View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

mahā lakśhmyaśhṭakam


indra uvācha -

namasteastu mahāmāye śrīpīṭhe surapūjite |
śaṅkhachakra gadāhaste mahālakśhmi namoastu te ‖ 1 ‖

namaste garuḍārūḍhe kolāsura bhayaṅkari |
sarvapāpahare devi mahālakśhmi namoastu te ‖ 2 ‖

sarvaGYe sarvavarade sarva duśhṭa bhayaṅkari |
sarvaduḥkha hare devi mahālakśhmi namoastu te ‖ 3 ‖

siddhi buddhi prade devi bhukti mukti pradāyini |
mantra mūrte sadā devi mahālakśhmi namoastu te ‖ 4 ‖

ādyanta rahite devi ādiśakti maheśvari |
yogaGYe yoga sambhūte mahālakśhmi namoastu te ‖ 5 ‖

sthūla sūkśhma mahāraudre mahāśakti mahodare |
mahā pāpa hare devi mahālakśhmi namoastu te ‖ 6 ‖

padmāsana sthite devi parabrahma svarūpiṇi |
parameśi jaganmātaḥ mahālakśhmi namoastu te ‖ 7 ‖

śvetāmbaradhare devi nānālaṅkāra bhūśhite |
jagasthite jaganmātaḥ mahālakśhmi namoastu te ‖ 8 ‖

mahālakśhmaśhṭakaṃ stotraṃ yaḥ paṭhed bhaktimān naraḥ |
sarva siddhi mavāpnoti rājyaṃ prāpnoti sarvadā ‖

ekakāle paṭhennityaṃ mahāpāpa vināśanaṃ |
dvikālṃ yaḥ paṭhennityaṃ dhana dhānya samanvitaḥ ‖

trikālaṃ yaḥ paṭhennityaṃ mahāśatru vināśanaṃ |
mahālakśhmī rbhaven-nityaṃ prasannā varadā śubhā ‖

[intyakṛta śrī mahālakśhmyaśhṭaka stotraṃ sampūrṇam]