View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This is in romanized sanskrit according to IAST standard. View this in plain english.

gurvaśhṭakam

śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 1 ‖

kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛho bāndhavāḥ sarvametaddhi jātam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 2 ‖

śhaḍxaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 3 ‖

videśeśhu mānyaḥ svadeśeśhu dhanyaḥ, sadācāravṛtteśhu matto na cānyaḥ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 4 ‖

kśhamāmaṇḍale bhūpabhūpalabṛbdaiḥ, sadā sevitaṃ yasya pādāravindam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 5 ‖

yaśo me gataṃ dikśhu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 6 ‖

na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteśhu cittam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 7 ‖

araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanardhye |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 8 ‖

guroraśhṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī |
lamedvācChitāthaṃ padaṃ brahmasaṃGYaṃ, guroruktavākye mano yasya lagnam ‖ 9 ‖