View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

jagannāthāśhṭakam

kadāchi tkāḻindī taṭavipinasaṅgītakaparo
mudā gopīnārī vadanakamalāsvādamadhupaḥ
ramāśambhubrahmā marapatigaṇeśārchitapado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 1 ‖

bhuje savye veṇuṃ śirasi śikhipiñChaṃ kaṭitaṭe
dukūlaṃ netrānte sahachara kaṭākśhaṃ vidadhate
sadā śrīmadbṛndā vanavasatilīlāparichayo
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 2 ‖

mahāmbhodhestīre kanakaruchire nīlaśikhare
vasanprāsādānta -ssahajabalabhadreṇa balinā
subhadrāmadhyastha ssakalasurasevāvasarado
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 3 ‖

kathāpārāvārā ssajalajaladaśreṇiruchiro
ramāvāṇīsauma ssuradamalapadmodbhavamukhaiḥ
surendrai rārādhyaḥ śrutigaṇaśikhāgītacharito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 4 ‖

rathārūḍho gachCha npathi miḻaṅatabhūdevapaṭalaiḥ
stutiprādurbhāvaṃ pratipada mupākarṇya sadayaḥ
dayāsindhu rbhānu ssakalajagatā sindhusutayā
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 5 ‖

parabrahmāpīḍaḥ kuvalayadaḻotphullanayano
nivāsī nīlādrau nihitacharaṇonantaśirasi
rasānando rādhā sarasavapurāliṅganasukho
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 6 ‖

na vai prārthyaṃ rājyaṃ na cha kanakitāṃ bhogavibhavaṃ
na yāche2 haṃ ramyāṃ nikhilajanakāmyāṃ varavadhūṃ
sadā kāle kāle pramathapatinā chītacharito
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 7 ‖

hara tvaṃ saṃsāraṃ drutatara masāraṃ surapate
hara tvaṃ pāpānāṃ vitati maparāṃ yādavapate
aho dīnānāthaṃ nihita machalaṃ niśchitapadaṃ
jagannāthaḥ svāmī nayanapathagāmī bhavatu me ‖ 8 ‖

iti jagannāthākaśhṭakaṃ