View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
kṛśhṇāśhṭakam
vasudeva sutaṃ devaṃ kaṃsa chāṇūra mardanam |
devakī paramānandaṃ kṛśhṇaṃ vande jagadgurum ‖
atasī puśhpa saṅkāśaṃ hāra nūpura śobhitam |
ratna kaṅkaṇa keyūraṃ kṛśhṇaṃ vande jagadgurum ‖
kuṭilālaka saṃyuktaṃ pūrṇachandra nibhānanam |
vilasat kuṇḍaladharaṃ kṛśhṇaṃ vande jagadguram ‖
mandāra gandha saṃyuktaṃ chāruhāsaṃ chaturbhujam |
barhi piñChāva chūḍāṅgaṃ kṛśhṇaṃ vande jagadgurum ‖
utphulla padmapatrākśhaṃ nīla jīmūta sannibham |
yādavānāṃ śiroratnaṃ kṛśhṇaṃ vande jagadgurum ‖
rukmiṇī keḻi saṃyuktaṃ pītāmbara suśobhitam |
avāpta tulasī gandhaṃ kṛśhṇaṃ vande jagadgurum ‖
gopikānāṃ kuchadvanda kuṅkumāṅkita vakśhasam |
śrīniketaṃ maheśhvāsaṃ kṛśhṇaṃ vande jagadgurum ‖
śrīvatsāṅkaṃ mahoraskaṃ vanamālā virājitam |
śaṅkhachakra dharaṃ devaṃ kṛśhṇaṃ vande jagadgurum ‖
kṛśhṇāśhṭaka midaṃ puṇyaṃ prātarutthāya yaḥ paṭhet |
koṭijanma kṛtaṃ pāpaṃ smaraṇena vinaśyati ‖