View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
navagraha stotram
navagraha dhyāna ślokam
ādityāya ca somāya maṅgaldāya budhāya ca |
guru śukra śanibhyaśca rāhave ketave namaḥ ‖
raviḥ
japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim |
tamoariṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖
candraḥ
dathiśaṅkha tuśhārābhaṃ kśhīrārṇava samudbhavam (kśhīrodārṇava sambhavam) |
namāmi śaśinaṃ somaṃ śambho-rmakuṭa bhūśhaṇam ‖
kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śaktihastaṃ taṃ maṅgaldaṃ praṇamāmyaham ‖
budhaḥ
priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ saumya (satva) guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖
guruḥ
devānāṃ ca ṛśhīṇāṃ ca guruṃ kāñcanasannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ‖
śukraḥ
himakunda mṛṇāldābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖
śaniḥ
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ‖
rāhuḥ
ardhakāyaṃ mahāvīraṃ candrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖
ketuḥ
phalāśa puśhpa saṅkāśaṃ tārakāgrahamastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖
phalaśrutiḥ
iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighnaśānti-rbhaviśhyati ‖
naranārī-nṛpāṇāṃ ca bhave-dduḥsvapna-nāśanam |
aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖
grahanakśhatrajāḥ pīḍāstaskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṃ yānti vyāso brūte na saṃśayaḥ ‖
iti vyāsa virachitaṃ navagraha stotraṃ sampūrṇam |