View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
manyu sūktam
ṛgveda saṃhitā; maṇḍalaṃ 10; sūktaṃ 83,84
yaste'' manyoavi'dhad vajra sāyaka saha oja'ḥ puśhyati viśva'mānuśhak |
sāhyāma dāsamāryaṃ tvayā'' yujā saha'skṛtena saha'sā saha'svatā ‖ 1 ‖
manyurindro'' manyurevāsa' devo manyur hotā varu'ṇo jātave''dāḥ |
manyuṃ viśa' īḻate mānu'śhīryāḥ pāhi no'' manyo tapa'sā sajośhā''ḥ ‖ 2 ‖
abhī''hi manyo tavasastavī''yān tapa'sā yujā vi ja'hi śatrū''n |
amitrahā vṛ'trahā da'syuhā cha viśvā vasūnyā bha'rā tvaṃ na'ḥ ‖ 3 ‖
tvaṃ hi ma''nyo abhibhū''tyojāḥ svayambhūrbhāmo'' abhimātiśhāhaḥ |
viśvacha'r-śhaṇiḥ sahu'riḥ sahā''vānasmāsvojaḥ pṛta'nāsu dhehi ‖ 4 ‖
abhāgaḥ sannapa pare''to asmi tava kratvā'' taviśhasya' prachetaḥ |
taṃ tvā'' manyo akraturji'hīḻāhaṃ svātanūrba'ladeyā''ya mehi' ‖ 5 ‖
ayaṃ te'' asmyupa mehyarvāṅ pra'tīchīnaḥ sa'hure viśvadhāyaḥ |
manyo'' vajrinnabhi māmā va'vṛtsvahanā''va dasyū''n ṛta bo''dhyāpeḥ ‖ 6 ‖
abhi prehi' dakśhiṇato bha'vā meadhā'' vṛtrāṇi' jaṅghanāva bhūri' |
juhomi' te dharuṇaṃ madhvo agra'mubhā u'pāṃśu pra'thamā pi'bāva ‖ 7 ‖
tvayā'' manyo saratha'mārujanto harśha'māṇāso dhṛśhitā ma'rutvaḥ |
tigmeśha'va āyu'dhā saṃśiśā''nā abhi praya''ntu naro'' agnirū''pāḥ ‖ 8 ‖
agniri'va manyo tviśhitaḥ sa'hasva senānīrna'ḥ sahure hūta e''dhi |
hatvāya śatrūn vi bha'jasva veda ojo mimā''no vimṛdho'' nudasva ‖ 9 ‖
saha'sva manyo abhimā''timasme rujan mṛṇan pra'mṛṇan prehi śatrū''n |
ugraṃ te pājo'' nanvā ru'rudhre vaśī vaśa''ṃ nayasa ekaja tvam ‖ 10 ‖
eko'' bahūnāma'si manyavīḻito viśa''ṃviśaṃ yudhaye saṃ śi'śādhi |
akṛ'ttaruk tvayā'' yujā vayaṃ dyumantaṃ ghośha''ṃ vijayāya' kṛṇmahe ‖ 11 ‖
vijeśhakṛdindra' ivānavabravo(o)3''smāka''ṃ manyo adhipā bha'veha |
priyaṃ te nāma' sahure gṛṇīmasi vidmātamutsaṃ yata' ābabhūtha' ‖ 12 ‖
ābhū''tyā sahajā va'jra sāyaka saho'' bibharśhyabhibhūta utta'ram |
kratvā'' no manyo sahamedye''dhi mahādhanasya' puruhūta saṃsṛji' ‖ 13 ‖
saṃsṛ'śhṭaṃ dhana'mubhaya''ṃ samākṛ'tamasmabhya''ṃ dattāṃ varu'ṇaścha manyuḥ |
bhiyaṃ dadhā''nā hṛda'yeśhu śatra'vaḥ parā''jitāso apa nila'yantām ‖ 14 ‖
dhanva'nāgādhanva' nājiñja'yema dhanva'nā tīvrāḥ samado'' jayema |
dhanuḥ śatro''rapakāmaṃ kṛ'ṇoti dhanva' nāsarvā''ḥ pradiśo'' jayema ‖
bhadraṃ no api' vātaya mana'ḥ ‖
oṃ śāntā' pṛthivī śi'vamantarikśhaṃ dyaurno'' devya'bha'yanno astu |
śivā diśa'ḥ pradiśa' uddiśo'' na'āpo'' viśvataḥ pari'pāntu sarvataḥ śāntiḥ śāntiḥ śānti'ḥ ‖