View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

liṅgāśhṭakam

brahmamurāri surārchita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 1 ‖

devamuni pravarārchita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 2 ‖

sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 3 ‖

kanaka mahāmaṇi bhūśhita liṅgaṃ
phaṇipati veśhṭita śobhita liṅgam |
dakśhasuyajJṇa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 4 ‖

kuṅkuma chandana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañchita pāpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 5 ‖

devagaṇārchita sevita liṅgaṃ
bhāvai-rbhaktibhireva cha liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 6 ‖

aśhṭadaldopariveśhṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aśhṭadaridra vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 7 ‖

suraguru suravara pūjita liṅgaṃ
suravana puśhpa sadārchita liṅgam |
parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 8 ‖

liṅgāśhṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ‖