View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

nava durgā stotram


gaṇeśaḥ
haridrābhañcaturvādu hāridravasanaṃvibhum |
pāśāṅkuśadharaṃ daivaṃmodakandantameva ca ‖

devī śailaputrī
vande vāñChitalābhāya candrārdhakṛtaśekharāṃ|
vṛśhārūḍhāṃ śūladharāṃ śailaputrī yaśasvinīṃ ‖

devī brahmacāriṇī
dadhānā karapadmābhyāmakśhamālā kamaṇḍalū |
devī prasīdatu mayi brahmacāriṇyanuttamā ‖

devī candraghaṇṭeti
piṇḍajapravarārūḍhā candakopāstrakairyutā |
prasādaṃ tanute mahyaṃ candraghaṇṭeti viśrutā ‖

devī kūśhmāṇḍā
surāsampūrṇakalaśaṃ rudhirāplutameva ca |
dadhānā hastapadmābhyāṃ kūśhmāṇḍā śubhadāstu me ‖

devīskandamātā
siṃhāsanagatā nityaṃ padmāśritakaradvayā |
śubhadāstu sadā devī skandamātā yaśasvinī ‖

devīkātyāyaṇī
candrahāsojjvalakarā śārdūlavaravāhanā |
kātyāyanī śubhaṃ dadyādevī dānavaghātinī ‖

devīkālarātri
ekaveṇī japākarṇapūra nagnā kharāsthitā |
lambośhṭhī karṇikākarṇī tailābhyaktaśarīriṇī ‖ vāmapādollasallohalatākaṇṭakabhūśhaṇā |
vardhanamūrdhvajā kṛśhṇā kālarātrirbhayaṅkarī ‖

devīmahāgaurī
śvete vṛśhe samārūḍhā śvetāmbaradharā śuciḥ |
mahāgaurī śubhaṃ dadyānmahādevapramodadā ‖

devīsiddhidātri
siddhagandharvayakśhādyairasurairamarairapi |
sevyamānā sadā bhūyāt siddhidā siddhidāyinī ‖