View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
puruśha sūktam
oṃ tacchaṃ yorāvṛ'ṇīmahe | gātuṃ yaGYāya' | gātuṃ yaGYapa'taye | daivī'' svastira'stu naḥ | svastirmānu'śhebhyaḥ | ūrdhvaṃ ji'gātu bheśhajaṃ | śaṃ no' astu dvipade'' | śaṃ chatu'śhpade |
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
sahasra'śīr-śhā puru'śhaḥ | sahasrākśhaḥ sahasra'pāt |
sa bhūmi'ṃ viśvato' vṛtvā | atya'tiśhṭhaddaśāṅgulam ‖
puru'śha evedag-m sarvam'' | yadbhūtaṃ yachcha bhavyam'' |
utāmṛ'tatva syeśā'naḥ | yadanne'nātiroha'ti ‖
etāvā'nasya mahimā | ato jyāyāg'ścha pūru'śhaḥ |
pādo'''sya viśvā' bhūtāni' | tripāda'syāmṛta'ṃ divi ‖
tripādūrdhva udaitpuru'śhaḥ | pādo'''syehā''bha'vātpuna'ḥ |
tato viśhvaṅvya'krāmat | sāśanānaśane abhi ‖
tasmā''dvirāḍa'jāyata | virājo adhi pūru'śhaḥ |
sa jāto atya'richyata | paśchād-bhūmimatho' puraḥ ‖
yatpuru'śheṇa haviśhā'' | devā yaGYamata'nvata |
vasanto a'syāsīdājyam'' | grīśhma idhmaśśaradhdhaviḥ ‖
saptāsyā'san-paridhaya'ḥ | triḥ sapta samidha'ḥ kṛtāḥ |
devā yadyaGYaṃ ta'nvānāḥ | aba'dhnan-puru'śhaṃ paśuṃ ‖
taṃ yaGYaṃ barhiśhi praukśhan' | puru'śhaṃ jātama'grataḥ |
tena' devā aya'janta | sādhyā ṛśha'yaścha ye ‖
tasmā''dyaGYāthsa'rvahuta'ḥ | sambhṛ'taṃ pṛśhadājyaṃ |
paśūg-stāg-ścha'kre vāyavyān' | āraṇyān-grāmyāścha ye ‖
tasmā''dyaGYāthsa'rvahuta'ḥ | ṛchaḥ sāmā'ni jaGYire |
Chandāg'ṃsi jaGYire tasmā''t | yajustasmā'dajāyata ‖
tasmādaśvā' ajāyanta | ye ke cho'bhayāda'taḥ |
gāvo' ha jaGYire tasmā''t | tasmā''jjātā a'jāvaya'ḥ ‖
yatpuru'śhaṃ vya'dadhuḥ | katithā vya'kalpayan |
mukhaṃ kima'sya kau bāhū | kāvūrū pādā'vuchyete ‖
brāhmaṇo'''sya mukha'māsīt | bāhū rā'janya'ḥ kṛtaḥ |
ūrū tada'sya yadvaiśya'ḥ | padbhyāgṃ śūdro a'jāyataḥ ‖
chandramā mana'so jātaḥ | chakśhoḥ sūryo' ajāyata |
mukhādindra'śchāgniścha' | prāṇādvāyura'jāyata ‖
nābhyā' āsīdantari'kśham | śīrśhṇo dyauḥ sama'vartata |
padbhyāṃ bhūmirdiśaḥ śrotrā''t | tathā' lokāg-m a'kalpayan ‖
vedāhametaṃ puru'śhaṃ mahāntam'' | ādityava'rṇaṃ tama'sastu pāre |
sarvā'ṇi rūpāṇi' vichitya dhīra'ḥ | nāmā'ni kṛtvā'bhivadan, yadā''ste'' ‖
dhātā purastādyamu'dājahāra' | śakraḥ pravidvān-pradiśaśchata'sraḥ |
tamevaṃ vidvānamṛta' iha bha'vati | nānyaḥ panthā aya'nāya vidyate ‖
yaGYena' yaGYama'yajanta devāḥ | tāni dharmā'ṇi prathamānyā'san |
te ha nāka'ṃ mahimāna'ḥ sachante | yatra pūrve' sādhyāssanti' devāḥ ‖
adbhyaḥ sambhū'taḥ pṛthivyai rasā''chcha | viśvaka'rmaṇaḥ sama'vartatādhi' |
tasya tvaśhṭā' vidadha'drūpame'ti | tatpuru'śhasya viśvamājā'namagre'' ‖
vedāhametaṃ puru'śhaṃ mahāntam'' | ādityava'rṇaṃ tama'saḥ para'stāt |
tamevaṃ vidvānamṛta' iha bha'vati | nānyaḥ panthā' vidyateaya'nāya ‖
prajāpa'tiścharati garbhe' antaḥ | ajāya'māno bahudhā vijā'yate |
tasya dhīrāḥ pari'jānanti yonim'' | marī'chīnāṃ padami'cChanti vedhasa'ḥ ‖
yo devebhya āta'pati | yo devānā''ṃ purohi'taḥ |
pūrvo yo devebhyo' jātaḥ | namo' ruchāya brāhma'ye ‖
rucha'ṃ brāhmaṃ janaya'ntaḥ | devā agre tada'bruvan |
yastvaivaṃ brā''hmaṇo vidyāt | tasya' devā asan vaśe'' ‖
hrīścha' te lakśhmīścha patnyau'' | ahorātre pārśve |
nakśha'trāṇi rūpam | aśvinau vyāttam'' |
iśhṭaṃ ma'niśhāṇa | amuṃ ma'niśhāṇa | sarva'ṃ maniśhāṇa ‖
tacchaṃ yorāvṛ'ṇīmahe | gātuṃ yaGYāya' | gātuṃ yaGYapa'taye | daivī'' svastira'stu naḥ | svastirmānu'śhebhyaḥ | ūrdhvaṃ ji'gātu bheśhajaṃ | śaṃ no' astu dvipade'' | śaṃ chatu'śhpade |
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖