View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

kṛśhṇāśhṭakam

vasudeva sutaṃ devaṃ kaṃsa chāṇūra mardanam |
devakī paramānandaṃ kṛśhṇaṃ vande jagadgurum ‖

atasī puśhpa saṅkāśaṃ hāra nūpura śobhitam |
ratna kaṅkaṇa keyūraṃ kṛśhṇaṃ vande jagadgurum ‖

kuṭilālaka saṃyuktaṃ pūrṇachandra nibhānanam |
vilasat kuṇḍaladharaṃ kṛśhṇaṃ vande jagadguram ‖

mandāra gandha saṃyuktaṃ chāruhāsaṃ chaturbhujam |
barhi piñChāva chūḍāṅgaṃ kṛśhṇaṃ vande jagadgurum ‖

utphulla padmapatrākśhaṃ nīla jīmūta sannibham |
yādavānāṃ śiroratnaṃ kṛśhṇaṃ vande jagadgurum ‖

rukmiṇī keḻi saṃyuktaṃ pītāmbara suśobhitam |
avāpta tulasī gandhaṃ kṛśhṇaṃ vande jagadgurum ‖

gopikānāṃ kuchadvanda kuṅkumāṅkita vakśhasam |
śrīniketaṃ maheśhvāsaṃ kṛśhṇaṃ vande jagadgurum ‖

śrīvatsāṅkaṃ mahoraskaṃ vanamālā virājitam |
śaṅkhachakra dharaṃ devaṃ kṛśhṇaṃ vande jagadgurum ‖

kṛśhṇāśhṭaka midaṃ puṇyaṃ prātarutthāya yaḥ paṭhet |
koṭijanma kṛtaṃ pāpaṃ smaraṇena vinaśyati ‖