View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

lakśhmī nṛsiṃha karāvalamba stotram

śrīmatpayonidhiniketana cakrapāṇe bhogīndrabhogamaṇirājita puṇyamūrte |
yogīśa śāśvata śaraṇya bhavābdhipota lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 1 ‖

brahmendrarudramarudarkakirīṭakoṭi saṅghaṭṭitāṅghrikamalāmalakāntikānta |
lakśhmīlasatkucasaroruharājahaṃsa lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 2 ‖

saṃsāradāvadahanākarabhīkaroru-jvālāvaḻībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 3 ‖

saṃsārajālapatitatasya jagannivāsa sarvendriyārtha baḍiśāgra jhaśhopamasya |
protkampita pracuratāluka mastakasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 4 ‖

saṃsārakūmapatighoramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya |
dīnasya deva kṛpayā padamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 5 ‖

saṃsārabhīkarakarīndrakarābhighāta niśhpīḍyamānavapuśhaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 6 ‖

saṃsārasarpaviśhadigdhamahogratīvra daṃśhṭrāgrakoṭiparidaśhṭavinaśhṭamūrteḥ |
nāgārivāhana sudhābdhinivāsa śaure lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 7 ‖

saṃsāravṛkśhabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuśhpam |
āruhya duḥkhaphalitaḥ cakitaḥ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 8 ‖

saṃsārasāgaraviśālakarāḻakāḻa nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayorminipīḍitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 9 ‖

saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilokaya vibho karuṇānidhe mām |
prahlādakhedaparihāraparāvatāra lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 10 ‖

saṃsāraghoragahane carato murāre mārograbhīkaramṛgapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 11 ‖

baddhvā gale yamabhaṭā bahu tarjayanta karśhanti yatra bhavapāśaśatairyutaṃ mām |
ekākinaṃ paravaśaṃ cakitaṃ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 12 ‖

lakśhmīpate kamalanābha sureśa viśhṇo yaGYeśa yaGYa madhusūdana viśvarūpa |
brahmaṇya keśava janārdana vāsudeva lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 13 ‖

ekena cakramapareṇa kareṇa śaṅkha-manyena sindhutanayāmavalambya tiśhṭhan |
vāmetareṇa varadābhayapadmacihnaṃ lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 14 ‖

andhasya me hṛtavivekamahādhanasya corairmahābalibhirindriyanāmadheyaiḥ |
mohāndhakārakuhare vinipātitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 15 ‖

prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa |
bhaktānuraktaparipālanapārijāta lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 16 ‖

lakśhmīnṛsiṃhacaraṇābjamadhuvratena stotraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkareṇa |
ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam ‖ 17 ‖