View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

mantra puśhpam

yo''pāṃ puśhpaṃ veda' puśhpa'vān prajāvā''n paśumān bha'vati | chandraapāṃ puśhpam'' | puśhpa'vān prajāvā''n paśumān bha'vati | ya evaṃ veda' | yoapāyata'naṃ veda' | āyatana'vān bhavati |

a
gnirvā ayata'naṃ | āyata'navān bhavati | yo''gneyata'naṃ veda' | āyata'navān bhavati | āpoagneyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāyata'naṃ veda' | āyata'navān bhavati |

yurvā ayata'nam | āyata'navān bhavati | yo yoyata'naṃ veda' | āyata'navān bhavati | āpo vai yoyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāyata'naṃ veda' | āyata'navān bhavati |

a
sau vai tapa'nnamāyata'naṃ āyata'navān bhavati | yo''muśhyatapa'ta āyata'naṃ veda' | āyata'navān bhavati | āpo' vā amuśhyatapa'ta āyata'naṃ yata'navān bhavati | ya evaṃ veda' | yo''pāyata'naṃ veda' | āyata'navān bhavati |

cha
ndraayata'nam | āyata'navān bhavati | yaḥ chandrama'sa āyata'naṃ veda' | āyata'navān bhavati | āpo vai chandrama'sa āyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāyata'naṃ veda' | āyata'navān bhavati |

nakśhtra'trāṇiayata'naṃ | āyata'navān bhavati | yo nakśhtra'trāṇāyata'naṃ veda' | āyata'navān bhavati | āpo vai nakśha'trāṇāyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāyata'naṃ veda' | āyata'navān bhavati |

pa
rjanyoayata'naṃ | āyata'navān bhavati | yaḥ parjanya'syāyata'naṃ veda' | āyata'navān bhavati | āpo vai parjanyasyāyata'naṃ | āyata'navān bhavati | ya evaṃ veda' | yo''pāyata'naṃ veda' | āyata'navān bhavati |

sa
vatsaro vā ayata'naṃ | āyata'navān bhavati | yaḥ sa'ṃvatsarasyāyata'naṃ veda' | āyata'navān bhavati | āpo vai sa'ṃvatsarasyāyata'naṃ veda' | āyata'navān bhavati | ya evaṃ veda' | yo'''psu nāvaṃ prati'śhṭhiṃ veda' | pratyeva ti'śhṭhati |

oṃ dhijāya' prasahya sāhine'' | namo' vayaṃ vai''śravaṇāya' kurmahe | sa men kāma kāmā'ya mahyam'' | meśvaro vai''śravaṇo da'dātu | kuberāya' vaiśravaṇāya' | marājāya nama'ḥ |

o''ṃ tadbrahma | o''ṃ tadvāyuḥ | o''ṃ tadātmā |
o''ṃ tadsatyam | o''ṃ tatsarvam'' | o''ṃ tat-purornamaḥ ‖

antaścharati bhūteśhu guhāyāṃ viśvamūrtiśhu
tvaṃ yaGYastvaṃ vaśhaṭkārastva-mindrastvagṃ
rudrastvaṃ viśhṇustvaṃ brahmatva'ṃ prajāpatiḥ |
tvaṃ tadāpa āpo jyotīrasoamṛtaṃ brahma bhūrbhuvassuvarom |

īśānassarva vidyānāmīśvara ssarvabhūtānāṃ
brahmādhipatir-brahmaṇoadhipatir-brahmā śivo me astu sadā śivom |

tadviśhnoḥ paramaṃ padagṃ sadā paśyanti
sūrayaḥ divīvachakśhu rātataṃ tadvi prāso
vipasyavo jāgṛhān satsamindhate
tadviśhnorya-tparamaṃ padam |

ṛtagṃ satyaṃ pa'raṃ brahma puruśha'ṃ kṛśhṇapiṅga'lam |
ū
rdhvare'taṃ vi'rūpā'kśhaviśvarū'pāya vai namo nama'ḥ ‖

oṃ yaṇāya' vidmahe' vāsudevāya' dhīmahi |
tanno' viśhṇuḥ prachodayā''t ‖

oṃ śāntiḥ śāntiḥ śānti'ḥ |