View this in:
This stotram is in सरल दॆवनागरी(हिंन्दी). View this in
शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
मधुराष्टकम्
अधरं मधुरं वदनं मधुरं
नयनं मधुरं हसितं मधुरम् |
हृदयं मधुरं गमनं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 1 ‖
वचनं मधुरं चरितं मधुरं
वसनं मधुरं वलितं मधुरं |
चलितं मधुरं भ्रमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 2 ‖
वेणु-र्मधुरो रेणु-र्मधुरः
पाणि-र्मधुरः पादौ मधुरौ |
नृत्यं मधुरं सख्यं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 3 ‖
गीतं मधुरं पीतं मधुरं
भुक्तं मधुरं सुप्तं मधुरं |
रूपं मधुरं तिलकं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 4 ‖
करणं मधुरं तरणं मधुरं
हरणं मधुरं स्मरणं मधुरं |
वमितं मधुरं शमितं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 5 ‖
गुंजा मधुरा माला मधुरा
यमुना मधुरा वीची मधुरा |
सलिलं मधुरं कमलं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 6 ‖
गोपी मधुरा लीला मधुरा
युक्तं मधुरं मुक्तं मधुरं |
दृष्टं मधुरं शिष्टं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 7 ‖
गोपा मधुरा गावो मधुरा
यष्टि र्मधुरा सृष्टि र्मधुरा |
दलितं मधुरं फलितं मधुरं
मधुराधिपतेरखिलं मधुरम् ‖ 8 ‖
‖ इति श्रीमद्वल्लभाचार्यविरचितं मधुराष्टकं संपूर्णम् ‖