View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

kāśī viśvanāthāśhṭakam

gaṅgā taraṅga ramaṇīya jaṭā kalāpaṃ
gaurī nirantara vibhūśhita vāma bhāgaṃ
nārāyaṇa priyamanaṅga madāpahāraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 1 ‖

vācāmagocaramaneka guṇa svarūpaṃ
vāgīśa viśhṇu sura sevita pāda padmaṃ
vāmeṇa vigraha varena kalatravantaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 2 ‖

bhūtādipaṃ bhujaga bhūśhaṇa bhūśhitāṅgaṃ
vyāghrāñjināṃ baradharaṃ, jaṭilaṃ, trinetraṃ
pāśāṅkuśābhaya varaprada śūlapāṇiṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 3 ‖

sītāṃśu śobhita kirīṭa virājamānaṃ
bālekśhaṇātala viśośhita pañcabāṇaṃ
nāgādhipā racita bāsura karṇa pūraṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 4 ‖

pañcānanaṃ durita matta mataṅgajānāṃ
nāgāntakaṃ dhanuja puṅgava pannāgānāṃ
dāvānalaṃ maraṇa śoka jarāṭavīnāṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 5 ‖

tejomayaṃ saguṇa nirguṇamadvitīyaṃ
ānanda kandamaparājita maprameyaṃ
nāgātmakaṃ sakala niśhkaḻamātma rūpaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 6 ‖

āśāṃ vihāya parihṛtya paraśya nindāṃ
pāpe rathiṃ ca sunivārya manassamādhau
ādhāya hṛt-kamala madhya gataṃ pareśaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 7 ‖

rāgādhi dośha rahitaṃ svajanānurāgaṃ
vairāgya śānti nilayaṃ girijā sahāyaṃ
mādhurya dhairya subhagaṃ garaḻābhirāmaṃ
vārāṇasī purapatiṃ bhaja viśvanādhaṃ ‖ 8 ‖

vārāṇasī pura pate sthavanaṃ śivasya
vyākhyātaṃ aśhṭakamidaṃ paṭhate manuśhya
vidyāṃ śriyaṃ vipula saukhyamananta kīrtiṃ
samprāpya deva nilaye labhate ca mokśhaṃ ‖

viśvanādhāśhṭakamidaṃ puṇyaṃ yaḥ paṭheḥ śiva sannidhau
śivalokamavāpnoti śivenasaha modate ‖