View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

manyu sūktam

ṛgveda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84

yaste'' manyoavi'dhad vajra sāyaka saha oja'ḥ puśhyati viśva'mānuśhak |
hyāmasaryaṃ tvayā'' yujā saha'skṛtena saha' saha'svatā ‖ 1

ma
nyurindro'' manyurevāsa' devo manyur ho varu'ṇo tave''dāḥ |
ma
nyuṃ viśa' īḻate mānu'śhīryāḥ hi no'' manyo tapa'sā sajośhā''ḥ ‖ 2

a
bhī''hi manyo tavasastavī''n tapa'sā yujā vi ja'hi śatrū''n |
a
mitrahā vṛ'trahā da'syucha viśvā vanyā bha' tvaṃ na'ḥ ‖ 3 ‖

tvaṃ hi ma''nyo abhibhū''tyojāḥ svayambhūrbhāmo'' abhimātiśhāhaḥ |
vi
śvacha'r-śhaṇiḥ sahu'riḥ sahā''vānasmāsvojaḥ pṛta'nāsu dhehi ‖ 4

a
bhāgaḥ sannapa pare''to asmi tava kratvā'' taviśhasya' prachetaḥ |
taṃ tvā'' manyo akraturji'hīḻāhaṃ svātanūrba'ladeyā''ya mehi' ‖ 5

a
yaṃ te'' asmyupa mehyarvāṅ pra'tīchīnaḥ sa'hure viśvadhāyaḥ |
manyo'' vajrinnabhi māmā va'vṛtsvahanā''va dasyū''n ta bo''dhyāpeḥ ‖ 6

a
bhi prehi' dakśhiṇato bha' meadhā'' vṛtrāṇi' jaṅghanāva bhūri' |
ju
homi' te dharuṇaṃ madhvo agra'mubhā u'ṃśu pra'thamā pi'bāva ‖ 7 ‖

tvayā'' manyo saratha'mārujanto harśha'māṇāso dhṛśhitā ma'rutvaḥ |
ti
gmeśha'va āyu'dhā saṃśiśā''nā abhi praya''ntu naro'' agnirū''pāḥ ‖ 8

a
gniri'va manyo tviśhitaḥ sa'hasva senīrna'ḥ sahure ta e''dhi |
ha
tvāya śatrūn vi bha'jasva veda ojo mimā''no vimṛdho'' nudasva ‖ 9 ‖

saha'sva manyo abhimā''timasme rujan mṛṇan pra'mṛṇan prehi śatrū''n |
u
graṃ te pājo'' nanvā ru'rudhre vaśī vaśa''ṃ nayasa ekaja tvam ‖ 10 ‖

eko'' banāma'si manyavīḻito viśa''ṃviśaṃ yudhaye saṃ śi'śādhi |
akṛ'ttaruk tvayā'' yuvayaṃ dyumantaṃ ghośha''ṃ vijayāya' kṛṇmahe ‖ 11

vi
jeśhakṛdindra' ivānavabravo(o)3''smāka''ṃ manyo adhipā bha'veha |
pri
yaṃ te nāma' sahure gṛṇīmasi vidmātamutsaṃ yata' ābabhūtha' ‖ 12 ‖

ābhū''tyā sahajā va'jra sāyaka saho'' bibharśhyabhibhūta utta'ram |
kratvā'' no manyo sahamedye''dhi mahādhanasya' puruhūta saṃsṛji' ‖ 13 ‖

saṃsṛ'śhṭaṃ dhana'mubhaya''ṃ samākṛ'tamasmabhya''ṃ dattāṃ varu'ṇaścha manyuḥ |
bhiyaṃ dadhā'' hṛda'yeśhu śatra'vaḥ parā''jitāso apa nila'yantām ‖ 14 ‖

dhanva'gādhanva' jiñja'yema dhanva'nā vrāḥ samado'' jayema |
dhanuḥ śatro''rapamaṃ kṛ'ṇoti dhanva' sarvā''ḥ pradiśo'' jayema

bha
draṃ no api' vātaya mana'ḥ ‖

oṃ śāntā' pṛthivī śi'vamantarikśhaṃ dyaurno'' devya'bha'yanno astu |
śi
diśa'ḥ pradiśa' uddiśo'' na'āpo'' viśvataḥ pari'pāntu sarvataḥ śāntiḥ śāntiḥ śānti'ḥ ‖