View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
nava durgā stotram
gaṇeśaḥ
haridrābhañcaturvādu hāridravasanaṃvibhum |
pāśāṅkuśadharaṃ daivaṃmodakandantameva ca ‖
devī śailaputrī
vande vāñChitalābhāya candrārdhakṛtaśekharāṃ|
vṛśhārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ‖
devī brahmacāriṇī
dadhānā karapadmābhyāmakśhamālā kamaṇḍalū |
devī prasīdatu mayi brahmacāriṇyanuttamā ‖
devī candraghaṇṭeti
piṇḍajapravarārūḍhā candakopāstrakairyutā |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ‖
devī kūśhmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutameva ca |
dadhānā hastapadmābhyāṃ kūśhmāṇḍā śubhadāstu me ‖
devīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ‖
devīkātyāyaṇī
candrahāsojjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī ‖
devīkālarātri
ekaveṇī japākarṇapūra nagnā kharāsthitā |
lambośhṭhī karṇikākarṇī tailābhyaktaśarīriṇī ‖ vāmapādollasallohalatākaṇṭakabhūśhaṇā |
vardhanamūrdhvajā kṛśhṇā kālarātrirbhayaṅkarī ‖
devīmahāgaurī
śvete vṛśhe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ‖
devīsiddhidātri
siddhagandharvayakśhādyairasurairamarairapi |
sevyamānā sadā bhūyāt siddhidā siddhidāyinī ‖