View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
liṅgāśhṭakam
brahmamurāri surārchita liṅgaṃ
nirmalabhāsita śobhita liṅgam |
janmaja duḥkha vināśaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 1 ‖
devamuni pravarārchita liṅgaṃ
kāmadahana karuṇākara liṅgam |
rāvaṇa darpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 2 ‖
sarva sugandha sulepita liṅgaṃ
buddhi vivardhana kāraṇa liṅgam |
siddha surāsura vandita liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 3 ‖
kanaka mahāmaṇi bhūśhita liṅgaṃ
phaṇipati veśhṭita śobhita liṅgam |
dakśhasuyajJṇa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 4 ‖
kuṅkuma chandana lepita liṅgaṃ
paṅkaja hāra suśobhita liṅgam |
sañchita pāpa vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 5 ‖
devagaṇārchita sevita liṅgaṃ
bhāvai-rbhaktibhireva cha liṅgam |
dinakara koṭi prabhākara liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 6 ‖
aśhṭadaldopariveśhṭita liṅgaṃ
sarvasamudbhava kāraṇa liṅgam |
aśhṭadaridra vināśana liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 7 ‖
suraguru suravara pūjita liṅgaṃ
suravana puśhpa sadārchita liṅgam |
parātparaṃ (paramapadaṃ) paramātmaka liṅgaṃ
tatpraṇamāmi sadāśiva liṅgam ‖ 8 ‖
liṅgāśhṭakamidaṃ puṇyaṃ yaḥ paṭheśśiva sannidhau |
śivalokamavāpnoti śivena saha modate ‖