View this in:
nakshhatra sooktam (nakshhatreshhTi)
taittireeya brahmaNam | ashhTakam - 3 prashnaH - 1
taittireeya saMhitaaH | kaaNDa 3 prapaaThakaH - 5 anuvaakam - 1
oM ‖ agnirna'H paatu kRRitti'kaaH | nakshha'traM devami'ndriyam | idamaa'saaM vichakshhaNam | haviraasaM ju'hotana | yasya bhaanti' rashmayo yasya' ketava'H | yasyemaa vishvaa bhuva'naani sarvaa'' | sa kRRitti'kaabhirabhisaMvasaa'naH | agnirno' devassu'vite da'dhaatu ‖ 1 ‖
prajaapa'te rohiNeeve'tu patnee'' | vishvaroo'paa bRRihatee chitrabhaa'nuH | saa no' yagnyasya' suvite da'dhaatu | yathaa jeeve'ma sharadassavee'raaH | rohiNee devyuda'gaatpurastaa''t | vishvaa' roopaaNi' pratimoda'maanaa | prajaapa'tigM havishhaa' vardhaya'ntee | priyaa devaanaamupa'yaatu yagnyam ‖ 2 ‖
somo raajaa' mRRigasheershheNa aagann' | shivaM nakshha'traM priyama'sya dhaama' | aapyaaya'maano bahudhaa jane'shhu | reta'H prajaaM yaja'maane dadhaatu | yatte nakshha'traM mRRigasheershhamasti' | priyagM raa'jan priyata'maM priyaaNaa''m | tasmai' te soma havishhaa' vidhema | shanna' edhi dvipade shaM chatu'shhpade ‖ 3 ‖
aardrayaa' rudraH pratha'maa na eti | shreshhTho' devaanaaM pati'raghniyaanaa''m | nakshha'tramasya havishhaa' vidhema | maa na'H prajaagM ree'rishhanmota veeraan | heti rudrasya pari'No vRRiNaktu | aardraa nakshha'traM jushhataagM havirna'H | pramunchamaa'nau duritaani vishvaa'' | apaaghashag'M sannudataamaraa'tim | ‖ 4‖
puna'rno devyadi'tispRRiNotu | puna'rvasoonaH punaretaa''M yagnyam | puna'rno devaa abhiya'ntu sarve'' | puna'H punarvo havishhaa' yajaamaH | evaa na devyadi'tiranarvaa | vishva'sya bhartree jaga'taH pratishhThaa | puna'rvasoo havishhaa' vardhaya'ntee | priyaM devaanaa-mapye'tu paatha'H ‖ 5‖
bRRihaspati'H prathamaM jaaya'maanaH | tishhya'M nakshha'tramabhi saMba'bhoova | shreshhTho' devaanaaM pRRita'naasujishhNuH | disho.anu sarvaa abha'yanno astu | tishhya'H purastaa'duta ma'dhyato na'H | bRRihaspati'rnaH pari'paatu pashchaat | baadhe'taandveshho abha'yaM kRRiNutaam | suveerya'sya pata'yasyaama ‖ 6 ‖
idagM sarpebhyo' havira'stu jushhTam'' | aashreshhaa yeshhaa'manuyanti cheta'H | ye antari'kshhaM pRRithiveeM kshhiyanti' | te na'ssarpaaso havamaaga'mishhThaaH | ye ro'chane sooryasyaapi' sarpaaH | ye diva'M deveemanu'sanchara'nti | yeshhaa'mashreshhaa a'nuyanti kaamam'' | tebhya'ssarpebhyo madhu'majjuhomi ‖ 7 ‖
upa'hootaaH pitaro ye maghaasu' | mano'javasassukRRita'ssukRRityaaH | te no nakshha'tre havamaaga'mishhThaaH | svadhaabhi'ryagnyaM praya'taM jushhantaam | ye a'gnidagdhaa ye.ana'gnidagdhaaH | ye'.amullokaM pitara'H kshhiyanti' | yaag^shcha' vidmayaagM u' cha na pra'vidma | maghaasu' yagnyagM sukRRi'taM jushhantaam ‖ 8‖
gavaaM patiH phalgu'neenaamasi tvam | tada'ryaman varuNamitra chaaru' | taM tvaa' vayagM sa'nitaarag'M saneenaam | jeevaa jeeva'ntamupa saMvi'shema | yenemaa vishvaa bhuva'naani sanji'taa | yasya' devaa a'nusaMyanti cheta'H | aryamaa raajaa.ajarastu vi'shhmaan | phalgu'neenaamRRishhabho ro'raveeti ‖ 9 ‖
shreshhTho' devaanaa''M bhagavo bhagaasi | tattvaa' viduH phalgu'neestasya' vittaat | asmabhya'M kshhatramajarag'M suveeryam'' | gomadashva'vadupasannu'deha | bhago'ha daataa bhaga itpra'daataa | bhago' deveeH phalgu'neeraavi'vesha | bhagasyettaM pra'savaM ga'mema | yatra' devaissa'dhamaada'M madema | ‖ 10 ‖
aayaatu devassa'vitopa'yaatu | hiraNyaye'na suvRRitaa rathe'na | vahan, hastag'M subhag'M vidmanaapa'sam | prayachCha'ntaM papu'riM puNyamachCha' | hastaH praya'chCha tvamRRitaM vasee'yaH | dakshhi'Nena prati'gRRibhNeema enat | daataara'madya sa'vitaa vi'deya | yo no hastaa'ya prasuvaati' yagnyam ‖11 ‖
tvashhTaa nakshha'tramabhye'ti chitraam | subhagM sa'saMyuvatigM raacha'maanaam | niveshaya'nnamRRitaanmartyaag'shcha | roopaaNi' pigMshan bhuva'naani vishvaa'' | tannastvashhTaa tadu' chitraa vicha'shhTaam | tannakshha'traM bhooridaa a'stu mahyam'' | tanna'H prajaaM veerava'teegM sanotu | gobhi'rno ashvaissama'naktu yagnyam ‖ 12 ‖
vaayurnakshha'tramabhye'ti nishhTyaa''m | tigmashRRi'Mgo vRRishhabho roru'vaaNaH | sameerayan bhuva'naa maatarishvaa'' | apa dveshhaag'Msi nudataamaraa'teeH | tanno' vaayastadu nishhTyaa' shRRiNotu | tannakshha'traM bhooridaa a'stu mahyam'' | tanno' devaaso anu'jaanantu kaamam'' | yathaa tare'ma duritaani vishvaa'' ‖ 13 ‖
dooramasmachChatra'vo yantu bheetaaH | tadi'ndraagnee kRRi'NutaaM tadvishaa'khe | tanno' devaa anu'madantu yagnyam | pashchaat purastaadabha'yanno astu | nakshha'traaNaamadhi'patnee vishaa'khe | shreshhThaa'vindraagnee bhuva'nasya gopau | vishhoo'chashshatroo'napabaadha'maanau | apakshhudha'nnudataamaraa'tim | ‖ 14 ‖
poorNaa pashchaaduta poorNaa purastaa''t | unma'dhyataH pau''rNamaasee ji'gaaya | tasyaa''M devaa adhi'saMvasa'ntaH | uttame naaka' iha maa'dayantaam | pRRithvee suvarchaa' yuvatiH sajoshhaa''H | paurNamaasyuda'gaachChobha'maanaa | aapyaayaya'ntee duritaani vishvaa'' | uruM duhaaM yaja'maanaaya yagnyam |
RRiddhyaasma' havyairnama'sopasadya' | mitraM devaM mi'tradheya'M no astu | anooraadhaan, havishhaa' vardhaya'ntaH | shataM jee'vema sharadaH savee'raaH | chitraM nakshha'tramuda'gaatpurastaa''t | anooraadhaa sa iti yadvada'nti | tanmitra e'ti pathibhi'rdevayaanai''H | hiraNyayairvita'tairantari'kshhe ‖ 16 ‖
indro'' jyeshhThaamanu nakshha'trameti | yasmi'n vRRitraM vRRi'tra toorye' tataara' | tasmi'nvaya-mamRRitaM duhaa'naaH | kshhudha'ntarema duri'tiM duri'shhTim | purandaraaya' vRRishhabhaaya' dhRRishhNave'' | ashhaa'Dhaaya saha'maanaaya meeDhushhe'' | indraa'ya jyeshhThaa madhu'madduhaa'naa | uruM kRRi'Notu yaja'maanaaya lokam | ‖ 17 ‖
moola'M prajaaM veerava'teeM videya | paraa''chyetu nirRRi'tiH paraachaa | gobhirnakshha'traM pashubhissama'ktam | aha'rbhooyaadyaja'maanaaya mahyam'' | aha'rno adya su'vite da'daatu | moolaM nakshha'tramiti yadvada'nti | paraa'cheeM vaachaa nirRRi'tiM nudaami | shivaM prajaayai' shivama'stu mahyam'' ‖ 18 ‖
yaa divyaa aapaH paya'saa sambabhoovuH | yaa antari'kshha uta paarthi'veeryaaH | yaasaa'mashhaaDhaa a'nuyanti kaamam'' | taa na aapaH shagg syonaa bha'vantu | yaashcha koopyaa yaashcha' naadyaa''ssamudriyaa''H | yaashcha' vaishanteeruta praa'sacheeryaaH | yaasaa'mashhaaDhaa madhu' bhakshhaya'nti | taa na aapaH shagg syonaa bha'vantu ‖19 ‖
tanno vishve upa' shRRiNvantu devaaH | tada'shhaaDhaa abhisaMya'ntu yagnyam | tannakshha'traM prathataaM pashubhya'H | kRRishhirvRRishhTiryaja'maanaaya kalpataam | shubhraaH kanyaa' yuvataya'ssupesha'saH | karmakRRita'ssukRRito' veeryaa'vateeH | vishvaa''n devaan, havishhaa' vardhaya'nteeH | ashhaaDhaaH kaamamupaa'yantu yagnyam ‖ 20 ‖
yasmin brahmaabhyaja'yatsarva'metat | amuncha' lokamidamoo'cha sarvam'' | tanno nakshha'tramabhijidvijitya' | shriya'M dadhaatvahRRi'Neeyamaanam | ubhau lokau brahma'Naa sanji'temau | tanno nakshha'tramabhijidvicha'shhTaam | tasmi'nvayaM pRRita'naassanja'yema | tanno' devaaso anu'jaanantu kaamam'' ‖ 21 ‖
shRRiNvanti' shroNaamamRRita'sya gopaam | puNyaa'masyaa upa'shRRiNomi vaacham'' | maheeM deveeM vishhNu'patneemajooryaam | prateechee' menaagM havishhaa' yajaamaH | tredhaa vishhNu'rurugaayo vicha'krame | maheeM diva'M pRRithiveemantari'kshham | tachChroNaitishrava'-ichChamaa'naa | puNyagg shlokaM yaja'maanaaya kRRiNvatee ‖ 22 ‖
ashhTau devaa vasa'vassomyaasa'H | chata'sro deveerajaraaH shravi'shhThaaH | te yagnyaM paa''ntu raja'saH purastaa''t | saMvatsareeNa'mamRRitagg' svasti | yagnyaM na'H paantu vasa'vaH purastaa''t | dakshhiNato'.abhiya'ntu shravi'shhThaaH | puNyannakshha'tramabhi saMvi'shaama | maa no araa'tiraghashagMsaa.agann' ‖ 23 ‖
kshhatrasya raajaa varu'No.adhiraajaH | nakshha'traaNaagM shatabhi'shhagvasi'shhThaH | tau devebhya'H kRRiNuto deerghamaayu'H | shatagM sahasraa' bheshhajaani' dhattaH | yagnyanno raajaa varu'Na upa'yaatu | tanno vishve' abhi saMya'ntu devaaH | tanno nakshha'tragM shatabhi'shhagjushhaaNam | deerghamaayuH prati'radbheshhajaani' ‖ 24 ‖
aja eka'paaduda'gaatpurastaa''t | vishvaa' bhootaani' prati moda'maanaH | tasya' devaaH pra'savaM ya'nti sarve'' | proshhThapadaaso' amRRita'sya gopaaH | vibhraaja'maanassamidhaa na ugraH | aa.antari'kshhamaruhadagandyaam | tagM soorya'M devamajameka'paadam | proshhThapadaaso anu'yanti sarve'' ‖ 25 ‖
ahi'rbudhniyaH pratha'maa na eti | shreshhTho' devaanaa'muta maanu'shhaaNaam | taM braa''hmaNaasso'mapaassomyaasa'H | proshhThapadaaso' abhira'kshhanti sarve'' | chatvaara eka'mabhi karma' devaaH | proshhThapadaa sa iti yaan, vada'nti | te budhniya'M parishhadyagg' stuvanta'H | ahig'M rakshhanti nama'sopasadya' ‖ 26 ‖
pooshhaa revatyanve'ti panthaa''m | pushhTipatee' pashupaa vaaja'bastyau | imaani' havyaa praya'taa jushhaaNaa | sugairno yaanairupa'yaataaM yagnyam | kshhudraan pashoon ra'kshhatu revatee' naH | gaavo' no ashvaagM anve'tu pooshhaa | annagM rakshha'ntau bahudhaa viroo'pam | vaajag'M sanutaaM yaja'maanaaya yagnyam ‖ 27 ‖
tadashvinaa'vashvayujopa'yaataam | shubhangami'shhThau suyame'bhirashvai''H | svaM nakshha'tragM havishhaa yaja'ntau | madhvaasampRRi'ktau yaju'shhaa sama'ktau | yau devaanaa''M bhishhajau'' havyavaahau | vishva'sya dootaavamRRita'sya gopau | tau nakshhatraM jujushhaaNopa'yaataam | namo.ashvibhyaa''M kRRiNumo.ashvayugbhyaa''m ‖ 28 ‖
apa' paapmaanaM bhara'Neerbharantu | tadyamo raajaa bhaga'vaan, vicha'shhTaam | lokasya raajaa' mahato mahaan, hi | sugaM naH panthaamabha'yaM kRRiNotu | yasminnakshha'tre yama eti raajaa'' | yasmi'nnenamabhyashhi'Mchanta devaaH | tada'sya chitragM havishhaa' yajaama | apa' paapmaanaM bhara'Neerbharantu ‖ 29 ‖
nivesha'nee sangama'nee vasoo'naaM vishvaa' roopaaNi vasoo''nyaaveshaya'ntee | sahasraposhhagM subhagaa raraa'Naa saa na aaganvarcha'saa saMvidaanaa | yatte' devaa ada'dhurbhaagadheyamamaa'vaasye saMvasa'nto mahitvaa | saa no' yagnyaM pi'pRRihi vishvavaare rayinno' dhehi subhage suveeram'' ‖ 30 ‖
oM shaantiH shaantiH shaanti'H |