View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

medhā sūktam

taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41-44

oṃ yaśChanda'sāmṛśhabho viśvarū'paḥ | Chandobhyoadhyamṛtā''thsambabhūva' | sa mendro' medhayā'' spṛṇotu | amṛta'sya devadhāra'ṇo bhūyāsam | śarī'raṃ me vicha'rśhaṇam | jihvā me madhu'mattamā | karṇā''bhyāṃ bhūriviśru'vam | brahma'ṇaḥ kośo''si medhayā pi'hitaḥ | śrutaṃ me' gopāya ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖

oṃ medhādejuśhamā'ṇā na āgā''dviśvāchī' bhadrā su'manasya mā'nā | tva juśhṭā' nudamā'nā duruktā''n bṛhadva'dema vidathe' suvīrā''ḥ | tva juśhṭa' śhirbha'vati devi tva brahmā'''gataśrī'ruta tvayā'' | tva juśhṭa'śchitraṃ vi'ndate vasu sā no' juśhasva dravi'ṇo na medhe

me
dhāṃ ma indro' dadātu medhāṃ devī sara'svatī | medhāṃ me' aśvinā'vubhā-vādha'ttāṃ puśhka'rasrajā | apsarāsu' chamedhā ga'ndharveśhu' cha yanmana'ḥ | daivī''ṃ medhā sara'sva sā mā''ṃ medhā surabhi'rjuśhag svāhā'' ‖

āmā''ṃ medhā surabhi'rviśvarū' hira'ṇyavarṇā jaga'tī jagamyā | ūrja'sva paya' pinva'mā sā mā''ṃ medhā supratī'kā juśhantām ‖

mayi' medhāṃ mayi' prajāṃ mayyagnistejo' dadhātu mayi' medhāṃ mayi' prajāṃ mayīndra' indriyaṃ da'dhātu mayi' medhāṃ mayi' prajāṃ mayiryo bhrājo' dadhātu ‖

oṃ haṃsa haṃsāya' vidmahe' paramahaṃsāya' dhīmahi | tanno' haṃsaḥ prachodayā''t ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ ‖