View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.

मंत्र पुष्पम्

यो'ऽपां पुष्पं वेद' पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | ंद्रमा वा पां पुष्पम्'' | पुष्प'वान् प्रजावा''न् पशुमान् भ'वति | य वं वेद' | योऽपामायत'नं वेद' | यतन'वान् भवति |

ग्निर्वा पामायत'नं | यत'नवान् भवति | यो''ग्नेरायत'नं वेद' | यत'नवान् भवति | आपोवा ग्नेरायत'नं | यत'नवान् भवति | य वं वेद' | यो'ऽपामायत'नं वेद' | यत'नवान् भवति |

वा
युर्वा पामायत'नम् | यत'नवान् भवति | यो वायोरायत'नं वेद' | यत'नवान् भवति | आपो वै वायोरायत'नं | यत'नवान् भवति | य वं वेद' | यो'ऽपामायत'नं वेद' | यत'नवान् भवति |

सौ वै तप'न्नपामायत'नं यत'नवान् भवति | यो'ऽमुष्यतप'त यत'नं वेद' | यत'नवान् भवति | आपो' वा मुष्यतप'त यत'नं |आयत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | यत'नवान् भवति |

ंद्रमा वा पामायत'नम् | यत'नवान् भवति | यः ंद्रम'स यत'नं वेद' | यत'नवान् भवति | आपो वै ंद्रम'स यत'नं | यत'नवान् भवति | य एवं वेद' | यो'ऽपामायत'नं वेद' | यत'नवान् भवति |

नक्ष्त्र'त्राणि वा पामायत'नं | यत'नवान् भवति | यो नक्ष्त्र'त्राणामायत'नं वेद' | यत'नवान् भवति | आपो वै नक्ष'त्राणामायत'नं | यत'नवान् भवति | य वं वेद' | यो'ऽपामायत'नं वेद' | यत'नवान् भवति |

र्जन्यो वा पामायत'नं | यत'नवान् भवति | यः र्जन्य'स्यायत'नं वेद' | यत'नवान् भवति | आपो वै पर्जन्यस्यायत'नं | यत'नवान् भवति | य वं वेद' | यो'ऽपामायत'नं वेद' | यत'नवान् भवति |

त्सरो वा पामायत'नं | यत'नवान् भवति | यः सं'वत्सस्यायत'नं वेद' | यत'नवान् भवति | आपो वै सं'वत्सस्यायत'नं वेद' | यत'नवान् भवति | य एवं वेद' | यो''ऽप्सु नावं प्रति'ष्ठितां वेद' | प्रत्येव ति'ष्ठति |

राजाधिराजाय' प्रह्य साहिने'' | नमो' यं वै''श्रणाय' कुर्महे | स मे कामान् का कामा' मह्यम्'' | कामेश्वरो वै''श्रणो द'दातु | कुबेराय' वैश्रणाय' | हाराजा नमः' |

ॐ'' तद्ब्रह्म | ॐ'' तद्वायुः | ॐ'' तदात्मा |
ॐ'' तद्सत्यम् | ॐ'' तत्सर्वम्'' | ॐ'' तत्-पुरोर्नमः ‖

अंतश्चरति भूतेषु गुहायां विश्वमूर्तिषु
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिंद्रस्त्वग्^म्
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं' प्रजापतिः |
त्वं तदाप आपो ज्योतीरसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम् |

ईशानस्सर्व विद्यानामीश्वर स्सर्वभूतानां
ब्रह्माधिपतिर्-ब्रह्मणोऽधिपतिर्-ब्रह्मा शिवो मे अस्तु सदा शिवोम् |

तद्विष्नोः परमं पदग्^म् सदा पश्यंति
सूरयः दिवीवचक्षु राततं तद्वि प्रासो
विपस्यवो जागृहान् सत्समिंधते
तद्विष्नोर्य-त्परमं पदम् |

ऋतग्^म् त्यं प'रं ब्रह्म पुरुषं' कृष्णपिंग'लम् |
र्ध्वरे'तं वि'रूपा'क्षं विश्वरू'पा वै नमो नमः' ‖

नाराणाय' विद्महे' वासुदेवाय' धीमहि |
तन्नो' विष्णुः प्रचोदया''त् ‖

ॐ शांतिः शांतिः शांतिः' |