View this in:
This is in romanized sanskrit according to
IAST standard. View this in
plain english.
gurvaśhṭakam
śarīraṃ surūpaṃ tathā vā kalatraṃ, yaśaścāru citraṃ dhanaṃ meru tulyam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 1 ‖
kalatraṃ dhanaṃ putra pautrādisarvaṃ, gṛho bāndhavāḥ sarvametaddhi jātam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 2 ‖
śhaḍxaṅgādivedo mukhe śāstravidyā, kavitvādi gadyaṃ supadyaṃ karoti |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 3 ‖
videśeśhu mānyaḥ svadeśeśhu dhanyaḥ, sadācāravṛtteśhu matto na cānyaḥ |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 4 ‖
kśhamāmaṇḍale bhūpabhūpalabṛbdaiḥ, sadā sevitaṃ yasya pādāravindam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 5 ‖
yaśo me gataṃ dikśhu dānapratāpāt, jagadvastu sarvaṃ kare yatprasādāt |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 6 ‖
na bhoge na yoge na vā vājirājau, na kantāmukhe naiva vitteśhu cittam |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 7 ‖
araṇye na vā svasya gehe na kārye, na dehe mano vartate me tvanardhye |
manaścena lagnaṃ guroraghripadme, tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ‖ 8 ‖
guroraśhṭakaṃ yaḥ paṭhetpurāyadehī, yatirbhūpatirbrahmacārī ca gehī |
lamedvācChitāthaṃ padaṃ brahmasaṃGYaṃ, guroruktavākye mano yasya lagnam ‖ 9 ‖