View this in:
kanaka dhaaraa stotram
वंदे वंदारु मंदारमिंदिरानंद कंदलं
अमंदानंद संदोह बंधुरं सिंधुराननम्
अंगं हरेः पुलकभूषणमाश्रयन्ती
भृंगांगनेव मुकुळाभरणं तमालम् ।
अंगीकृताखिल विभूतिरपांगलीला
मांगल्यदास्तु मम मंगळदेवतायाः ‖ 1 ‖
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
मालादृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागर संभवा याः ‖ 2 ‖
आमीलिताक्षमधिग्यम मुदा मुकुंदम्
आनंदकंदमनिमेषमनंग तंत्रं ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवन्मम भुजंग शयांगना याः ‖ 3 ‖
बाह्वंतरे मधुजितः श्रितकौस्तुभे या
हारावळीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कळ्याणमावहतु मे कमलालया याः ‖ 4 ‖
कालांबुदाळि ललितोरसि कैटभारेः
धाराधरे स्फुरति या तटिदंगनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनंदना याः ‖ 5 ‖
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
मांगल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मंथरमीक्षणार्थं
मंदालसं च मकरालय कन्यका याः ‖ 6 ‖
विश्वामरेंद्र पद विभ्रम दानदक्षम्
आनंदहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्थं
इंदीवरोदर सहोदरमिंदिरा याः ‖ 7 ‖
इष्टा विशिष्टमतयोपि यया दयार्द्र
दृष्ट्या त्रिविष्टपपदं सुलभं लभंते ।
दृष्टिः प्रहृष्ट कमलोदर दीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्कर विष्टरा याः ‖ 8 ‖
दद्याद्दयानु पवनो द्रविणांबुधारां
अस्मिन्नकिंचन विहंग शिशौ विषण्णे ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायण प्रणयिनी नयनांबुवाहः ‖ 9 ‖
गीर्देवतेति गरुडध्वज सुंदरीति
शाकंबरीति शशिशेखर वल्लभेति ।
सृष्टि स्थिति प्रळय केळिषु संस्थितायै
तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ‖ 10 ‖
श्रुत्यै नमोऽस्तु शुभकर्म फलप्रसूत्यै
रत्यै नमोऽस्तु रमणीय गुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्र निकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तम वल्लभायै ‖ 11 ‖
नमोऽस्तु नाळीक निभाननायै
नमोऽस्तु दुग्धोदधि जन्मभूम्यै ।
नमोऽस्तु सोमामृत सोदरायै
नमोऽस्तु नारायण वल्लभायै ‖ 12 ‖
नमोऽस्तु हेमांबुज पीठिकायै
नमोऽस्तु भूमंडल नायिकायै ।
नमोऽस्तु देवादि दयापरायै
नमोऽस्तु शार्न्गायुध वल्लभायै ‖ 13 ‖
नमोऽस्तु देव्यै भृगुनंदनायै
नमोऽस्तु विष्णोरुरसि स्थितायै ।
नमोऽस्तु लक्ष्म्यै कमलालयायै
नमोऽस्तु दामोदर वल्लभायै ‖ 14 ‖
नमोऽस्तु कांत्यै कमलेक्षणायै
नमोऽस्तु भूत्यै भुवनप्रसूत्यै ।
नमोऽस्तु देवादिभिरर्चितायै
नमोऽस्तु नंदात्मज वल्लभायै ‖ 15 ‖
संपत्कराणि सकलेंद्रिय नंदनानि
साम्राज्य दानविभवानि सरोरुहाक्षि ।
त्वद्वंदनानि दुरिता हरणोद्यतानि
मामेव मातरनिशं कलयंतु मान्ये ‖ 16 ‖
यत्कटाक्ष समुपासना विधिः
सेवकस्य सकलार्थ संपदः ।
संतनोति वचनांग मानसैः
त्वां मुरारिहृदयेश्वरीं भजे ‖ 17 ‖
सरसिजनिलये सरोजहस्ते
धवळतमांशुक गंधमाल्यशोभे ।
भगवति हरिवल्लभे मनोग्न्ये
त्रिभुवनभूतिकरी प्रसीदमह्यं ‖ 18 ‖
दिग्घस्तिभिः कनक कुंभमुखावसृष्ट
स्वर्वाहिनी विमलचारुजलाप्लुतांगीम् ।
प्रातर्नमामि जगतां जननीमशेष
लोकधिनाथ गृहिणीममृताब्धिपुत्रीं ‖ 19 ‖
कमले कमलाक्ष वल्लभे त्वं
करुणापूर तरंगितैरपांगैः ।
अवलोकय मामकिंचनानां
प्रथमं पात्रमकृतिमं दयायाः ‖ 20 ‖
देवि प्रसीद जगदीश्वरि लोकमातः
कळ्याणगात्रि कमलेक्षण जीवनाथे ।
दारिद्र्यभीतिहृदयं शरणागतं मां
आलोकय प्रतिदिनं सदयैरपांगैः ‖ 21 ‖
स्तुवंति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमां ।
गुणाधिका गुरुतुर भाग्य भागिनः
भवंति ते भुवि बुध भाविताशयाः ‖ 22 ‖
सुवर्णधारा स्तोत्रं यच्छंकराचार्य निर्मितं
त्रिसंध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ‖