View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
medhā sūktam
taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44
oṃ yaśChanda'sāmṛśhabho viśvarū'paḥ | Chandobhyoadhyamṛtā''thsambabhūva' | sa mendro' medhayā'' spṛṇotu | amṛta'sya devadhāra'ṇo bhūyāsam | śarī'raṃ me vicha'rśhaṇam | jihvā me madhu'mattamā | karṇā''bhyāṃ bhūriviśru'vam | brahma'ṇaḥ kośo''si medhayā pi'hitaḥ | śrutaṃ me' gopāya ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖
oṃ medhādevī juśhamā'ṇā na āgā''dviśvāchī' bhadrā su'manasya mā'nā | tvayā juśhṭā' nudamā'nā duruktā''n bṛhadva'dema vidathe' suvīrā''ḥ | tvayā juśhṭa' ṛśhirbha'vati devi tvayā brahmā'''gataśrī'ruta tvayā'' | tvayā juśhṭa'śchitraṃ vi'ndate vasu sā no' juśhasva dravi'ṇo na medhe ‖
medhāṃ ma indro' dadātu medhāṃ devī sara'svatī | medhāṃ me' aśvinā'vubhā-vādha'ttāṃ puśhka'rasrajā | apsarāsu' cha yā medhā ga'ndharveśhu' cha yanmana'ḥ | daivī''ṃ medhā sara'svatī sā mā''ṃ medhā surabhi'rjuśhatāg svāhā'' ‖
āmā''ṃ medhā surabhi'rviśvarū'pā hira'ṇyavarṇā jaga'tī jagamyā | ūrja'svatī paya'sā pinva'mānā sā mā''ṃ medhā supratī'kā juśhantām ‖
mayi' medhāṃ mayi' prajāṃ mayyagnistejo' dadhātu mayi' medhāṃ mayi' prajāṃ mayīndra' indriyaṃ da'dhātu mayi' medhāṃ mayi' prajāṃ mayi sūryo bhrājo' dadhātu ‖
oṃ haṃsa haṃsāya' vidmahe' paramahaṃsāya' dhīmahi | tanno' haṃsaḥ prachodayā''t ‖
oṃ śāntiḥ śāntiḥ śānti'ḥ ‖