View this in:
This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in
सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
कृष्णाष्टकम्
वसुदेव सुतं देवं कंस चाणूर मर्दनम् |
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ‖
अतसी पुष्प सङ्काशं हार नूपुर शोभितम् |
रत्न कङ्कण केयूरं कृष्णं वन्दे जगद्गुरुम् ‖
कुटिलालक संयुक्तं पूर्णचन्द्र निभाननम् |
विलसत् कुण्डलधरं कृष्णं वन्दे जगद्गुरम् ‖
मन्दार गन्ध संयुक्तं चारुहासं चतुर्भुजम् |
बर्हि पिञ्छाव चूडाङ्गं कृष्णं वन्दे जगद्गुरुम् ‖
उत्फुल्ल पद्मपत्राक्षं नील जीमूत सन्निभम् |
यादवानां शिरोरत्नं कृष्णं वन्दे जगद्गुरुम् ‖
रुक्मिणी केलि संयुक्तं पीताम्बर सुशोभितम् |
अवाप्त तुलसी गन्धं कृष्णं वन्दे जगद्गुरुम् ‖
गोपिकानां कुचद्वन्द कुङ्कुमाङ्कित वक्षसम् |
श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगद्गुरुम् ‖
श्रीवत्साङ्कं महोरस्कं वनमाला विराजितम् |
शङ्खचक्र धरं देवं कृष्णं वन्दे जगद्गुरुम् ‖
कृष्णाष्टक मिदं पुण्यं प्रातरुत्थाय यः पठेत् |
कोटिजन्म कृतं पापं स्मरणेन विनश्यति ‖