View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
mahā lakśhmyaśhṭakam
indra uvācha -
namasteastu mahāmāye śrīpīṭhe surapūjite |
śaṅkhachakra gadāhaste mahālakśhmi namoastu te ‖ 1 ‖
namaste garuḍārūḍhe kolāsura bhayaṅkari |
sarvapāpahare devi mahālakśhmi namoastu te ‖ 2 ‖
sarvaGYe sarvavarade sarva duśhṭa bhayaṅkari |
sarvaduḥkha hare devi mahālakśhmi namoastu te ‖ 3 ‖
siddhi buddhi prade devi bhukti mukti pradāyini |
mantra mūrte sadā devi mahālakśhmi namoastu te ‖ 4 ‖
ādyanta rahite devi ādiśakti maheśvari |
yogaGYe yoga sambhūte mahālakśhmi namoastu te ‖ 5 ‖
sthūla sūkśhma mahāraudre mahāśakti mahodare |
mahā pāpa hare devi mahālakśhmi namoastu te ‖ 6 ‖
padmāsana sthite devi parabrahma svarūpiṇi |
parameśi jaganmātaḥ mahālakśhmi namoastu te ‖ 7 ‖
śvetāmbaradhare devi nānālaṅkāra bhūśhite |
jagasthite jaganmātaḥ mahālakśhmi namoastu te ‖ 8 ‖
mahālakśhmaśhṭakaṃ stotraṃ yaḥ paṭhed bhaktimān naraḥ |
sarva siddhi mavāpnoti rājyaṃ prāpnoti sarvadā ‖
ekakāle paṭhennityaṃ mahāpāpa vināśanaṃ |
dvikālṃ yaḥ paṭhennityaṃ dhana dhānya samanvitaḥ ‖
trikālaṃ yaḥ paṭhennityaṃ mahāśatru vināśanaṃ |
mahālakśhmī rbhaven-nityaṃ prasannā varadā śubhā ‖
[intyakṛta śrī mahālakśhmyaśhṭaka stotraṃ sampūrṇam]