View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
jagannāthāśhṭakam
kadāchi tkāḻindī taṭavipinasaṅgītakaparo
mudā gopīnārī vadanakamalāsvādamadhupaḥ
ramāśambhubrahmā marapatigaṇeśārchitapado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 1 ‖
bhuje savye veṇuṃ śirasi śikhipiñChaṃ kaṭitaṭe
dukūlaṃ netrānte sahachara kaṭākśhaṃ vidadhate
sadā śrīmadbṛndā vanavasatilīlāparichayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 2 ‖
mahāmbhodhestīre kanakaruchire nīlaśikhare
vasanprāsādānta -ssahajabalabhadreṇa balinā
subhadrāmadhyastha ssakalasurasevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 3 ‖
kathāpārāvārā ssajalajaladaśreṇiruchiro
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ
surendrai rārādhyaḥ śrutigaṇaśikhāgītacharito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 4 ‖
rathārūḍho gachCha npathi miḻaṅatabhūdevapaṭalaiḥ
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
dayāsindhu rbhānu ssakalajagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 5 ‖
parabrahmāpīḍaḥ kuvalayadaḻotphullanayano
nivāsī nīlādrau nihitacharaṇonantaśirasi
rasānando rādhā sarasavapurāliṅganasukho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 6 ‖
na vai prārthyaṃ rājyaṃ na cha kanakitāṃ bhogavibhavaṃ
na yāche2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
sadā kāle kāle pramathapatinā chītacharito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 7 ‖
hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate
aho dīnānāthaṃ nihita machalaṃ niśchitapadaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 8 ‖
iti jagannāthākaśhṭakaṃ