View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

navagraha stotram

navagraha dhyāna ślokam
ādityāya ca somāya maṅgaldāya budhāya ca |
guru śukra śanibhyaśca rāhave ketave namaḥ ‖

raviḥ
japākusuma saṅkāśaṃ kāśyapeyaṃ mahādyutim |
tamoariṃ sarva pāpaghnaṃ praṇatosmi divākaram ‖

candraḥ
dathiśaṅkha tuśhārābhaṃ kśhīrārṇava samudbhavam (kśhīrodārṇava sambhavam) |
namāmi śaśinaṃ somaṃ śambho-rmakuṭa bhūśhaṇam ‖

kujaḥ
dharaṇī garbha sambhūtaṃ vidyutkānti samaprabham |
kumāraṃ śaktihastaṃ taṃ maṅgaldaṃ praṇamāmyaham ‖

budhaḥ
priyaṅgu kalikāśyāmaṃ rūpeṇā pratimaṃ budham |
saumyaṃ saumya (satva) guṇopetaṃ taṃ budhaṃ praṇamāmyaham ‖

guruḥ
devānāṃ ca ṛśhīṇāṃ ca guruṃ kāñcanasannibham |
buddhimantaṃ trilokeśaṃ taṃ namāmi bṛhaspatim ‖

śukraḥ
himakunda mṛṇāldābhaṃ daityānaṃ paramaṃ gurum |
sarvaśāstra pravaktāraṃ bhārgavaṃ praṇamāmyaham ‖

śaniḥ
nīlāñjana samābhāsaṃ raviputraṃ yamāgrajam |
Chāyā mārtāṇḍa sambhūtaṃ taṃ namāmi śanaiścaram ‖

rāhuḥ
ardhakāyaṃ mahāvīraṃ candrāditya vimardhanam |
siṃhikā garbha sambhūtaṃ taṃ rāhuṃ praṇamāmyaham ‖

ketuḥ
phalāśa puśhpa saṅkāśaṃ tārakāgrahamastakam |
raudraṃ raudrātmakaṃ ghoraṃ taṃ ketuṃ praṇamāmyaham ‖

phalaśrutiḥ
iti vyāsa mukhodgītaṃ yaḥ paṭhetsu samāhitaḥ |
divā vā yadi vā rātrau vighnaśānti-rbhaviśhyati ‖

naranārī-nṛpāṇāṃ ca bhave-dduḥsvapna-nāśanam |
aiśvaryamatulaṃ teśhāmārogyaṃ puśhṭi vardhanam ‖

grahanakśhatrajāḥ pīḍāstaskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṃ yānti vyāso brūte na saṃśayaḥ ‖

iti vyāsa virachitaṃ navagraha stotraṃ sampūrṇam |