīr-śhā puru'śhaḥ | sahasrākśhaḥ sahasra'pāt |
sa bhūmi'ṃ viśvato' vṛtvā | atya'tiśhṭhaddaśāṅgulam ‖

puru'śha evedag-m sarvam'' | yadbhūtaṃ yachcha bhavyam'' |
u
tāmṛ'tatva syeśā'naḥ | yadanne'nātiroha'ti

e
tāvā'nasya mahimā | ato jyāyāg'ścha pūru'śhaḥ |
pādo'''sya viśvā' bhūtāni' | tripāda'syāmṛta'ṃ divi

tri
rdhva udaitpuru'śhaḥ | pādo'''syehā''bha'tpuna'ḥ |
tato viśhvaṅvya'krāmat | śanaśane abhi ‖

tasmā''dvirāḍa'jāyata | vijo adhi pūru'śhaḥ |
sa to atya'richyata | paśchād-bhūmimatho' puraḥ ‖

yatpuru'śheṇa haviśhā'' | deyaGYamata'nvata |
va
santo a'syādājyam'' | grīśhma idhmaśśaradhdhaviḥ

sa
ptāsyā'san-paridhaya'ḥ | triḥ sapta samidha'ḥ kṛtāḥ |
de
vā yadyaGYaṃ ta'nvānāḥ | aba'dhnan-puru'śhaṃ paśuṃ ‖

taṃ yaGYaṃ barhiśhi praukśhan' | puru'śhaṃ tama'grataḥ |
tena' devā aya'janta | dhyā ṛśha'yaścha ye ‖

tasmā''dyaGYāthsa'rvahuta'ḥ | sambhṛ'taṃ pṛśhajyaṃ |
pa
śūg-stāg-ścha'kre vāyavyān' | āraṇyān-grāmyāścha ye ‖

tasmā''dyaGYāthsa'rvahuta'ḥ | ṛchaḥ sāmā'ni jaGYire |
Chandāg'ṃsi jaGYire tasmā''t | yajustasmā'dajāyata ‖

tasmādaśvā' ajāyanta | ye ke cho'bhayāda'taḥ |
gāvo' ha jaGYire tasmā''t | tasmā''jjātā a'vaya'ḥ ‖

yatpuru'śhaṃ vya'dadhuḥ | katithā vya'kalpayan |
mukhaṃ kima'sya kau hū | kārū pādā'vuchyete

brā
hmaṇo'''sya mukha'māsīt | hū rā'janya'ḥ kṛtaḥ |
ū
rū tada'sya yadvaiśya'ḥ | padbhyāgṃ śūdro a'jāyataḥ

cha
ndra mana'so taḥ | chakśhoḥ sūryo' ajāyata |
mukhādindra'śchāgniścha' | prāṇādvāyura'jāyata ‖

nābhyā' āsīdantari'kśham | śīrśhṇo dyauḥ sama'vartata |
pa
dbhyāṃ bhūmirdiśaḥ śrotrā''t | tathā' lokāg-m a'kalpayan ‖

vehametaṃ puru'śhaṃ mahāntam'' | ādityava'rṇaṃ tama'sastu re |
sarvā'ṇi pāṇi' vichitya dhīra'ḥ | nāmā'ni kṛtvā'bhivadan, yadā''ste''

dhā
purastādyamu'dājahāra' | śakraḥ pravidvān-pradiśaśchata'sraḥ |
tamevaṃ vidvānamṛta' iha bha'vati | nānyaḥ panthā aya'nāya vidyate

ya
GYena' yaGYama'yajanta devāḥ | tāni dharmā'ṇi prathamānyā'san |
te ha nāka'ṃ mahimāna'ḥ sachante | yatra pūrve' dhyāssanti' devāḥ

a
dbhyaḥ sambhū'taḥ pṛthivyai rasā''chcha | viśvaka'rmaṇaḥ sama'vartatādhi' |
tasya tvaśhṭā' vidadha'drūpame'ti | tatpuru'śhasya viśvamājā'namagre'' ‖

vehametaṃ puru'śhaṃ mahāntam'' | ādityava'rṇaṃ tama'saḥ para'stāt |
tamevaṃ vidvānamṛta' iha bha'vati | nānyaḥ panthā' vidyateaya'nāya

pra
jāpa'tiścharati garbhe' antaḥ | ajāya'māno bahudhā vijā'yate |
tasya dhīḥ pari'jānanti yonim'' | marī'chīnāṃ padami'cChanti vedhasa'ḥ ‖

yo devebhya āta'pati | yo devānā''ṃ purohi'taḥ |
rvo yo devebhyo' taḥ | namo' ruchāya brāhma'ye ‖

rucha'ṃ brāhmaṃ janaya'ntaḥ | devā agre tada'bruvan |
yastvaivaṃ brā''hmaṇo vidyāt | tasya' devā asan vaśe'' ‖

hrīścha' te lakśhmīścha patnyau'' | ahotre rśve |
nakśha'trāṇi pam | aśvinau vyāttam'' |
i
śhṭaṃ ma'niśhāṇa | amuṃ ma'niśhāṇa | sarva'ṃ maniśhāṇa ‖

tacchaṃ yorāvṛ'ṇīmahe | tuṃ yaGYāya' | tuṃ yaGYapa'taye | daivī'' svastira'stu naḥ | svastirmānu'śhebhyaḥ | ūrdhvaṃ ji'gātu bheśhajaṃ | śaṃ no' astu dvipade'' | śaṃ chatu'śhpade |

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖