View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in plain english. View this in romanized english according to IAST standard.

medhaa sooktam

taittireeyaaraNyakam - 4, prapaaThakaH - 10, anuvaakaH - 41-44

oM yashChanda'saamRRishhabho vishvaroo'paH | Chandobhyo.adhyamRRitaa''thsambabhoova' | sa mendro' medhayaa'' spRRiNotu | amRRita'sya devadhaara'No bhooyaasam | sharee'raM me vicha'rshhaNam | jihvaa me madhu'mattamaa | karNaa''bhyaaM bhoorivishru'vam | brahma'NaH kosho'.asi medhayaa pi'hitaH | shrutaM me' gopaaya ‖

oM shaantiH shaantiH shaanti'H ‖

oM medhaadevee jushhamaa'Naa na aagaa''dvishvaachee' bhadraa su'manasya maa'naa | tvayaa jushhTaa' nudamaa'naa duruktaa''n bRRihadva'dema vidathe' suveeraa''H | tvayaa jushhTa' RRishhirbha'vati devi tvayaa brahmaa'.a.agatashree'ruta tvayaa'' | tvayaa jushhTa'shchitraM vi'ndate vasu saa no' jushhasva dravi'No na medhe

me
dhaaM ma iMdro' dadaatu medhaaM devee sara'svatee | medhaaM me' ashvinaa'vubhaa-vaadha'ttaaM pushhka'rasrajaa | apsaraasu' cha yaa medhaa ga'Mdharveshhu' cha yanmana'H | daivee''M medhaa sara'svatee saa maa''M medhaa surabhi'rjushhataag svaahaa'' ‖

aamaa''M medhaa surabhi'rvishvaroo'paa hira'NyavarNaa jaga'tee jagamyaa | oorja'svatee paya'saa pinva'maanaa saa maa''M medhaa supratee'kaa jushhantaam ‖

mayi' medhaaM mayi' prajaaM mayyagnistejo' dadhaatu mayi' medhaaM mayi' prajaaM mayeeMdra' iMdriyaM da'dhaatu mayi' medhaaM mayi' prajaaM mayi sooryo bhraajo' dadhaatu ‖

oM haMsa haMsaaya' vidmahe' paramahaMsaaya' dheemahi | tanno' haMsaH prachodayaa''t ‖

oM shaantiH shaantiH shaanti'H ‖