View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
lakśhmī nṛsiṃha karāvalamba stotram
śrīmatpayonidhiniketana cakrapāṇe bhogīndrabhogamaṇirājita puṇyamūrte |
yogīśa śāśvata śaraṇya bhavābdhipota lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 1 ‖
brahmendrarudramarudarkakirīṭakoṭi saṅghaṭṭitāṅghrikamalāmalakāntikānta |
lakśhmīlasatkucasaroruharājahaṃsa lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 2 ‖
saṃsāradāvadahanākarabhīkaroru-jvālāvaḻībhiratidagdhatanūruhasya |
tvatpādapadmasarasīruhamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 3 ‖
saṃsārajālapatitatasya jagannivāsa sarvendriyārtha baḍiśāgra jhaśhopamasya |
protkampita pracuratāluka mastakasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 4 ‖
saṃsārakūmapatighoramagādhamūlaṃ samprāpya duḥkhaśatasarpasamākulasya |
dīnasya deva kṛpayā padamāgatasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 5 ‖
saṃsārabhīkarakarīndrakarābhighāta niśhpīḍyamānavapuśhaḥ sakalārtināśa |
prāṇaprayāṇabhavabhītisamākulasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 6 ‖
saṃsārasarpaviśhadigdhamahogratīvra daṃśhṭrāgrakoṭiparidaśhṭavinaśhṭamūrteḥ |
nāgārivāhana sudhābdhinivāsa śaure lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 7 ‖
saṃsāravṛkśhabījamanantakarma-śākhāyutaṃ karaṇapatramanaṅgapuśhpam |
āruhya duḥkhaphalitaḥ cakitaḥ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 8 ‖
saṃsārasāgaraviśālakarāḻakāḻa nakragrahagrasitanigrahavigrahasya |
vyagrasya rāganicayorminipīḍitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 9 ‖
saṃsārasāgaranimajjanamuhyamānaṃ dīnaṃ vilokaya vibho karuṇānidhe mām |
prahlādakhedaparihāraparāvatāra lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 10 ‖
saṃsāraghoragahane carato murāre mārograbhīkaramṛgapracurārditasya |
ārtasya matsaranidāghasuduḥkhitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 11 ‖
baddhvā gale yamabhaṭā bahu tarjayanta karśhanti yatra bhavapāśaśatairyutaṃ mām |
ekākinaṃ paravaśaṃ cakitaṃ dayāḻo lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 12 ‖
lakśhmīpate kamalanābha sureśa viśhṇo yaGYeśa yaGYa madhusūdana viśvarūpa |
brahmaṇya keśava janārdana vāsudeva lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 13 ‖
ekena cakramapareṇa kareṇa śaṅkha-manyena sindhutanayāmavalambya tiśhṭhan |
vāmetareṇa varadābhayapadmacihnaṃ lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 14 ‖
andhasya me hṛtavivekamahādhanasya corairmahābalibhirindriyanāmadheyaiḥ |
mohāndhakārakuhare vinipātitasya lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 15 ‖
prahlādanāradaparāśarapuṇḍarīka-vyāsādibhāgavatapuṅgavahṛnnivāsa |
bhaktānuraktaparipālanapārijāta lakśhmīnṛsiṃha mama dehi karāvalambam ‖ 16 ‖
lakśhmīnṛsiṃhacaraṇābjamadhuvratena stotraṃ kṛtaṃ śubhakaraṃ bhuvi śaṅkareṇa |
ye tatpaṭhanti manujā haribhaktiyuktā-ste yānti tatpadasarojamakhaṇḍarūpam ‖ 17 ‖